समाचारं

चीनस्य दरिद्रतानिवारणप्रथानां लाभं प्राप्तुं फिजीदेशस्य प्रधानमन्त्री बोधयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २० अगस्तदिनाङ्के वृत्तान्तः१९ अगस्तदिनाङ्के हाङ्गकाङ्ग-वायरलेस-न्यूज-जालस्थलेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्रधानमन्त्रिणा ली किआङ्ग् इत्यनेन उक्तं यत् चीनदेशः "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य ढांचा अन्तर्गतं बहुक्षेत्रेषु फिजी-देशेन सह सहकार्यं गभीरं कर्तुं इच्छुकः अस्ति

ली किआङ्ग् इत्यनेन १८ दिनाङ्के अपराह्णे बीजिंगनगरस्य ग्रेट् हॉल आफ् द पीपुल् इत्यत्र आगन्तुकं फिजीप्रधानमन्त्री लम्बुका इत्यस्य स्वागतार्थं समारोहः आयोजितः।

ली किआङ्ग् इत्यनेन समागमे उक्तं यत् चीनदेशः फिजीदेशेन सह कार्यं कर्तुं इच्छति यत् आगामिवर्षे द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति अवसररूपेण गृह्णीयात् यत् द्वयोः देशयोः नेतारः प्राप्तं सहमतिः कार्यान्वितुं शक्नोति तथा च निरन्तरं भवति सत्याः मित्राणि ये परस्परं विश्वसन्ति, समर्थयन्ति च।

लम्बुका इत्यनेन उक्तं यत् चीनस्य महतीनां विकासस्य उपलब्धीनां, वर्धमानस्य अन्तर्राष्ट्रीयप्रभावस्य च फिजीदेशः बहु प्रशंसति।

अगस्तमासस्य १८ दिनाङ्के फिजी ग्लोबल न्यूज् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं फिजीदेशस्य प्रधानमन्त्री लम्बुका इत्यनेन उक्तं यत् चीनदेशस्य दरिद्रतानिवारणप्रथानां कृते फिजीदेशः बहु लाभं प्राप्तुं शक्नोति। फुजियान्-प्रान्तस्य निङ्गडे-नगरस्य दरिद्रता-निवारण-विकास-विषय-प्रदर्शन-भवनस्य दर्शनकाले सः अवदत् यत् चीनस्य द्रुत-विकासस्य प्रवर्धनस्य आर्थिक-वृद्धेः च कृते दरिद्रता-समस्यायाः समाधानं महत्त्वपूर्णां भूमिकां निर्वहति |.

लम्बुका अनेकानि ऐतिहासिकप्रदर्शनानि गतवान्, येषु निङ्गडे इत्यस्य लक्षितानि दरिद्रतानिवारणप्रयत्नाः ग्रन्थाः, छायाचित्राः, भिडियो, आदर्शाः, वास्तुशिल्पप्रतिपादनानि इत्यादीनां रूपेण प्रदर्शिताः लम्बुका ज्ञातवान् यत् दारिद्र्यसमस्यानां समाधानार्थं निङ्गडे इत्यस्य उपलब्धयः अस्मिन् विषये चीनस्य उपलब्धीनां प्रतिरूपाः सन्ति ।

प्रतिवेदनानुसारं लम्बुका निङ्गडे-नगरस्य जनानां दृढतायाः प्रशंसाम् अकरोत्, निङ्गडे-नगरस्य जनाः स्वप्रयत्नेन महत्त्वपूर्णं परिणामं प्राप्तवन्तः इति च अवदत् । सः एतदपि बोधयति यत् फिजीदेशः महिला-बाल-सामाजिकसंरक्षणविभागस्य अन्तर्गतं विविधकार्यक्रमैः दरिद्रतायाः निवारणाय प्रतिबद्धः अस्ति, यत्र दरिद्रतालाभयोजना, सामाजिकपेंशनयोजना, परिचर्यासंरक्षणयोजना, खाद्यमुद्रायोजना च सन्ति।