समाचारं

डॉक्टरेट्-कार्यक्रमः कदा उपलभ्यते ? बेङ्गबू चिकित्साविश्वविद्यालयः : २०२७ तमस्य वर्षस्य आरम्भे शिक्षामन्त्रालये आवेदनं कर्तुं योजना अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कदा डॉक्टरेट् कार्यक्रमाः उपलभ्यन्ते इति विषये नेटिजनानाम् प्रश्नानाम् उत्तरे अनहुई बेङ्गबु चिकित्साविश्वविद्यालयेन अद्यैव आधिकारिकप्रतिक्रिया दत्ता।
अगस्तमासस्य ८ दिनाङ्के केचन नेटिजनाः पीपुल्स डेली ऑनलाइन इत्यस्य "नेतृत्वसन्देशमण्डले" सन्देशं त्यक्तवन्तः यत् बेङ्गबु मेडिकल विश्वविद्यालयस्य कदा डॉक्टरेट् कार्यक्रमः भविष्यति इति। अस्य प्रतिक्रियारूपेण बेङ्गबु-चिकित्साविश्वविद्यालयेन अगस्तमासस्य १४ दिनाङ्के प्रतिक्रिया दत्ता यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अस्माकं विद्यालयः अनहुई-प्रान्तस्य प्रमुखपरियोजनासु डॉक्टरेट्-उपाधि-प्रदान-एककरूपेण अनुमोदितः, तथा च २०२७ तमस्य वर्षस्य आरम्भे शिक्षामन्त्रालये औपचारिकरूपेण आवेदनं कर्तुं योजना अस्ति (विशिष्टः समयः शिक्षामन्त्रालयस्य दस्तावेजानां कार्यान्वयनस्य अनुरूपः अस्ति)।
उपर्युक्त उत्तरे उक्तं यत् बेङ्गबू चिकित्साविश्वविद्यालयस्य प्रथमपक्षीयकाङ्ग्रेसस्य प्रतिवेदने प्रस्तावः कृतः यत् अनुशासननिर्माणस्य सर्वोच्चप्राथमिकता डॉक्टरेट्-कार्यक्रमस्य निर्माणं भवितुमर्हति कठिनासु अवरोधकसमस्यासु च केन्द्रीकृत्य, सम्पूर्णं विद्यालयं च संयोजयितुं कार्याणि करणीयाः, कठिनतानां निवारणाय अस्माभिः परिश्रमः करणीयः, डॉक्टरेट् कार्यक्रमानां निर्माणे शून्यं सफलतां प्राप्तुं च प्रयत्नः करणीयः। सम्प्रति विद्यालयेन कार्ययोजना जारीकृत्य आवेदनस्य विशेषवर्गाणां च कृते अग्रणीसमूहस्य स्थापना कृता, विशेषवर्गनिर्धारणाय व्यापकविस्तृतकार्ययोजना विपर्ययकार्यक्रमाः च निर्मिताः, तथा च डॉक्टरेट्-पुरस्कार-एककानां निर्माणं निरन्तरं प्रवर्तयितुं सर्वप्रयत्नाः कृतः अस्ति तथा च डॉक्टरेट् स्थलानि।
बेङ्गबु चिकित्साविश्वविद्यालयस्य जालपुटानुसारं १९५८ तमे वर्षे जुलैमासे अनहुई-नगरस्य निर्माणस्य त्वरिततायै उत्तर-अन्हुई-नगरस्य जनानां स्थितिं परिवर्तयितुं च राज्येन पूर्वस्य शाङ्घाई-द्वितीय-चिकित्सा-महाविद्यालयस्य ( अधुना शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयः) तथा अनहुई चिकित्सा महाविद्यालयः (अधुना अनहुई चिकित्सा विश्वविद्यालयः) बेङ्गबु चिकित्सा महाविद्यालयस्य निर्माणे स्थापनायां च सहायतां कृतवन्तः । २०२३ तमस्य वर्षस्य नवम्बरमासे शिक्षामन्त्रालयस्य अनुमोदनेन अस्य विद्यालयस्य नाम बेङ्गबु चिकित्साविश्वविद्यालयः इति अभवत् ।
२०२४ तमस्य वर्षस्य मे-मासे विद्यालये बेङ्गबु-चिकित्साविश्वविद्यालयस्य प्रथमपक्षीय-सम्मेलनं कृत्वा "घरेलुप्रथमश्रेणीयाः अन्तर्राष्ट्रीयप्रसिद्धस्य च उच्चस्तरीयचिकित्साविश्वविद्यालयस्य" निर्माणस्य लक्ष्यं स्पष्टतया प्रस्तावितं
द पेपर रिपोर्टर वाङ्ग जुन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया