समाचारं

२५० एआइ नवीनविचाराः! Baidu Hackathon प्रतियोगिता एजेण्ट् मध्ये "विशेषज्ञता"

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के बैडु इत्यस्य आधिकारिकसार्वजनिकलेखानुसारं बैडु इत्यस्य आन्तरिकहैकथॉन् स्पर्धायां प्रतियोगिनः कुलम् २५६ एआइ विचारान् प्रस्तावितवन्तः, येषु प्रायः ७०% बुद्धिमान् एजेण्ट्-सम्बद्धाः आसन् अस्मिन् वर्षे आरभ्य बैडु बुद्धिमान् एजेण्ट्-विकासं त्वरयति, बैडु वेन्क्सिन् बुद्धिमान् एजेण्ट्-मञ्चं प्रारभते, मञ्चे च वेन्क्सिन् बिग् मॉडल् ४.० निःशुल्कं उद्घाटयति
कथ्यते यत् हैकथॉन् सर्वेषां कर्मचारिणां कृते बैडु इत्यस्य आन्तरिकप्रौद्योगिकीनवाचारप्रतियोगिता अस्ति, अस्मिन् वर्षे बुद्धिमत्ता तथा एआइ देशी अनुप्रयोगाः इति विषयः अस्ति, यत्र सृष्टिः, मनोरञ्जनं, दक्षतासाधनं, सूचनाप्राप्तिः, उद्योगगुप्तचरः, अन्वेषणं च समाविष्टाः षट् नवीनताप्रतियोगिताः सन्ति भविष्यम् । अस्मिन् वर्षे भागं गृह्णन्तः विचारेषु ६० तः अधिकाः बुद्धिमान् विचाराः “रिमेच” इत्यस्य मार्केट् प्रदर्शनपदे प्रविष्टाः सन्ति, यत्र “मेमोरी गैङ्ग” संज्ञानात्मकप्रशिक्षणसहायकः, “कचा सर्वे एकः छायाचित्रकारः” ए.आइ.कॅमेरा, ए.आइ. क्रीडाकार्यक्रमं द्रष्टुं एआइ सहायकाः, "साइबरमेरिट् अर्जयितुं इलेक्ट्रॉनिकदेवस्य पूजां कुर्वन्तु", "साहसिकमार्गदर्शिका" इत्यस्य साक्षात्कारसहायकाः, इलेक्ट्रॉनिकपालतूपजीविनां "कपिबाला भवतः विषये चिन्तितः अस्ति" इत्यादयः रचनात्मकविचाराः च इति सल्लाहकाराः कामनाः।
(रोबिन् ली स्थले स्थितैः प्रतियोगिभिः सह संवादं करोति)
प्रथमपुरस्कारविजेतारं "स्मृतिसहायता" संज्ञानात्मकप्रशिक्षणसहायकं उदाहरणरूपेण गृह्यताम् अस्य बुद्धिमान् एजेण्टस्य उद्देश्यं वृद्धानां कृते व्यावसायिकं, सस्तेन, सुलभतया च अनन्य एआइ संज्ञानात्मकप्रशिक्षकान् प्रदातुं वर्तते, येषां कृते लक्षितप्रशिक्षणं प्रदातुं शक्यते the elderly.
आँकडानुसारं हैकथॉन् बैडु-नगरस्य अन्तः आयोजिता दीर्घकालीन-नवाचार-प्रतियोगिता अस्ति, यया कुलम् १२ वर्षाणि २८ ऋतुः च यावत् प्रचलति, यत्र ८,००० तः अधिकाः विचाराः, ३०० तः अधिकाः पेटन्ट् च उत्पन्नाः वर्षेषु, हैकथॉन् न केवलं आन्तरिकप्रतियोगिताः, अपितु अनेकेषां बैडू-प्रौद्योगिकी-उत्पाद-नवीनीकरणानां कृते इन्क्यूबेटरः अपि अभवन्, यथा स्मार्ट-अनुवादकाः, दर्शनीय-स्पॉट्-हीट्-नक्शाः, नाइटिङ्गल् (बुद्धिमान् ग्राहकसेवा), नवीनतमः निःशुल्कः एआइ-वकीलः "फैक्सिङ्गबाओ" च अस्मात् स्पर्धायाः जातः ।
विभिन्नस्रोतानां अनुसारं बैडु बुद्धिमान् एजेण्ट्-कार्यन्वयनं पारिस्थितिकीं च त्वरयति । अस्मिन् वर्षे एप्रिलमासे Baidu इत्यनेन Baidu Wenxin Intelligent Platform इति मञ्चः प्रारब्धः ततः शीघ्रमेव Wenxin Big Model 4.0 इत्यपि मञ्चे निःशुल्कं प्रदर्शितम्, येन विकासकानां अधिकं लाभः अभवत् । एतावता अस्मिन् मञ्चे २,००,००० विकासकाः सङ्गृहीताः, कुलम् ६३,००० कम्पनयः अस्मिन् निवसन्ति । बहुकालपूर्वं बैडु-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च रोबिन् ली इत्यनेन भाषणे उक्तं यत् एजेण्ट्-इत्येतत् सर्वाधिकं आशाजनकं ए.आइ. एजेण्ट् उद्भवन्ति, बुद्धिमान् एजेण्ट्-समूहं विशालं पारिस्थितिकीतन्त्रं निर्मान्ति ।
पिंगिंग्
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया