समाचारं

टेस्ला इत्यस्य "त्रिपालानां" प्रशिक्षणं मानवरूपी रोबोट् गतिदत्तांशसङ्ग्रहार्थं बहूनां संचालकानाम् नियुक्तिं कुर्वन् अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" २० अगस्त बिजनेस इन्साइडर इत्यस्य अनुसारं टेस्ला इत्ययं मोशन कैप्चर उपकरणं, वी.आर.

टेस्ला इत्यस्य आधिकारिकजालस्थलनियुक्तिपृष्ठे दृश्यते यत् पदस्य नाम "दत्तांशसङ्ग्रहसञ्चालकः" अस्ति तथा च अपराह्णः सायं च इति द्वयोः पालीयोः विभक्तः अस्ति, विशिष्टाः कार्यसमयाः "त्रीणि पालीः" सन्ति, अर्थात् प्रातः ८ वादनतः सायं ४:३० वादनपर्यन्तं / ४ :०० वादनतः १२:३० वादनपर्यन्तं / १२:०० वादनतः ८:३० वादनपर्यन्तम्। अन्येषु शब्देषु .यदि पदं पूर्णतया नियुक्तं सक्रियं च भवति तर्हि ऑप्टिमस् रोबोट् २४ घण्टाः प्रशिक्षणदत्तांशं अवशोषयिष्यति ।

अस्य पदस्य कार्यं सुलभं नास्ति । गतवर्षे टेस्ला-संस्थायाः ऑप्टिमस-सोशल-मीडिया-अकाउण्ट्-इत्यनेन अस्य पदस्य विशिष्टा कार्यसामग्री दर्शयति इति विडियो-मध्ये एकः ऑपरेटरः मोशन-कॅप्चर-सूटं, हैप्टिक-दस्तानानि, वी.आर तदेव कर्म ।

उपर्युक्तकार्यं सम्पन्नं कर्तुं टेस्ला आधिकारिकतया विस्तरेण वर्णयति यत् अस्मिन् पदस्थाने रुचिं विद्यमानानाम् अभ्यर्थीनां भर्तीपृष्ठे याः शर्ताः पूर्तव्याः सन्ति, यत्र अत्रैव सीमिताः न सन्ति:

३० पौण्ड् वहन् प्रतिदिनं ७ घण्टाभ्यः अधिकं पादचालनं कर्तुं समर्थः भवितुमर्हति;

दीर्घकालं यावत् मोशन कैप्चर सूट् तथा वीआर हेडसेट् धारयितुं संचालितुं च समर्थः (टेस्ला इत्यनेन एतस्याः आवश्यकतायाः अनन्तरं वीआर मोशन सिकनेस् विषये जोखिमचेतावनी जारीकृता);

कार्यसमयस्य यथोचितव्यवस्थां कर्तुं समर्थः: दिवसपाली/रात्रौ पाली + 1 सप्ताहान्त + अतिरिक्तसमय "यदा आवश्यकं भवति"।

इदमपि उल्लेखनीयं यत् टेस्ला अस्याः परियोजनायाः कृते "दत्तांशसङ्ग्रहपरिवेक्षकं" अपि नियुक्तं करोति टेस्ला अवदत् यत् "दत्तांशसङ्ग्रहपरिवेक्षकः अस्माकं आँकडासंग्रहणदलस्य नेतृत्वं करिष्यति तथा च आँकडासंग्रहणकार्यप्रवाहस्य नेता भविष्यति। विशेषज्ञः,।"एवं टेस्ला इत्यस्य ऑप्टिमस् कार्यक्रमे सुधारं चालयति. अस्याः भूमिकायाः ​​कृते उच्चस्तरीयं लचीलतां, दलस्य नेतृत्वस्य क्षमता च आवश्यकी भवति । " " .

टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः २२ जुलै-दिनाङ्के ट्वीट्-मध्ये लिखितवान् यत् - "आगामिवर्षे टेस्ला यथार्थतया उपयोगी मानवरूपी रोबोट् उत्पादयिष्यति, परन्तु न्यूनमात्रायां तथा च केवलं आन्तरिक-टेस्ला-उपयोगाय; आशास्ति यत् २०२६ तमवर्षपर्यन्तं अन्यकम्पनीभिः उपयोगाय तस्य सामूहिक-उत्पादनं भविष्यति ” इति ।

एतत् लक्ष्यं प्राप्तुं टेस्ला संस्था आँकडाप्राप्त्यर्थं ऑप्टिमसस्य प्रभावशीलतां त्वरितुं प्रासंगिककार्यकर्तृणां नियुक्तिं निरन्तरं कुर्वन् अस्ति । लिङ्क्डइन-दत्तांशैः ज्ञायते यत् विगतवर्षे,५० तः अधिकाः जनाः "दत्तांशसङ्ग्रहणसञ्चालकम्" इति पदं धारयन्ति ।. शेफील्ड् विश्वविद्यालयस्य रोबोटिक्सविशेषज्ञः जोनाथन् ऐट्केन् इत्यनेन उक्तं यत् टेस्ला यत् करोति तत् स्वयमेव चालयितुं शक्नुवन्तः काराः कथं प्रशिक्षयति तथा एव इदं कृत्रिमबुद्धिप्रशिक्षणार्थं विशालदत्तांशस्य उपयोगं करोति अधिकं शीघ्रं चिन्तयन्तु च।

▌प्रभावशीलतायाः सुरक्षायाश्च प्रश्नः

मानवरूपेषु रोबोट्-उपरि सट्टेबाजीं कर्तुं विशालमात्रायां आँकडानां निवेशेन टेस्ला अभूतपूर्वं प्रयासं करोति इति वक्तुं शक्यते, परन्तु एतेन प्रश्नाः अपि उत्पन्नाः

"मानवरूपी रोबोट्-समूहस्य उत्पादनम् अत्यन्तं कठिनम् अस्ति।" ऑप्टिमस् बहुकार्यं बुद्धिमान् च रोबोट् भविष्यति इति वास्तविकं गारण्टी नास्ति ।

ऑप्टिमसस्य सुरक्षाविषया अपि प्रश्नास्पदाः सन्ति । गतवर्षे मीडिया-समाचारस्य अनुसारं टेक्सास्-देशस्य ऑस्टिन्-नगरस्य समीपे टेस्ला-कारखानस्य एकः अभियंता रोबोट्-इत्यस्य (वास्तवतः रोबोट्-बाहुः) सॉफ्टवेयर-लेखनकाले आक्रमणं कृत्वा घातितः अभवत्, यावत् तस्य सहकर्मी यन्त्रे आपत्कालीन-विराम-बटनं न दबाति स्म . द इन्फॉर्मेशन इत्यस्य सर्वेक्षणस्य अनुसारं टेस्ला इत्यस्य टेक्सास्-कारखानस्य प्रत्येकं २१ श्रमिकेषु प्रायः १ श्रमिकः कार्ये एव घातितः अभवत्, यत् उद्योगस्य औसतदुर्घटनादरात् १/३० इत्यस्मात् बहु अधिकम् अस्ति उपर्युक्तघटनाभिः ऑप्टिमसस्य सुरक्षाजोखिमानां विषये चिन्ता उत्पन्ना अस्ति ।

परन्तु टेस्ला अद्यापि संशयस्य सम्मुखे विश्वासेन परिपूर्णः अस्ति अस्मिन् वर्षे जूनमासे कम्पनीयाः भागधारकसभायां मस्कः अवदत् यत् भविष्ये टेस्ला इत्यस्य विपण्यमूल्यं २५ खरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति। २०२५ तमे वर्षे टेस्ला-कारखानेषु १,००० तः अधिकाः ऑप्टिमस्-रोबोट्-इत्येतत् कार्यं करिष्यन्ति, एते रोबोट्-इत्येतत् स्वायत्ततया कार्याणि करिष्यन्ति ।

(झांग झेन्, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)
प्रतिवेदन/प्रतिक्रिया