समाचारं

अद्य बीजिंगनगरे आकाशे बहु मेघाः भविष्यन्ति, अतः अस्माभिः श्वः, श्वः च मुख्यतया सूर्य्यः भविष्यति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (२० अगस्त) बीजिंग-नगरस्य आकाशः मेघयुक्तः भविष्यति, वर्षा अपि भवितुम् अर्हति, यत्र सर्वाधिकं तापमानं २८ डिग्री सेल्सियसः भविष्यति । श्वः आगामिदिनद्वये च बीजिंग-नगरं सूर्य्यस्य मौसमे पुनः आगमिष्यति, यत् बहिः क्रियाकलापानाम् कृते अधिकं उपयुक्तम् अस्ति तथापि दिने पराबैंगनी-किरणाः प्रबलाः भवन्ति, शरीरं च उष्णतां अनुभवति ।

कालः बीजिंग-नगरे मुख्यतया मेघयुक्तः आसीत्, अधिकांशेषु क्षेत्रेषु वर्षा अभवत् इति निरीक्षणेन ज्ञातं यत् नगरस्य औसतवृष्टिः फाङ्गशान्-नगरस्य सिमागौ-नगरे ७३.६ मि.मी प्रचण्डवृष्टेः ।

अद्य प्रातः बीजिंग-नगरस्य नीलगगनं श्वेतमेघाः च अन्तर्जालद्वारा सन्ति । (फोटो/वांग जिओ, चीन मौसम संजाल)

बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् दिवा मेघयुक्तः भविष्यति, विकीर्णवृष्टिः, ईशान-वायुः २, ३, ४ च भविष्यति, अधिकतमं तापमानं २८°C च भविष्यति, यत्र वर्षा मेघयुक्ता भविष्यति पूर्वप्रदेशे, यत्र उत्तरवायुः १, २ च स्तरस्य भवति, न्यूनतमं तापमानं २३ डिग्री सेल्सियस भवति ।

श्वः आगामिदिनद्वये च बीजिंग-नगरे मुख्यतया मेघयुक्तं वा सूर्य्यमयं वा भविष्यति, अधिकतमं तापमानं ३२°C यावत् वर्धते, दिवा पराबैंगनीकिरणाः प्रबलाः भविष्यन्ति तथा च शरीरे उष्णता अनुभूयते जनसमूहः तापनिवारणं प्रति ध्यानं दातव्यम् तथा च सूर्यरक्षा ।

मौसमविभागेन स्मरणं कृतं यत् न्यूनभंवरपरिधीयमेघव्यवस्थायाः प्रभावात् अद्य बीजिंगनगरस्य आकाशः मेघयुक्तः भविष्यति तथा च भूवैज्ञानिकविपदानां हिस्टैरिसीसस्य कारणात् सर्वेषां गमनसमये सावधानता भवितुं अनुशंसितम् पर्वतीयक्षेत्राणि, नद्यः, अन्ये च गुप्ताः संकटक्षेत्राणि।

(स्रोतः : चीन मौसमसंजालम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया