समाचारं

नवीन उत्पादकता अन्वेषणं |बीजिंग मेट्रो रोबोट् "स्मार्ट डायग्नोसिस" वायुतः दोषान् पश्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

07:51

प्रतिदिनं प्रायः एककोटियात्रिकान् वहति बीजिंग-मेट्रो-यानं नगरस्य सुचारु-सञ्चालनस्य कुञ्जी अस्ति । सम्प्रति बीजिंग मेट्रो कम्पनी परिचालन आश्वासनस्य दृष्ट्या प्रौद्योगिकी नवीनतायाः अनुप्रयोगं सुदृढां कुर्वती अस्ति तया सहकारिणी-एककैः च संयुक्तरूपेण विकसितः "मोबाइल फ्रेम वेल्ड् निरीक्षण रोबोट्" "कर्तव्ये" भविष्यति अयं दोषपरिचय रोबोट् बहु-चैनल-एडी-धारा-संवेदनस्य, त्रि-आयामी-दृश्य-प्रतिबिम्ब-परिचयस्य, बुद्धिमान् रोबोट्-नियन्त्रण-सहकार्यस्य इत्यादीनां प्रौद्योगिकीनां उपयोगं करोति, अस्य पूर्व-प्रक्रियाकरणस्य आवश्यकता नास्ति यथा फ्रेम-वेल्ड्-मध्ये रङ्ग-पट्टिका, तथा च स्वयमेव दोषाणां पत्ताङ्गीकरणं कर्तुं शक्नोति फ्रेम वेल्ड्स् इत्यस्य पृष्ठभागस्य निकटस्य च। उपयोगे स्थापिते अनन्तरं विद्युत्रेलयानानां अनुरक्षणचक्रस्य महत्त्वपूर्णं रक्षणं भविष्यति, उत्पादनदक्षता च सुधारः भविष्यति ।

बीजिंग मेट्रोकम्पनी लाइन 6 ट्रैक, सुरङ्ग, कैटेनरी इत्यादीनां बहुविधव्यावसायिकसाधनानाम् सुविधानां च आवधिकगतिशीलव्यापकनिरीक्षणं कर्तुं "व्यापकनिरीक्षणवाहनस्य" अपि उपयोगं करोति, येन निरीक्षणदक्षतायां प्रभावीरूपेण सुधारः भवति

नवीनं उत्पादकता यात्रां अधिकं सुलभं कुशलं च करोति, नगराणि हरितानि चतुराश्च भवन्ति, भविष्यस्य शीघ्रं आगमनं च साहाय्यं करोति । "दोषपरिचयरोबोट्" इत्यादीनां बुद्धिमान् परिचालनस्य अनुरक्षणस्य च उपकरणानां अनुप्रयोगस्य अतिरिक्तं बीजिंग मेट्रो जनानां यात्रायाः आवश्यकतानां निरन्तरं पूर्तये नूतनं स्मार्ट मेट्रोसञ्चालनप्रतिरूपं निर्मातुं प्रयतते तथा च मेट्रोयात्रायाः स्थिरतां "स्मार्ट्" च कर्तुं प्रयतते

प्रतिवेदन/प्रतिक्रिया