समाचारं

चीनस्य झेशाङ्ग-बैङ्कस्य व्याकुलः अतीतः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदस्य आरम्भस्य अनन्तरमेव झेशाङ्ग-बैङ्कः प्रवेशं कृतवान्"क्लिष्टकालः।"

8शशांक18तस्मिन् एव दिने झेशाङ्गबैङ्केन घोषणा कृता यत् राष्ट्रपतिः झाङ्ग रोङ्गसेन् व्यक्तिगतकारणात् कम्पनीयाः कार्यकारीनिदेशकत्वेन अध्यक्षपदात् च राजीनामा दत्तवान् यस्मिन् दिने राष्ट्रपतिस्य त्यागपत्रस्य घोषणा अभवत् तस्मिन् एव दिने झेशाङ्ग-बैङ्कःचीन निर्माण बैंक20वार्षिकोत्सवःदिवसाः । अस्तिअयं महत्त्वपूर्णः नोड् राष्ट्रपतिस्य त्यागपत्रस्य अप्रत्याशितस्थितेः सम्मुखीभूय ।, अतः उद्योगे एषा वार्ता महतीं ध्यानं आकर्षितवती अस्ति।

झेशाङ्ग बैंक18तस्मिन् एव दिने प्रकाशितेन घोषणया ज्ञातं यत् राष्ट्रपतिः झाङ्ग रोङ्गसेन् व्यक्तिगतकारणात् कार्यकारीनिदेशकस्य अध्यक्षस्य च पदात् त्यागपत्रं दत्तवान्, तस्य पक्षतः बङ्कस्य अध्यक्षः लु जियान्कियाङ्गः राष्ट्रपतिस्य कर्तव्यं निर्वहति स्म झेशाङ्गबैङ्केन उक्तं यत् वर्तमानसमये कम्पनीयाः विविधाः व्यापारिकक्रियाकलापाः सामान्यरूपेण संचालिताः सन्ति, अस्य विषयस्य कम्पनीयाः दैनन्दिनसञ्चालने प्रबन्धने च प्रमुखः प्रभावः न भविष्यति।

यद्यपि झेशाङ्ग-बैङ्कस्य घोषणायाम् स्पष्टतया उक्तं यत् झाङ्ग-रोङ्गसेन् इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः कार्यकारीनिदेशकस्य अध्यक्षस्य च पदात् राजीनामा दत्तः परन्तु झाङ्ग रोङ्गसेन् इत्यस्य आकस्मिक त्यागपत्रस्य कारणं तस्य स्थलस्य च कारणात् उद्योगे महती चिन्ता उत्पन्ना अस्ति ।

झेशाङ्ग-बैङ्कस्य पूर्वमेव एतादृशी स्थितिः अस्ति ।

2022वर्ष1शशांक11तस्मिन् एव दिने सायंकाले झेशाङ्ग-बैङ्केन घोषणा कृता यत् तस्मिन् एव दिने शेन् रिङ्काङ्ग-इत्यनेन प्रदत्तं त्यागपत्रं बैंकस्य संचालकमण्डलेन प्राप्तम् इति शेन् रेन्काङ्गः कार्यव्यवस्थायाः कारणात् बैंकस्य कार्यकारीनिदेशकस्य, बोर्डस्य अध्यक्षस्य, रणनीतिसमितेः अध्यक्षस्य, समावेशीवित्तीयविकाससमितेः अध्यक्षस्य च राजीनामा दत्तवान्

एकवर्षेण अनन्तरं2023वर्ष2शशांक6तस्मिन् एव दिने अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपर्यवेक्षणआयोगस्य च जालपुटे आधिकारिकतया घोषितं यत् "शेन रिङ्कङ्गः पूर्वपक्षसचिवः चीन झेशाङ्गबैङ्ककम्पनी लिमिटेड् इत्यस्य अध्यक्षः च अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च स्वीकृतवान्" इति

झेशाङ्ग-बैङ्के भ्रष्टाचारविरोधी तूफानः अन्तिमेषु वर्षेषु निरन्तरं वर्तते । अग्रे गच्छन् झेशाङ्ग बैंक शङ्घाई शाखायाः पूर्वाध्यक्षः गु किङ्ग्लियाङ्गः,2019वर्ष12शशांक9तस्मिन् दिने गृहीतः आसीत् । गु किङ्ग्लियाङ्ग् इत्यस्य घूसग्रहणस्य कारणेन नियतकालस्य कारावासस्य दण्डः दत्तः14वर्षाणि, आरएमबी दण्डः च250दश युआन् सहस्रम्। निर्णयेन ज्ञायते यत् गु किङ्ग्लियाङ्ग् इत्यनेन कुलम् आरएमबी मूल्यस्य घूसः स्वीकृतः1242.3392दश युआन् सहस्रम्। घूसस्य आरोपः13लेख, सहित6प्राप्ताः घूसः मालः च अधीनस्थेभ्यः आगतः,7वस्तूनि बैंकग्राहक-एककात् आगच्छन्ति ।

गु किङ्ग्लियाङ्गं विहाय, २.झेशाङ्ग-बैङ्कस्य पूंजी-बाजार-विभागस्य पूर्व-उपमहाप्रबन्धकः ज़ौ जियान्क्सू, झेशाङ्ग-बैङ्कस्य पूर्व-पार्टी-समिति-सदस्यः, झेशाङ्ग-बैङ्कस्य उपाध्यक्षः च झाङ्ग-चांगगोङ्गः, झेशाङ्ग-चानरोङ्गस्य पूर्व-उपाध्यक्षः, झेशाङ्ग-राजधानीयाः अध्यक्षः च, जिंगू-न्यासस्य महाप्रबन्धकः जू बिङ्गः च , अन्ये च विसर्जिताः ।

झेशाङ्ग-बैङ्कस्य नवीनतम-घोषणायां ज्ञायते यत् सम्प्रति, कम्पनीयाः विविधाः व्यावसायिकक्रियाकलापाः सामान्यतया संचालिताः सन्ति, अस्य विषयस्य च कम्पनीयाः दैनन्दिनसञ्चालने प्रबन्धने च महत्त्वपूर्णः प्रभावः न भविष्यति परन्तु सोमवासरे उद्घाटने झेशाङ्ग-बैङ्कस्य शेयर-मूल्यं तीव्रगत्या पतितम्, यत्र सर्वाधिकं न्यूनता अतिक्रान्तवती4%, समाप्तिपर्यन्तं झेशाङ्ग-बैङ्कस्य स्टॉक-मूल्यं अद्यापि न्यूनम् अभवत्1.42%. तदनुरूपं सोमवासरेविपण्यां42केवलं बैंक-समूहः, झेशाङ्ग-बैङ्कं विहाय, शेषः41सर्वे उत्तिष्ठन्ति

प्रतिवेदन/प्रतिक्रिया