समाचारं

Late Wave|अस्माभिः "Dragon Watcher" इति सहनव्यं यत् चीनीयं न पाश्चात्यम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक लिन वी
"ड्रैगन वॉचर" इति चीनीय-पाश्चात्य-एनिमेटेड् चलच्चित्रं यत् पूर्वीय-संस्कृतेः वैश्विक-अवगमनस्य व्याख्यानार्थं तुल्यकालिक-परिष्कृत-चित्रस्य उपयोगं करोति ।
एतत् संज्ञानं त्रयः स्तराः अवगन्तुं शक्यते ।
प्रथमं विषयः किशोरवयस्कानाम् वृद्धिं मुख्यविषयरूपेण गृह्णाति, प्रेम्णः साहसं च मूलमूल्यानि गृह्णाति, ये जगतः सामान्याः भावाः सन्ति एतादृशैः कथाभिः विश्वस्य सर्वेभ्यः बालकाः भावविह्वलाः भवितुम् अर्हन्ति ।
द्वितीयं, कथायां नायकरूपेण दयालुस्य अजगरस्य उपयोगः कृतः, यः पाश्चात्यरूढिवादं, चीनीयटोटेमरूपेण "अजगरस्य" विशालस्य दुर्बोधतां च अधिकतया सम्यक् करोति चलचित्रे पिंग, कै इत्यादीनां एकपात्राणां नामरूपेण उपयोगः, "की" इत्यस्य एकप्रकारस्य ऊर्जारूपेण अवगमनं च सर्वाणि पाश्चात्यसंज्ञानस्य अभिव्यक्तिः सन्ति एतेन चलच्चित्रे वैश्वीकरणस्य प्रबलः भावः प्राप्यते तथा च चीनीयदर्शकानां पश्चिमस्य अवगमनाय प्रभावीरूपेण मार्गदर्शनं भवति ।
तृतीयम्, मूल्यस्य दृष्ट्या मनुष्याणां पशूनां च सामञ्जस्यपूर्णसहजीवनस्य अनुसरणं पाश्चात्य-केन्द्रितवादं मानवकेन्द्रवादं च भङ्गयति, सर्वेषां मानवजातेः सामान्यमूल्यानां च उत्तमं प्रतिबिम्बं भवति चीनीय-पाश्चात्य-सभ्यतानां मध्ये संवादः अतीव महत्त्वपूर्णः अस्ति एनिमेटेड् चलच्चित्रस्य दृष्ट्या "ड्रैगन वॉचर" प्रथमः प्रयासः अस्ति ।
बहवः जनाः एतादृशप्रयासे अभ्यस्ताः न भवेयुः, प्रायः "अवर्णनीयम्" इति अनुभवन्ति । एवं भावः सामान्यः एव। वैश्वीकरणस्य तरङ्गस्य सम्मुखीभूय अन्ततः अस्माभिः तस्य अभ्यस्तं भवितुम् अर्हति, एतस्याः भावनायाः आकारे भागं ग्रहीतव्यं च भविष्यति, यथा वयं डिज्नी-बालिवुड्-योः अभ्यस्ताः स्मः |.
लेखकस्य विषये : झेजियांग विश्वविद्यालयस्य अवकाश अध्ययनस्य कलादर्शनस्य च संस्थायाः कार्यकारी उपाध्यक्षः, प्राध्यापकः, डॉक्टरेट् पर्यवेक्षकः च लिन् वी झेजियांग प्रान्तस्य "नवीनप्रकाशपरियोजनायाः" चलच्चित्रक्षेत्रे एकः युवा प्रतिभा अस्ति
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया