समाचारं

राष्ट्रीययुवा सूर्यप्रकाशक्रीडासम्मेलनं, बीजिंगप्रतिनिधिमण्डलस्य ६६ जनाः आदानप्रदानार्थं नान्चाङ्गनगरं गतवन्तः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-प्रतिनिधिमण्डलेन प्रस्थानात् पूर्वं छायाचित्रं गृहीतम् । बीजिंगनगरपालिकाक्रीडाब्यूरो इत्यस्य सौजन्येन चित्रम्
बीजिंग-समाचारः अगस्त-मासस्य १९ दिनाङ्कात् २४ दिनाङ्कपर्यन्तं २०२४ तमे वर्षे "रन बॉयस्" इति राष्ट्रिययुवा-सनशाइन-क्रीडासम्मेलनं (अतः परं "सम्मेलनम्" इति उच्यते) जियांग्क्सी-प्रान्तस्य नान्चाङ्ग-नगरे आयोजितम् बीजिंग-नगरेण प्रतियोगितायां भागं ग्रहीतुं दलस्य निर्माणस्य कार्यं सफलतया सम्पन्नम् अस्ति वर्तमान-प्रतिनिधिमण्डलं नानचाङ्ग-नगरं गतः, राष्ट्रिय-प्रतियोगितायां राजधानी-युवानां शैलीं जीवन्ततां च दर्शयिष्यति |. इदं सम्मेलनं राज्यक्रीडासामान्यप्रशासनेन, शिक्षामन्त्रालयेन च अन्यैः षट्मन्त्रालयैः आयोगैः च संयुक्तरूपेण प्रायोजितम् अस्ति यत् पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं मम देशे प्रथमः राष्ट्रिय-युवा-क्रीडा-कार्यक्रमः अस्ति |.
बीजिंग-नगरस्य प्रतिनिधिमण्डले ६६ सदस्याः सन्ति, येषु ४९ क्रीडकाः, ८ प्रशिक्षकाः, ९ लीग-कर्मचारिणः च सन्ति प्रतिनिधिमण्डलेन पारम्परिकक्रीडाविद्यालयेभ्यः व्यक्तिगतक्रीडासङ्घेभ्यः च युवानां क्रीडकानां सावधानीपूर्वकं चयनं कृतम्, ते ८ परियोजनानां अनुभवे प्रदर्शने च भागं गृह्णन्ति, येषु बास्केटबॉल, वॉलीबॉल, ट्रैक एण्ड फील्ड, रोलर स्केटिंग, स्किपिंग, रॉक क्लाइम्बिंग्, चीयरलीडिंग् तथा फुटबॉल इत्यादीनि सन्ति। क्षेत्रे, बीजिंगनगरे युवाक्रीडायाः विविधविकासपरिणामान् व्यापकरूपेण प्रदर्शयति।
शि फेङ्गहुआ इत्यनेन परिचयः कृतः यत् अस्याः स्पर्धायाः उद्देश्यं राजधानी-युवानां सकारात्मक-भावनाम्, विद्यालयात् परं प्रशिक्षणस्य फलप्रद-परिणामान् च उत्तम-स्थितौ उत्तम-परिणामेन च दर्शयितुं वर्तते, तथा च क्रीडा-प्रदर्शने आध्यात्मिक-सभ्यतायां च द्विगुण-फसलं प्राप्तुं प्रयतते |. एतत् न केवलं क्रीडकानां व्यक्तिगतक्षमतायाः परीक्षा, अपितु बीजिंग-नगरस्य युवाक्रीडाकार्यस्य प्रभावशीलतायाः एकाग्रप्रदर्शनम् अपि अस्ति ।
सम्मेलनस्य कालखण्डे बीजिंगप्रतिनिधिमण्डलं देशस्य विभिन्नप्रान्तेभ्यः, स्वायत्तक्षेत्रेभ्यः, नगरपालिकाभ्यः च तथा च हाङ्गकाङ्ग-मकाओ-विशेषप्रशासनिकक्षेत्रेभ्यः प्रायः २००० अन्यैः युवाभिः क्रीडकैः सह स्पर्धां करिष्यति, संवादं च करिष्यति। सम्मेलने त्रयः प्रमुखाः विभागाः सन्ति : प्रदर्शनीः, शैक्षिकक्रियाकलापाः परियोजनानुभवाः च विविधकार्यक्रमैः सांस्कृतिकक्रियाकलापैः च युवानां क्रीडायाः प्रेम्णः प्रेरणादायिनी, स्वस्थप्रगतिशीलजीवनसंकल्पनाः प्रसारयिष्यति, युवानां कृते स्वस्य अभिव्यक्तिं कर्तुं मञ्चं निर्मास्यति च , संवादं कुर्वन्ति, महत्त्वपूर्णं मञ्चं च कुर्वन्ति।
सम्पादक वांग चुनकिउ
प्रूफरीडर यांग ली
प्रतिवेदन/प्रतिक्रिया