समाचारं

Chunshu Street丨कचरावर्गीकरणस्य नूतनप्रवृत्तिं प्रवर्धयितुं पुरातनवस्तूनाम् प्रतिस्थापनार्थं पिस्सूविपणनं कुर्वन्तु

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समुदायनिवासिनां मध्ये कचरावर्गीकरणस्य जागरूकतां वर्धयितुं हरितपर्यावरणसंरक्षणस्य अवधारणां प्रवर्धयितुं च 17 अगस्तदिनाङ्के चुन्शु स्ट्रीट् कचरावर्गीकरणप्रवर्तकाः "लिटिलहैण्ड्स् एण्ड् बिग हैण्ड्स् यूज्ड् माल रिप्लेसमेण्ट् फ्ली मार्केट" इति कचरावर्गीकरणप्रवर्धनक्रियाकलापं 19.02.2019 तमे वर्षे कृतवन्तः चुनशुयुआन समुदाय। अस्मिन् कार्यक्रमे ५० सामुदायिकनिवासिनः किशोराः च भागं ग्रहीतुं आकर्षिताः, बालकानां सक्रियभागीदारी च अस्य आयोजनस्य मुख्यविषयः अभवत्
आयोजनस्य मुख्यविषयः पुरातनवस्तूनाम् प्रतिस्थापनम् अस्ति । किशोरवयस्काः गृहे अप्रयुक्तानि पुस्तकानि, क्रीडासामग्री, वस्त्राणि, गृहसामग्री च आनयन्तः एतेभ्यः वस्तूनि निःशुल्कविनिमयद्वारा नूतनजीवनं दत्तवन्तः। एतत् रूपं न केवलं प्रभावीरूपेण संसाधनानाम् अपव्ययस्य न्यूनीकरणं करोति, अपितु सर्वेषां कृते आदानप्रदानस्य समये पर्यावरणसंरक्षणस्य, साझेदारीयाश्च आनन्दं अनुभवितुं शक्नोति मातापितृभिः सह बालकाः सुखेन वस्तूनि चयनं कृत्वा आदानप्रदानं कृतवन्तः, सम्पूर्णं कार्यं हास्यहसनेन च परिपूर्णम् आसीत्
"बृहत्हस्तं धारयन्तः लघुहस्ताः" इति सत्रे कचरावर्गीकरणप्रचारस्वयंसेवकाः सक्रियरूपेण कचरावर्गीकरणपत्राणि वितरितवन्तः, बालकानां कृते कचरावर्गीकरणस्य विशिष्टविधयः महत्त्वं च उत्साहेन व्याख्यातवन्तः। मातापितरः अपि स्वसन्ततिभिः सह गच्छन् कचरावर्गीकरणस्य विषये शिक्षां प्राप्नुवन्ति स्म, येन पारिवारिकपर्यावरणशिक्षायाः उत्तमं वातावरणं निर्मितम् । स्वयंसेवकानां व्यावसायिकव्याख्यानेन, रोगीसेवाभिः च कचरावर्गीकरणस्य ज्ञानं जनानां मध्ये अधिकं लोकप्रियं जातम् ।
एतेन क्रियाकलापेन न केवलं समुदायनिवासिनां मध्ये कचरावर्गीकरणस्य जागरूकतायां सुधारः अभवत्, अपितु समुदायस्य सदस्यानां मध्ये अन्तरक्रियाः, संचारः च वर्धितः अनेके निवासिनः अवदन् यत् अस्य क्रियाकलापस्य माध्यमेन तेषां कचरावर्गीकरणस्य गहनतया अवगतिः अस्ति, तेषां दैनन्दिनजीवने सक्रियरूपेण तस्य अभ्यासः भविष्यति। बालकाः क्रियाकलापानाम् अन्तर्गतं पर्यावरणसंरक्षणस्य बहु ज्ञानं ज्ञातवन्तः, मातापितरः अपि व्यक्तवन्तः यत् ते गृहे एव पर्यावरणसंरक्षणशिक्षणे अधिकं ध्यानं दास्यन्ति इति।
"लघु हस्ताः बृहत् हस्ताः च प्रयुक्तवस्तूनाम् प्रतिस्थापनपिस्सूबाजारः" इति कचरावर्गीकरणप्रचार-अभियानस्य सफलसमाप्तिः अभवत्, परन्तु पर्यावरणसंरक्षणस्य अवधारणा प्रत्येकस्य प्रतिभागिनः हृदये गभीररूपेण रोपिता अस्ति चुन्शु स्ट्रीट् कचरावर्गीकरणस्य गहनविकासं अधिकं प्रवर्धयितुं पर्यावरणसंरक्षणप्रचारस्य विविधरूपेण कार्यं निरन्तरं करिष्यति। सर्वेषां संयुक्तप्रयत्नेन चुन शुयुआन्-समुदायः स्वच्छतरः, पर्यावरण-अनुकूलः, सामञ्जस्यपूर्णः च भविष्यति इति मम विश्वासः | कचरावर्गीकरणात् आरभ्य सुन्दरं गृहं निर्मातुं मिलित्वा पर्यावरणस्य रक्षणे योगदानं कुर्मः।
प्रतिवेदन/प्रतिक्रिया