समाचारं

"Raiders of the Lost Ark: The Ancient Circle" इति २०२५ तमे वर्षे PS5 इत्यत्र आगमिष्यति इति प्रकाशितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगस्य मामा नेट् द हेट् इत्यस्य मते Xbox इत्यस्य प्रथमपक्षस्य कृतिः “Raiders of the Lost Ark: The Ancient Circle” इति २०२५ तमे वर्षे PS5 मञ्चे अवतरति सः दर्शितवान् यत् अस्मिन् वर्षे डिसेम्बरमासे एतत् क्रीडा सीमितसमयस्य कन्सोल् अनन्यरूपेण प्रदर्शितं भविष्यति, तथा च PC तथा Xbox Series X|S इत्यत्र उपलभ्यते।


सः अग्रे लिखितवान्

गतसप्ताहे सूचनाः उद्भूताः यत् माइक्रोसॉफ्ट् अन्यं बृहत् Xbox अनन्यक्रीडां PS5 मध्ये आनेतुं योजनां घोषयितुं सज्जः अस्ति। तस्मिन् समये विदेशीयमाध्यमेन विण्डोज सेण्ट्रल् इत्यनेन उक्तं यत्, अफवाः वार्ता "रेडर्स् आफ् द लोस्ट् आर्क्: द एन्शियन्ट् सर्किल्" इति भवितुम् अर्हति इति ।

"Raiders of the Lost Ark: The Ancient Circle" इति २०२१ तमस्य वर्षस्य जनवरीमासे घोषितम्, तस्य निर्माणं "Wolfenstein" इति श्रृङ्खलायाः पृष्ठतः स्वीडिशविकासकेन Machine Games इत्यनेन कृतम् यद्यपि मूलतः बहुषु कन्सोल् मञ्चेषु उपलभ्यते इति योजना आसीत् तथापि पश्चात् पुष्टिः अभवत् यत् एषः क्रीडा Xbox तथा PC इत्येतयोः कृते अनन्यः भविष्यति, Game Pass इत्यत्र च प्रारम्भः भविष्यति

२०२१ तमे वर्षे माइक्रोसॉफ्ट् इत्यनेन बेथेस्डा इत्यस्य मूलकम्पनीं जेनिमैक्स मीडिया इत्यस्य अधिग्रहणं ७.५ अब्ज अमेरिकी डॉलरं कृतम् ततः परं "रेडर्स् आफ् द लोस्ट् आर्क" इत्यस्य आईपी इत्यस्य स्वामी डिज्नी इत्यनेन सह बेथेस्डा इत्यनेन सह सम्झौतेः शर्ताः पुनः वार्ता कृता ।

डिज्नी-क्रीडा-प्रमुखः शीन्-शॉप्टावः गतवर्षे विदेशीय-माध्यमेषु एक्सिओस्-इत्यस्मै अवदत् यत् - "यतो हि Xbox अद्यापि बृहत्तमेषु गेमिङ्ग्-विपण्येषु अन्यतमम् अस्ति, अतः वयं न मन्यामहे यत् एतत् अतीव अनन्यम् अस्ति । वयं मन्यामहे यत् एतत् अद्यापि विस्तृतं उपयोक्तृ-आधारं प्राप्तुं शक्नोति, वित्तीय-रणनीतिक-तः perspective , यत् तदा युक्तम् आसीत्” इति ।