समाचारं

विदेशीयमाध्यमेन DF "Black Myth: Wukong" इत्यस्य PC संस्करणस्य ग्राफिक्स् प्रदर्शनस्य प्रशंसा करोति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुप्रतीक्षितं "ब्लैक मिथ्: वूकोङ्ग" अन्ततः विमोचितम् अस्ति, यत् गेम प्रदर्शनस्य तकनीकीविश्लेषणे उत्तमम् अस्ति, PC इत्यत्र अस्य उच्च-प्रोफाइल-घरेलु-कृतिस्य तकनीकी-प्रदर्शनस्य विषये टिप्पणीं कृतवान् मीडिया मन्यते यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य पीसी संस्करणं दृश्यभोजनस्य उच्चस्तरीयप्रदर्शनस्य च सम्यक् संयोजनम् अस्ति ।


सर्वप्रथमं डीएफ इत्यस्य मतं यत् "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य दृश्यप्रस्तुतिः सर्वान् अपेक्षां अतिक्रान्तवती इति वक्तुं शक्यते, पारम्परिकचीनीपौराणिककथां आधुनिकचित्रकलाप्रौद्योगिक्या सह सम्यक् एकीकृत्य। अयं क्रीडा Unreal Engine 5 इत्यस्य उन्नतविशेषतानां पूर्णं लाभं लभते, यथा Nanite, Lumen च, श्वासप्रश्वासयोः कृते चित्रगुणवत्तां प्रदातुं ।

अत्यन्तं आश्चर्यजनकं वस्तु अस्ति क्रीडायाः किरण-अनुसन्धान-प्रभावः । पूर्णकिरण-अनुसन्धान-विधाने क्रीडायाः प्रकाश-छाया-प्रभावाः नूतनानि ऊर्ध्वतानि प्राप्नुवन्ति । जलपृष्ठप्रतिबिम्बं, वास्तविकसमयस्य कास्टिकं इत्यादीनां विवरणानां प्रस्तुतिः अग्रिमपीढीयाः क्रीडाणां मापदण्डरूपेण गणयितुं शक्यते । कणप्रभावानाम्, आयतननीहारस्य च उपयोगः परिष्करणस्पर्शः अस्ति, यः क्रीडायां प्रबलं जादुई वातावरणं योजयति ।

अवश्यं, एतादृशस्य उत्तमस्य चित्रप्रदर्शनस्य कृते बहु हार्डवेयरस्य आवश्यकता भवति । DF अनुशंसति यत् क्रीडकाः क्रीडायाः दृश्य-आकर्षणस्य पूर्णतया अनुभवाय उच्चस्तरीयविन्यासानां उपयोगं कुर्वन्तु । परन्तु DF इत्यनेन अपि सूचितं यत् मध्य-परिधि-विन्यासेषु अपि क्रीडा अद्यापि सन्तोषजनकं चित्रं प्रस्तुतुं शक्नोति ।

प्रदर्शन-विषये, क्रीडायाः अनुकूलनार्थं किञ्चित् स्थानं भवति एव । परन्तु एतत् Game Science इत्यस्य प्रथमं AAA कृतिः इति विचार्य एताः लघुसमस्याः सर्वथा अवगम्यन्ते । तदनन्तरं पट्टिकानां प्रक्षेपणेन क्रीडायाः प्रदर्शने अधिकं सुधारः भविष्यति इति डीएफ इत्यस्य मतम् ।

DF इत्यस्य मतं यत् "Black Myth: Wukong" इति अस्मिन् वर्षे PC मञ्चे सर्वाधिकं प्रतीक्षितेषु क्रीडासु अन्यतमम् अस्ति । अयं क्रीडा न केवलं चीनीयविकासदलस्य सामर्थ्यं प्रदर्शयति, अपितु क्रीडकानां कृते दृश्यं तान्त्रिकं च भोजम् अपि आनयति । यदि भवान् उच्चप्रदर्शनयुक्तं PC स्वामित्वं करोति तर्हि "Black Myth: Wukong" इति निश्चितरूपेण न त्यक्तव्यम् ।

"ब्लैक् मिथ्: वूकोङ्ग्" इति अद्य (२० अगस्त) आधिकारिकतया प्रारम्भः भविष्यति।