समाचारं

"Silent Hill 2 Remastered" अन्वेषणार्थं अधिकानि भवनानि सह अधिकं भयानकं वातावरणं योजयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "Silent Hill 2: Remastered" इत्यस्य नूतनं ट्रेलरं, प्रदर्शनं च प्रकाशितम्, यत्र भयानकवातावरणं, क्रीडायाः उन्नतं गेमप्ले च दर्शितम् । अन्वेषणस्य केचन मौलिकपरिवर्तनानि अपि सन्ति, यत्र क्रीडकानां कृते अधिकभवनेषु प्रवेशस्य अन्वेषणस्य च क्षमता अपि अस्ति ।


एतेषु भवनेषु क्रीडकाः गोलाबारूदं, पुनर्प्राप्तिवस्तूनि च प्राप्नुवन्ति इति कथ्यते । केषुचित् भवनेषु प्रवेशार्थं खिडकीनां भङ्गः अपि आवश्यकः भवति । परन्तु सावधानाः भवन्तु, भवन्तः राक्षसानां सम्मुखीभवितुं शक्नुवन्ति। पहेलिकानां विषये ब्लूबर-दलेन पुष्टिः कृता यत् नूतनाः प्रहेलिकाः भविष्यन्ति, येषु केचन "मूलस्य चतुराः सन्दर्भाः" सन्ति, तथा च खिलाडयः कथायां ध्यानं दातुं स्वस्य कठिनतां व्यक्तिगतरूपेण सेट् कर्तुं शक्नुवन्ति

तदतिरिक्तं वुड् साइड अपार्टमेण्ट् तथा ब्लू क्रीक अपार्टमेण्ट् इत्येतयोः विन्यासः मूलसंस्करणात् महत्त्वपूर्णः परिवर्तितः अस्ति । शत्रवः, वस्तूनि, प्रहेलिका च भिन्नस्थानेषु दृश्यन्ते, यत् मूलसंस्करणेन परिचितानाम् दिग्गजानां क्रीडकानां कृते नूतनं परिवर्तनम् अस्ति ।

"Silent Hill 2: Remastered" इत्यत्र वायुमण्डलीयप्रतिपादनप्रभावाः निर्मातुं Unreal 5 इञ्जिनस्य उपयोगः भवति । विशेषतः, इञ्जिन् मध्ये Lumen कार्यं वैश्विकप्रकाशं वर्धयितुं एकां पद्धतिं प्रदाति, प्रकाशस्रोतानां प्रति तत्क्षणप्रतिक्रिया सक्षमं करोति, तस्मात् यथार्थं भारी च दृश्यप्रभावं निर्माति ब्लूबर-दलेन उक्तं यत् सम्पूर्णं क्रीडावातावरणं "भयरूपेण परिणमति मौनपर्वतनीहारः" इति अवधारणायाः आधारेण निर्मितम् । ते आशान्ति यत् एतादृशेन डिजाइनेन क्रीडकाः यथार्थतया अनिश्चिततायाः भावः, एकान्ते भवितुं भयं च अनुभवितुं शक्नुवन्ति।

"Silent Hill 2: Remastered" इति चलच्चित्रं ८ अक्टोबर् दिनाङ्के PC तथा PS5 प्लेटफॉर्म् इत्यत्र प्रदर्शितं भविष्यति।