समाचारं

२ घण्टां यावत् उल्टागणना ! फेङ्ग जी : "ब्लैक् मिथ्" इति नव आगन्तुकानां कृते तत्र सम्मिलितुं सर्वोत्तमः समयः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य प्रदर्शनात् द्वौ घण्टाभ्यः न्यूनाः अवशिष्टाः सन्ति । गेम निर्माता फेङ्ग जी अद्य प्रातःकाले एकं सन्देशं प्रकाशितवान् यत् खिलाडयः त्रयाणां विषयेषु ध्यानं दातुं आग्रहं कृतवन्तः।

मूल सामग्री : १.

गतदिनेषु अहं तस्य विषये चिन्तयन् आस्मि यदि अहं भवद्भ्यः कतिपयानि उपदेशानि (dad alert) दातुम् इच्छामि तर्हि सर्वे नियतजनाः पुनः पश्चिमयात्रायां गन्तुं पूर्वं किं वक्तव्यम्? चिन्तयित्वा अद्यापि त्रयः बिन्दवः उल्लेखयितुम् न शक्नोमि ।

1. मध्यमरूपेण क्रीडन्तु विरामं च कुर्वन्तु। शनैः शनैः क्रीडन्तु तथा च स्तरं पूर्णं कर्तुं त्वरितम् न कुर्वन्तु तथापि क्रीडनं समाप्तं कृत्वा अन्यः उत्तमः विकल्पः नास्ति।

2. यदि भवान् एकः स्वतन्त्रः एआरपीजी प्रेमी अस्ति तर्हि कृपया तत् क्रीडितुं निःशङ्कं भवन्तु तथा च कतिपयानि अधिकानि चित्राणि क्रीडन्तु यत् भवता क्रीडितस्य कस्यापि क्रीडायाः पुनः त्वचा कदापि न भविष्यति।

3. यदि भवान् पूर्वं दुर्लभतया वा कदापि अपि एकक्रीडकस्य एक्शन-साहसिकक्रीडां न क्रीडति, तर्हि "ब्लैक मिथक: वुकोङ्ग" भवतः प्रथमप्रवेशरूपेण अतीव उपयुक्तम् अस्ति।


प्रथमं द्वितीयं च सुलभं, तृतीयं च किं नरकं?

अहं जानामि यत् बहवः जनाः अवचेतनतया चिन्तयिष्यन्ति यत् अस्माकं पूर्वप्रचार-वीडियो-दृश्यानि दृष्ट्वा अयं क्रीडा कठिनः कष्टप्रदः च भवितुमर्हति। अनुमानं करोमि यत् अनेकेषां जनानां आन्तरिकविचाराः सम्भवतः एतादृशाः सन्ति यत् राक्षसाः स्वस्य उग्ररूपेण नखैः च एतावन्तः भयङ्कराः सन्ति, तथा च वानरस्य विविधाः शल्यक्रियाः चकाचौंधं जनयन्ति, निपुणतां प्राप्तुं च मम कृते बहु रोचते भवन्तः मानसिकरूपेण अहं च भवतः भौतिकरूपेण समर्थनं कर्तुं शक्नोमि, परन्तु क्षम्यतां यत् अहं वास्तवतः वास्तविकक्रीडायां तत् क्रीडितुं न शक्नोमि।

एषः एकान्तप्रकरणः नास्ति, मम परितः बहवः मित्राणि सर्वदा एवम् उक्तवन्तः। यदि मया पूर्वमेव क्रीतं चेदपि अहं तत् क्रीडितुं सज्जः नास्मि। किन्तु कठिनताविकल्पः अपि नास्ति, अतः प्रथमस्तरस्य BOSS इत्यत्र अटन्ति, किं पुनः तत् स्वच्छं कर्तुं ।

हे, अहम् अद्यापि तत् क्रीतुम् इच्छामि यद्यपि अहं तत् न क्रीडामि अपि एषः प्रेम्णः वस्तुतः भयङ्करः अस्ति... पुनः धन्यवादः भवद्भ्यः सर्वेभ्यः इच्छया समर्थनार्थम्। परन्तु अहं भवन्तं तथैव चिन्तयितुं न अनुमन्यते।

विमोचनात् पूर्वं गतवर्षे मया योजनाकारैः सह यत् अधिकं चर्चा कृता तत् आसीत् यत् क्रीडायाः कठिनतायाः लचीलतां सहिष्णुतां च कथं सुधारयितुम् इति । तत्सत्यम्, आवश्यकं च आवश्यकं च, सर्वान् महत्त्वपूर्णान् शत्रुपात्रान् आदरणीयान् कर्तुं, परन्तु कृष्णवानरस्य रूपं रोचमानानाम् नवीनानाम् अशिष्टतया न निवर्तयितुं यतोहि शत्रवः अत्यन्तं उग्राः सन्ति तथा च स्तरः अत्यन्तं दुर्भावनापूर्णः अस्ति।

अहं बहुधा स्मरामि यत् कथं अहं कतिपयेषु कठिनप्रतीतक्रीडासु आद्यतः एव प्रेम्णा पतितः। ते किं सम्यक् कुर्वन्ति यत् मां उन्मत्तं करोति, के डिजाइनाः च प्रत्यक्षतया तान् विलोपयितुम् इच्छां जनयन्ति।

किं एक्शन-नौसिकः अस्माकं क्रीडां सम्यक् क्रीडितुं शक्नोति ? अद्य मम उत्तरम् अस्ति, निश्चितम्।

यदि भवान् कदापि एक्शन-साहसिक-क्रीडा न क्रीडितः अपि, मम विश्वासः अस्ति यत् कृष्ण-वानरः भवतः कृते उपयुक्तः प्रथमः प्रेम्णः भविष्यति । किञ्चित् अधिकं घृणितम्, कृष्णवानरः भवतः कृते अस्याः विधायाः प्रेम्णि पतितुं सर्वोत्तमः विकल्पः भवितुम् अर्हति;

क्रीडा अवश्यमेव सुलभा नास्ति, परन्तु भवन्तः यथा चिन्तयन्ति तथा दुर्जेयः नास्ति।

यदि भवतः समीपे नियन्त्रकः नास्ति तर्हि केवलं कीबोर्ड्, मूषकं च उपयुज्यताम् ।

अत्र अटत्, तत्र गच्छतु।

यदि मार्गं न लभ्यते तर्हि केवलं परिभ्रमन्तु।

यदि भवन्तः क्रीडां न अवगच्छन्ति तर्हि भवन्तः कथां पठितुं शक्नुवन्ति ।

भवान् किमपि कर्तुं शक्नोति, केवलं महत्त्वपूर्णं वस्तु अस्ति: गम्भीरः भवतु।

एतत् न यतोहि मम कोऽपि व्यामोह-बाध्यता-विकारः अस्ति, अपितु अस्मिन् जगति अधिकांशः स्वस्थ-विनोदः गम्भीरतायाम् एव आगच्छति ।

सत्क्रीडायाः जादू अस्ति यत् वर्तमानकाले विसर्जनस्य सारः गम्भीरः निस्वार्थः च अनुभवः भवितुमर्हति।

अधिकं ऋजुं सत्यं यत् जलपानेन भवतः तृष्णायाः भावः सुस्थः भविष्यति, यदा भवतः दुर्गमप्रतीतानां कष्टानां निवारणाय पूर्णतया समर्पितः भवति तदा एव भवतः यथार्थतया सहजता भविष्यति

अन्यत्र मया लिखितं वाक्यं ऋणं ग्रहीतुं——

ध्यानं प्रायः सुखम् एव;गम्भीरता मोक्षः एव।

जीवनं क्रीडायाः अपेक्षया बहु कठिनतरं भवति, मा तैः भ्रमितैः राक्षसराजैः भयभीताः भवन्तु ।

अल्पः कपिः वर्धते, त्वं च तथा ।