समाचारं

शुभसमाचारः: "Silent Hill 2: Remastered" PS5 संस्करणं 60 फ्रेम्स मोडं भविष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साइलेण्ट् हिल् श्रृङ्खला एकः क्लासिकः भयानकक्रीडाश्रृङ्खला अस्ति या वर्षाणां यावत् उपेक्षितः अस्ति । सौभाग्येन ब्लूबर-दलः कोनामी च अन्ततः श्रृङ्खलां पुनः सजीवं कुर्वन्ति, तथा च साइलेण्ट् हिल् २: रिमास्टरड् अतीव ठोसरूपेण दृश्यते ।


"Silent Hill 2: Remastered" इति चलच्चित्रं ८ अक्टोबर् दिनाङ्के PC तथा PS5 प्लेटफॉर्म् इत्यत्र प्रदर्शितं भविष्यति। नवीनतमकथायाः ट्रेलरे पूर्वस्मात् अपि उत्तमं दृश्यते। ब्लूबर-दलेन पुनः निर्मितस्य अनुभवस्य आधुनिकीकरणं कृत्वा मूलस्य वातावरणं वातावरणं च निष्ठया पुनः सृजितुं प्रयत्नः कृतः । क्रीडायाः दृश्यप्रभावेषु महती उन्नतिः अभवत्, नीहारस्य अपि परिवर्तनं जातम् ।

Bloober Team इत्यनेन अपि पुष्टिः कृता यत् "Silent Hill 2: Remastered" इत्यस्य PS5 संस्करणे 60-frame mode भविष्यति, येन बहवः खिलाडयः अपि अतीव प्रसन्नाः अभवन् ।


विदेशीयमाध्यमानां Eurogamer इत्यस्य अनुसारं "Silent Hill 2: Remastered" इति 60-फ्रेम-मोड् प्राप्तुं गतिशील-संकल्पस्य उपयोगं करोति, परन्तु अस्मिन् मोड्-मध्ये फ्रेम-दर-क्षयस्य भिन्न-भिन्न-अङ्काः भविष्यन्ति, परन्तु अक्टोबर्-मासात् पूर्वं एषा समस्या निराकृता भवितुम् अर्हति क्रीडायाः प्रकाशनात् पूर्वं संकल्पस्य विषये अधिकविवरणं घोषितं भविष्यति।