समाचारं

"Final Fantasy 16" इत्यस्य PC संस्करणं 17 सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति! मानक संस्करण 298 युआन

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Final Fantasy 16" इत्यस्य PC संस्करणस्य ट्रेलरं प्रकाशितम् अस्ति, तथा च, अस्य क्रीडायाः आधिकारिकतया घोषणा कृता यत् सः Steam तथा Epic प्लेटफॉर्म इत्यत्र 17 सितम्बर् दिनाङ्के प्रक्षेपणं करिष्यति। चीनदेशे मानकसंस्करणस्य मूल्यं २९८ युआन् अस्ति, DLC सहितं पूर्णसंस्करणस्य मूल्यं ३९८ युआन् अस्ति । परीक्षणस्य प्रदर्शनम् अधुना ऑनलाइन अस्ति।

डेमो डाउनलोड पता>>>



"Final Fantasy 16" इति चलच्चित्रं २०२३ तमस्य वर्षस्य जूनमासस्य २२ दिनाङ्के प्रदर्शितम्, यत्र गेम एम स्टेशन इत्यत्र ८७ इति मीडिया स्कोरः अभवत् तथापि एसई इत्यनेन सूचितं यत् सशक्तविक्रयणस्य अभावेऽपि the game did not meet the company's higher expectations , एतेन अन्ये च कारकाः कम्पनीयाः स्टॉकमूल्ये न्यूनतां जनयन्ति स्म ।

"अन्तिमकाल्पनिकता १६" शक्तिशालिभिः आहूताभिः पशुशक्तैः सह "प्रकटकानां" कारणेन युद्धस्य युगस्य चित्रणं करोति, यत् एकं भारीं भव्यं च काल्पनिकजगत् निर्माति नायकस्य क्लाइव रोड्स्फील्ड् इत्यस्य जीवनस्य अनुसन्धानं कृत्वा सः क्रूरनियतिः न्यायं अन्वेषयति, जगतः सत्यस्य समीपं गच्छति च ।