समाचारं

उन्नतदत्तांशसंरक्षणदोषं निवारयितुं एप्पल् iOS/iPadOS 17.6.1 अपडेट् पुनः विमोचयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन अद्य (१९ अगस्त १९) iOS १७.६.१ इत्यस्य अपडेट् पुनः प्रदर्शितम्, प्रारम्भिकविमोचनस्य सार्धसप्ताहस्य अनन्तरं ।नवीनतमः संस्करणसङ्ख्या २१G१०१ अस्ति, पूर्वसंस्करणसङ्ख्या 21G93 इत्यस्मात् अधिकम् ।

उन्नयनार्थं योग्याः iPhone तथा iPad उपकरणाः नवीनतमं अद्यतनं OTA डाउनलोड् कर्तुं "सेटिंग्स्" > "सामान्यम्" > "सॉफ्टवेयर अपडेट्" इति गत्वा शक्नुवन्ति ।

IT House iOS/iPadOS 17.6.1 update log इत्यस्य विषये पृच्छति यत् "अस्मिन् अद्यतने महत्त्वपूर्णाः दोषनिवारणाः सन्ति तथा च उन्नतदत्तांशसंरक्षणविशेषतानां सक्षमीकरणं अक्षमीकरणं वा न भवति इति स्पष्टं नास्ति version is available.संस्करणयोः मध्ये के भेदाः सन्ति।


एप्पल् इत्यस्य आधिकारिकजालस्थले iCloud Advanced Data Protection इत्यस्य परिचयः निम्नलिखितरूपेण भवति ।

iCloud उन्नतदत्तांशसंरक्षणम् अस्माकं उच्चतमस्तरस्य मेघदत्तांशसुरक्षां प्रदाति तथा च भवतः अधिकांशं iCloudदत्तांशस्य रक्षणार्थं अन्त्यतः अन्तः एन्क्रिप्शनस्य उपयोगं करोति। iCloud Advanced Data Protection इति वैकल्पिकं सेटिंग् अस्ति यत् Apple इत्यस्य उच्चतमस्तरस्य cloud data security इत्येतत् प्रदाति । यदि उपयोक्ता "उन्नतदत्तांशसंरक्षणं" सक्षमं कर्तुं चयनं करोति तर्हि भवतः अधिकांशः iCloud आँकडा (iCloud बैकअप, फोटो, टिप्पण्याः इत्यादयः समाविष्टाः) अन्त्यतः अन्तः एन्क्रिप्शनेन सुरक्षिताः भविष्यन्ति अन्यः कोऽपि, एप्पल् अपि, भवतः अन्तः अन्तः गुप्तदत्तांशं प्राप्तुं न शक्नोति, तथा च मेघे दत्तांशभङ्गः भवति चेदपि तत् सुरक्षितम् अस्ति ।

एप्पल् इत्यनेन उक्तं यत् iOS/iPadOS 17.6 प्रणाल्यां उपयोक्तारः कार्यं निष्क्रियं कर्तुं प्रयतन्ते यद्यपि अन्तरफलकेन एतत् निष्क्रियं दृश्यते तथापि iCloud इत्यत्र तत् सक्षमम् अस्ति।

एप्पल् अद्य tvOS 17.6.1 इति गतसप्टेम्बरमासे विमोचितस्य tvOS 17 ऑपरेटिंग् सिस्टम् इत्यस्य लघु अपडेट् इति प्रकाशितवान् । tvOS अद्यतनं प्रायः लघु-परिमाणस्य भवति, tvOS 17.6.1 अपवादः नास्ति, सम्प्रति झाङ्गः अस्पष्टः अस्ति यत् एतत् किं किं अद्यतनं आनयति ।