समाचारं

Xiaomi अग्रतां गृह्णाति, OPPO vivo प्रति हारति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुबाजारे Xiaomi इत्यस्य प्रतिवर्षं Qualcomm इत्यस्य प्रमुखप्रोसेसरस्य सर्वाधिकं प्रेषणस्य मात्रा भवति, परन्तु बहवः जनाः तत् न विश्वसन्ति । इदानीं वास्तविकदत्तांशः बहिः आगच्छति यत् एतत् दृष्टिकोणं सिद्धयति।



एषः आँकडा "Smart Chip Insider" इति नामकस्य उद्योगस्य अन्तःस्थस्य कृते आगच्छति यः Qualcomm Snapdragon 8Gen 3 इत्यस्य मोबाईल प्लेटफॉर्म मॉडल् इत्यस्य अद्यावधि विविधब्राण्ड्-शिपमेण्ट् इत्यस्य तुलनां ददाति सूचना दर्शयति यत् OPPO इत्यस्य तत्सम्बद्धानां मॉडल्-मध्ये सम्प्रति लघुतमं प्रेषणं भवति, तथा च OPPO + OnePlus + Realme इत्यस्य कुलम् षट् मॉडल् सन्ति, ये ३६ सप्ताहान् यावत् विक्रयणार्थं सन्ति विवो इत्यस्य पञ्च तदनुरूपाः मॉडलाः सन्ति, तथा च ४० सप्ताहान् यावत् विक्रयणार्थं सन्ति, यत् ओप्पो इत्यस्य १.१ गुणानि सन्ति; उत्तमाः अवश्यं Xiaomi इत्यस्य तदनुरूपाः मॉडल् सन्ति सम्प्रति षट् मॉडल् विक्रयणार्थं सन्ति, यत् OPPO इत्यस्य ४.७ गुणानि सन्ति ।

तत् दृष्टवान् वा ? संयुक्तरूपेण OPPO + vivo + Honor इत्यस्य अनुरूपाः मॉडल् Xiaomi इत्यस्य कृते कोऽपि मेलः नास्ति, अपि च अन्तरं अद्यापि विशालम् अस्ति । सम्भवतः अस्मिन् वर्षे एतत् एवम् अस्ति, सर्वथा 8Gen 4 मॉडल् व्यावसायिकरूपेण उपलब्धं भविष्यति इति अद्यापि एकमासाधिकं समयः अस्ति ।



Xiaomi इत्यस्य विक्रयः एतावत् अधिकः अस्ति, मुख्यतया Xiaomi 14 श्रृङ्खलायाः उष्णविक्रयस्य कारणात् । इदं प्रतीयते यत् Xiaomi इत्यस्य कुलम् षट् मॉडल् सन्ति, परन्तु वस्तुतः Xiaomi 14 तथा Xiaomi 14 Pro एव यथार्थतः लोकप्रियाः सन्ति। अवश्यं, vivo तथा OPPO इत्येतयोः समानश्रेणीयाः मॉडल् मुख्यतया MediaTek Dimensity 9300 प्रोसेसरस्य उपयोगं कुर्वन्ति यदि भवान् 9300 प्रोसेसर मॉडल् इत्यस्य प्रेषणं गणयति तर्हि Xiaomi निश्चितरूपेण एतयोः ब्राण्ड् इव उत्तमः नास्ति। सर्वेषां कृते एतत् अवगतं भवेत् एषा तुलना केवलं एकस्मिन् मञ्चे प्रोसेसर मॉडल् इत्यस्य प्रेषणस्य तुलनां करोति, न तु समानश्रेणीयाः मॉडल् इत्यस्य प्रेषणस्य । परन्तु अन्यदृष्ट्या अपि एतत् कारणं यत् Xiaomi Qualcomm इत्यस्य नवीनतमं प्रोसेसरं प्रक्षेपणं कर्तुं शक्नोति अन्ततः Xiaomi Qualcomm इत्यस्य प्रमुखप्रोसेसरस्य बृहत्तमः घरेलुग्राहकः अस्ति।



तदनन्तरं Qualcomm Snapdragon 8Gen 4 निश्चितरूपेण Xiaomi इत्यस्य वैश्विकपदार्पणं भविष्यति, तस्य आधिकारिकव्यापारिकप्रक्षेपणं च Double Eleven इत्यस्मात् पूर्वं भवितुम् अर्हति । यद्यपि उद्योगे Xiaomi Mi 15 श्रृङ्खलायाः विषये वार्ता अस्ति तथापि यावत् वास्तविकयन्त्रस्य आधिकारिकरूपेण व्यावसायिकीकरणं न भवति तावत् प्रामाणिकतायाः न्यायः कर्तुं असम्भवम्।