समाचारं

ऑनलाइन-अफवाः अनुसारं एप्पल्-संस्थायाः पत्रकारसम्मेलनं सेप्टेम्बर्-मासस्य १० दिनाङ्के भविष्यति ।अत्र वयं iPhone 16 इत्यस्य विषये किं जानीमः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा एप्पल्-संस्थायाः नूतनस्य मोबाईल-फोनस्य मापदण्डाः "तलपर्यन्तं खनिताः" सन्ति, ये जनाः एतां वार्ताम् अभङ्गं कृतवन्तः ते अन्यं अज्ञातक्षेत्रं प्रति गतवन्तः - एप्पल्-संस्थायाः आमन्त्रणपत्रस्य विषये पूर्वमेव वार्ताम् अङ्गीकृतवन्तः

सोमवासरे अमेरिकीप्रौद्योगिकीमाध्यमेन सामाजिकमाध्यमानां उद्धृत्य यत्...अस्मिन् वर्षे एप्पल्-शरद-नव-उत्पाद-प्रक्षेपणं सितम्बर्-मासस्य १० दिनाङ्के भविष्यति. श्वसनकर्ता तथाकथितस्य "इवेण्ट्-आमन्त्रणस्य" स्क्रीनशॉट् अपि प्रदत्तवान् - धुन्धलः एप्पल्-चिह्नः नूतनस्य "Desert Gold"-वर्णस्य संकेतं ददाति इव दृश्यते, तथा च तस्मिन् एव कालेसम्मेलनस्य विषयः "Ready. Set. Capture" इति अस्मिन् वर्षे मोबाईलफोनेषु योजितस्य नूतनस्य "photograph" बटनस्य अनुरूपं भवितुम् अर्हति।

यद्यपि आमन्त्रणस्य प्रामाणिकता एव सत्यापयितुं कठिनं भवति (एप्पल् कदापि एतादृशानां अफवानां प्रतिक्रियां न ददाति), तथापि पूर्वप्रथाः अन्येषां सुप्रसिद्धानां सूचनादातृणां च सूचनाः अपि पुष्टयन्ति यत् १० सेप्टेम्बर्-दिनाङ्कः अतीव सम्भाव्यते

एप्पल् इत्यस्य प्रसिद्धः श्वसनकर्ता मार्क गुर्मन् गत रविवासरे पावर ऑन इत्यत्र अवदत् यत् एतस्य विषये परिचिताः जनाः तस्मै अवदन् यत् एप्पल् इत्यस्य नूतनः लॉस एन्जल्स भण्डारः १६ सितम्बर् सप्ताहे उद्घाटनस्य पूर्णतया सज्जतायां वर्तते। अस्मिन् समये किं रोचकं तत् अस्ति यत् एप्पल् नूतनानि उत्पादनानि यदा मुक्ताः भवन्ति तदा एव भण्डारं उद्घाटयितुं रोचते।

पूर्वनियमानुसारं .एप्पल् इत्यनेन १० सितम्बर् दिनाङ्के पत्रकारसम्मेलनं कृत्वा पूर्वादेशं उद्घाटयितुं शुक्रवासरपर्यन्तं (१३ सितम्बर्) प्रतीक्षितव्यम् आसीत्, अतः नूतनं iPhone आधिकारिकतया एकसप्ताहस्य अनन्तरं (२० सितम्बर्) उद्घाटनं भविष्यति यत् तस्य उद्घाटनस्य सङ्गमेन एव लॉस एन्जल्सनगरे तस्य नूतनः भण्डारः।

यथा अपेक्षितं, ४ नूतनानां iPhones इत्यस्य अतिरिक्तं,उपभोक्तारः येषां नूतनानां AirPods इत्यस्य विषये अधिकं चिन्तिताः सन्ति तेषां अपि अनावरणं सेप्टेम्बरमासे भविष्यति. तदतिरिक्तं एप्पल् वॉच् श्रृङ्खला अपि अपडेट् प्राप्स्यति ।

iPhone 16 इत्यस्य विषये वयं किं जानीमः ?

यद्यपि नूतनस्य iPhone इत्यस्य विमोचनपर्यन्तं सप्ताहत्रयं अद्यापि अस्ति तथापि वस्तुतः नूतनस्य दूरभाषस्य विषये सर्वाणि सूचनानि उत्खनितानि सन्ति ये स्रोताः वार्ताभङ्गेन जीवनयापनं कुर्वन्ति ते अपि न मुक्तवन्तः आमन्त्रणपत्राणां ।

एप्पल् हब् इत्यस्य विविधप्रकाशनानां सारांशानुसारं"एप्पल् स्मार्ट" चालयितुं आवश्यकतायाः कारणात् अस्मिन् वर्षे चत्वारि नूतनानि iPhones A18 तथा A18 Pro चिप्स् इत्यत्र उन्नयनं भविष्यति, TSMC N3E प्रक्रियायाः उपयोगेन ।चतुर्णां फ़ोनेषु ८GB रैम् भविष्यति यतः एआइ चालयितुं एषा न्यूनतमा आवश्यकता अस्ति

तस्मिन् एव काले प्रो श्रृङ्खलायाः मोबाईलफोनद्वयस्य स्क्रीनः क्रमशः ६.३ इञ्च् ६.९ इञ्च् यावत् विस्तारितः भविष्यति, परन्तु सीमानां संकीर्णतायाः कारणात् मोबाईलफोनानां आकारस्य भारस्य च वास्तविकवृद्धिः न्यूनतमा भविष्यति तस्मिन् एव काले 120Hz उच्च रिफ्रेश स्क्रीन अद्यापि Pro श्रृङ्खलायाः अनन्यः अस्ति ।

(स्रोतः : एप्पल् हब्)

रूपस्य दृष्ट्या सर्वाधिकं स्पष्टः परिवर्तनः अस्ति यत् iPhone 16 तथा iPhone 16 Plus इत्येतयोः कैमराणां लम्बवत् व्यवस्था कृता अस्ति, यस्य उद्देश्यं Vision Pro कृते स्थानिकं विडियो शूटिंग् करणीयम् अस्ति क्रियाबटनं (मूलम्यूट् स्विच्) सर्वेषां श्रृङ्खलानां कृते मानकं भविष्यति ।

एकः बिन्दुः यः अद्यापि विवादास्पदः अस्ति सः "फोटो बटन्" अस्ति यत् १६ श्रृङ्खलायां योजितं भविष्यति - SLR कॅमेरा इत्यस्य बटनस्य अनुकरणं कृत्वा, स्वयमेव फोकस कर्तुं ट्याप् कृत्वा, फोटो ग्रहीतुं कठिनतया नुदतु अत्र वार्ता अस्ति यत् केवलं Pro श्रृङ्खला एव एतत् नूतनं बटनं योजयिष्यति, परन्तु केचन विश्लेषकाः वदन्ति यत् श्रृङ्खलायां चतुर्णां फ़ोनानां कृते एतत् मानकम् अस्ति।

सर्वेषां पक्षेषु तुल्यकालिकं बृहत् परिवर्तनं गृहीतम्, तथा च द्वयोः प्रो श्रृङ्खलयोः कॅमेरासु सुधारः अपि अस्ति मुख्यकॅमेरा-अति-विस्तृत-कोण-लेन्सस्य च पैरामीटर्-सुधारस्य अतिरिक्तं ।अस्मिन् वर्षे iPhone 16 Pro इत्यस्य अपि गतवर्षस्य Pro Max संस्करणस्य अनन्यं periscope telephoto lens इत्यस्य उपयोगः भविष्यति. iPhone 16 Pro Max इत्यस्य बैटरी क्षमता 5.7% वर्धयित्वा 4676 mAh यावत् भविष्यति, iPhone इत्यस्य बैटरी क्षमतायाः आँकडान् ताजगीं प्राप्स्यति।

अन्ते नूतनं Pro मॉडल् "Desert Gold" इति वर्णयोजनायाः अपि आरम्भं करिष्यति, यत् ऑनलाइन आमन्त्रणपत्रे वर्णः अस्ति वर्तमानः नीलवर्णीयः टाइटेनियमः वर्णयोजना समाप्तः भवितुम् अर्हति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)