Dream Flying 2024 बीजिंग इण्डोर स्काईडाइविंग् बेसिक फ्लाइट चैलेन्ज इत्यनेन राष्ट्रिय फिटनेस क्रेज् प्रारभ्यते
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युवानां क्रीडाकार्यं सुदृढं कर्तुं, जनक्रीडायाः प्रतिस्पर्धात्मकक्रीडायाः च व्यापकविकासं प्रवर्धयितुं, क्रीडाशक्तिनिर्माणं च त्वरितुं", २०२४ बीजिंग २०२४ बीजिंगविमानक्रीडासङ्घः बीजिंगविमानक्रीडासङ्घेन आयोजितः, बीजिंगचाङ्गफेईक्रीडासङ्घेन च आयोजितः Culture Co., Ltd. इण्डोर स्काईडाइविंग बेसिक फ्लाइट चैलेन्ज कोफ्को ज़ियाङ्ग्युन् टाउनस्य बीजिंग स्पेस एक्सपीरियंस सेण्टर इत्यत्र सफलतया आयोजिता अभवत्, प्रतियोगितायां 60 तः अधिकानां शौकिया इण्डोर स्काईडाइविंग (विण्ड सुरङ्ग) उत्साहीनां सक्रियभागीदारी आकर्षिता, येन राष्ट्रियक्षेत्रे नवीनजीवनशक्तिः प्रविष्टा fitness इति बीजिंग-नगरस्य क्रीडा-उद्योगस्य उत्तमविकासाय अपि अधिकं प्रवर्धयति ।
बीजिंगविमानक्रीडाविद्यालयस्य प्राचार्यः निउ ज़ियुआन् एकस्मिन् साक्षात्कारे अवदत् यत् "एतत् आयोजनं कृत्वा विमाननक्रीडायां विमाननक्रीडाप्रेमिणां विशेषतः युवानां व्यापकक्षमतास्तरः सुदृढः अभवत् । तत्सहकालं एतस्य अपि उन्नतिः अभवत् सामान्यजनाः अस्य सामूहिकस्य आयोजनस्य निकटतया अनुभवं कर्तुं अनुमतिं दत्तवन्तः विमाननविज्ञानं प्रौद्योगिकी च क्रीडाकार्यक्रमाः येषु मजा, प्रतिस्पर्धा, आनन्दः च संयोजिताः सन्ति, येन अस्य उदयमानस्य फैशनक्रीडायाः विषये जनसमुदायस्य अवगमनं वर्धितम् अस्ति।”.
पञ्चमस्य बीजिंगविमानक्रीडाप्रदर्शनस्य अनुभवस्य च ऋतुस्य महत्त्वपूर्णसामग्रीषु अन्यतमा इति नाम्ना अस्याः प्रतियोगितायाः आधारभूतविमानयानं द्विगुणप्रतिरूपणं च इति परियोजनाद्वयं स्थापितं तेषु मूलभूत-उड्डयनस्य चत्वारः विषयाः सन्ति : आकृतिः अष्टमः, वृत्तं, सटीकः स्पर्शबिन्दुः, वायुना रज्जु-उड्डयनं च, युवासमूहे, प्रौढसमूहे च विभक्तम् अस्ति
दिनद्वयस्य त्रयः च घोरस्पर्धायाः अनन्तरं अन्ते युवासमूहस्य विजेता, उपविजेता, तृतीयः च क्रमशः चेन् ज़ुलुओ, ली युक्सुआन्, निउ ज़ेयुआन् च विजेता, उपविजेता , तथा वयस्कसमूहस्य तृतीयः उपविजेता क्रमशः लियू यिचान्, गुओ यिनुओ, नान्याङ्ग च प्राप्तवन्तः । डबल मॉडलिंग् स्पर्धायां लियू यिचान्, लियू बोलिन्, ली युक्सुआन्, ली युजिया, निउ ज़ेयुआन्, चेन् ज़ुलुओ च क्रमशः चॅम्पियनशिपं, उपविजेता, तृतीय उपविजेता च प्राप्तवन्तः
"मम सङ्गणकस्य सहचरैः सह निरन्तरं परिश्रमेण सहकार्यं च कृत्वा अहं निर्दिष्टानि कार्याणि सम्पन्नं करोमि। मम हृदये यः उत्साहः आनन्दः च अस्ति, सः एकव्यक्तिगतस्य आयोजनस्य अतुलनीयः अस्ति, 7 वर्षीयः Niu Zeyuan, Changping, Xiaotangshan Central Primary School, तः। बीजिंग, प्रतियोगितायाः समये द्विगुणं मॉडलिंग् आव्हानं प्रयतितवान् . सः स्वस्य विश्रामदिनानि, ग्रीष्मकालीनावकाशं च कठिनप्रशिक्षणार्थं, नूतनानां चालनानां आव्हानं कर्तुं, मानसिकतां समायोजयितुं च उपयुज्यते स्म । “भविष्यस्य अन्तर्राष्ट्रीयस्पर्धानां सज्जतायै सहभागितायाः माध्यमेन निरन्तरं अनुभवं सञ्चयन्तु।”
डबल मॉडलिंग् प्रतियोगितायां अपि भागं गृहीतवती ली युक्सुआन् १० वर्षीयः अस्ति, सा गन्सु प्रान्तस्य लान्झौ नगरस्य लैन्लियन् द्वितीयप्राथमिकविद्यालयस्य चतुर्थश्रेणीतः अस्ति सा स्वभगिन्या सह स्पर्धां करोति भगिन्यः दौडस्य पूर्वं बहुवारं प्रशिक्षणं कृत्वा वायुसुरङ्गे मौनबोधं प्राप्तवन्तः । "प्रेमस्य कारणात् कियत् अपि क्लान्तं भवतु, तस्य मूल्यम् अस्ति।"
अन्तिमेषु वर्षेषु इण्डोर-स्काईडाइविंग् (वायुसुरङ्गः) इति उदयमानविमानविज्ञान-प्रौद्योगिकी-क्रीडारूपेण विश्वस्य विभिन्नेषु देशेषु तीव्रगत्या विकासः अभवत्, क्रमेण च अत्यन्तं प्रार्थितः फैशनक्रीडा अभवत् बीजिंगविमानक्रीडासङ्घः युवानां विमाननविज्ञानस्य प्रौद्योगिकीक्रीडायाः लोकप्रियतायै विकासाय च प्रतिबद्धः अस्ति । इदं चीनदेशे प्रथमा आन्तरिक-आकाश-गोताखोरी (वायु-सुरङ्ग) स्पर्धा अस्ति यस्मिन् शौकिया-क्रीडकाः पूर्णतया भागं गृह्णन्ति । इदं आयोजनं न केवलं बीजिंग-एरोनॉटिकल स्पोर्ट्स् एसोसिएशन् द्वारा निर्मितस्य "इण्डोर स्काईडाइविंग् (विन्ड् टनल) बेसिक फ्लाइट् लेवल् मानकस्य" अभ्यासः परीक्षणं च अस्ति, अपितु मानकस्य आधिकारिकविमोचनार्थं बहुमूल्यं आँकडासमर्थनं अपि प्रदाति
यदा २०१७ तमे वर्षे क्षियाङ्ग्युन्-नगरे इण्डोर-स्काईडाइविंग् (विण्ड-सुरङ्ग)-सुविधाः कार्यान्विताः अभवन्, तदा आरभ्य अनेकेषां उत्साहीनां कृते लोकप्रियं गन्तव्यं जातम्, यत्र बहुसंख्याकाः जनाः द्रष्टुं, अनुभवितुं, प्रशिक्षणे भागं ग्रहीतुं च आकर्षयन्ति बीजिंग-अन्तरिक्ष-अनुभव-केन्द्रस्य प्रभारी व्यक्तिः सन लिहोङ्गः अवदत् यत् - "तकनीकी-क्षमतानां संवर्धनं प्रति ध्यानं दत्त्वा वयं युवानां दृढ-इच्छायाः, युद्धस्य साहसस्य च संवर्धनाय अपि महत् महत्त्वं दद्मः । अन्तिमेषु वर्षेषु तः बहवः युवानः क्रीडकाः बीजिंग-नगरं न केवलं राष्ट्रियस्पर्धासु विजयं प्राप्तवान् सः स्पर्धासु उत्तिष्ठति, अन्तर्राष्ट्रीयस्पर्धासु उत्कृष्टं प्रदर्शनं उत्तमं च परिणामं च दर्शितवान्, मम देशस्य विमानन-आरक्षित-प्रतिभानां संवर्धनाय, विकासाय च ठोस-आधारं स्थापितवान्” इति