2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव पेरुदेशे पेरु-कप-क्वालिफाइंग्-क्रीडायाः समये एकः विनोदपूर्णः दृश्यः अभवत् । क्षेत्रे मूत्रं कृत्वा रेफरीना गृहीतः एकः क्रीडकः रक्तपत्रेण प्रेषितः । क्रीडायाः ७१ तमे मिनिट् मध्ये एकः पीतवर्णीयः दलस्य क्रीडकः दण्डक्षेत्रे आहतः भूमौ पतितः, अस्मिन् समये एकः रक्तदलस्य क्रीडकः सहसा रुचिं प्राप्य किञ्चित्कालं यावत् तत् दमनं कर्तुं न शक्तवान्, अतः सः आरब्धवान् कोणकिकक्षेत्रस्य साक्षात् पार्श्वे कार्यं कुर्वन्। संयोगेन एतत् दृश्यं पीतदलस्य क्रीडकैः दृष्टम्, ते च तत्क्षणमेव कर्तव्यनिष्ठं रेफरीं प्रति विरोधं कृतवन्तः, अवलोकनानन्तरं रेफरी निर्णायकरूपेण रक्तपत्रं दर्शयित्वा "भ्राता" प्रत्यक्षतया प्रेषितवान्
फुटबॉल-क्रीडायाः इतिहासं पश्चात् पश्यन् अयं पेरु-देशस्य क्रीडकः प्रथमः क्रीडकः नास्ति यः अङ्कणे जलं त्यक्तवान्, परन्तु सः प्रथमः क्रीडकः अस्ति यः अस्य कृते रक्तपत्रं प्राप्तवान्
भवन्तः अवश्यं जानन्ति यत् २०११ तमस्य वर्षस्य ब्राजील-कप-क्रीडायां बोआविस्टा-गोइयस्-योः मध्ये मेलनस्य आरम्भात् पूर्वं ३५ वर्षीयः रेफरी डेनिस रिबेरो प्रत्यक्षतया न्यायालये मूत्रं न कृतवान् अयं दृश्यः संयोगेन प्रसारणकैमरेण गृहीतः . डेनिस रिबेरो इत्यस्य व्यवहारः व्याख्यायते यत् "केवलं राज्यस्य अधिकारिणः एव अग्निप्रहारं (मूत्रं) कर्तुं शक्नुवन्ति, परन्तु जनाः दीपं प्रज्वलितुं न शक्नुवन्ति!"