2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किञ्चित्कालपूर्वं FIBA इत्यनेन नूतनपुरुषबास्केटबॉलविश्वक्रमाङ्कनस्य घोषणा कृता चीनीयपुरुषबास्केटबॉलदलः ३० तमे स्थाने पतितः, यत् अन्तिमेषु वर्षेषु न्यूनतमं क्रमाङ्कनं जातम्। द्रुतगत्या विकसितं जापानीपुरुषबास्केटबॉलदलं उत्कृष्टपरिणामानां कारणात् एशियादेशस्य द्वितीयं बलिष्ठं दलं (प्रथमं आस्ट्रेलिया) अभवत्
यद्यपि क्रमाङ्कनं सर्वान् समस्यान् व्याख्यातुं न शक्नोति तथापि चीनीयपुरुषबास्केटबॉलदलस्य बलस्य स्पष्टः क्षयः निर्विवादः तथ्यः अस्ति
चीनीयपुरुषबास्केटबॉलदलस्य पूर्ववैभवं पुनः स्थापयितुं न केवलं प्रशंसकानां अपेक्षा, अपितु बास्केटबॉलसङ्घः यत् लक्ष्यं प्राप्तुं प्रयतते स्म तत् लक्ष्यम् अपि अस्ति परन्तु एकदा कार्यप्रदर्शनस्य क्षयः निरन्तरं भवति तदा अनेकेषु मुख्यलिङ्केषु गम्भीराः समस्याः अवश्यं भवन्ति ।
यथावत् वर्तमानस्य चीनीयपुरुषबास्केटबॉलदलस्य विषयः अस्ति, तस्य प्रदर्शनं वर्षे वर्षे उत्तमं न भवति इति कारणं अस्ति यत् प्रतिभायाः अन्तरं, लीगस्तरस्य क्षयः, बास्केटबॉलसङ्घस्य विवादास्पदनीतयः इत्यादयः सर्वे अतीव महत्त्वपूर्णाः कारकाः सन्ति .
यदि वयं चीनीयपुरुषबास्केटबॉलदलं पूर्ववैभवं प्रति पुनः स्थापयितुम् इच्छामः तर्हि यत्र समस्याः उत्पद्यन्ते तत्र तदनुरूपं निवारणपरिहारं निर्मातव्यम्। परन्तु एषा दीर्घकालीनप्रक्रिया अस्ति, अल्पकाले एव परिणामं द्रष्टुं अवास्तविकम् एव ।
यदि भवान् अल्पकाले एव पुरुषबास्केटबॉलदलस्य प्रदर्शने आनन्ददायकं परिवर्तनं द्रष्टुम् इच्छति तर्हि किमपि उपायः अस्ति वा?