समाचारं

जेम्स् लेकर्स् इति टीमं कथं नियन्त्रयति, करी इत्यनेन सह मिलित्वा चॅम्पियनशिपं जितुम् अर्हति इति द वारियर्स् व्यापारवार्तालापं पुनः आरभुं शक्नोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेब्रान् जेम्स् लेकर्स् इति टीमं कथं नियन्त्रयति?

लेब्रान् जेम्स्, स्टीफन् करी च स्वस्य स्वस्य हॉल आफ् फेम् करियरस्य कालखण्डे सम्बद्धौ स्तः । एकदा यदा करी इत्यस्य गोल्डन् स्टेट् वॉरियर्स् इति क्रीडासमूहः २०१५-१८ तः एनबीए-अन्तिम-क्रीडायां जेम्स्-क्लीव्लैण्ड्-कैवेलियर्स्-क्लबस्य विरुद्धं चतुर्णां सत्राणां कृते क्रमशः सम्मुखीभवति स्म तदा तेषां सम्बन्धः कटुप्रतिद्वन्द्वः इति दृष्टः

अद्यत्वे द्वयोः सुपरस्टारयोः अतीव प्रबलमैत्री विकसिता अस्ति । यथा पुरातनं वचनम् अस्ति यत् "स्वमित्रान् समीपे एव स्थापयतु, शत्रून् च समीपे एव स्थापयतु" एतेन करी-जेम्स्-योः सम्बन्धस्य सम्यक् वर्णनं कृतम् अस्ति । अधुना २०२४ तमे वर्षे फ्रान्स्देशे ओलम्पिकक्रीडायां एकत्र स्वर्णपदकं प्राप्त्वा एनबीए-क्रीडायां जेम्स्-करी-योः सह मिलनस्य विषयः पुनः उष्णविषयः अस्ति

एनबीए परिवर्तनं जातम् अस्ति। इदानीं दलाः स्वधनं कथं व्यययन्ति इति विषये अधिकं सावधानाः सन्ति यतोहि ते प्रथम-द्वितीय-परिक्रमायाः विलास-कर-रेखाभिः आर्थिकरूपेण बाध्यन्ते । कैवेलियर्स्, वारियर्स् इत्यादीनां निरन्तरं सफलता दुर्लभा अभवत् ।

करी-जेम्स्-योः विषये कोऽपि न जानाति यत् ते कियत्कालं यावत् क्रीडितुं शक्नुवन्ति । परवाहं न कृत्वा, उभौ पुरुषौ निर्विवादः प्रथम-परिक्रमस्य हॉल आफ् फेम्-प्रवेशितौ स्तः ये क्रीडां परिवर्तयितुं सदा स्मर्यन्ते । तथापि तेषां कथा अद्यापि न समाप्तम्।