2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य चीनीयसुपरलीगस्य सत्रस्य आरम्भात् पूर्वं चॅम्पियनशिपस्य स्थितिं पश्यन् रक्षकविजेता शङ्घाई हैगङ्गः, शङ्घाई शेन्हुआ च, यस्य पङ्क्तिः बहु सुदृढा अभवत्, स्वाभाविकतया चॅम्पियनशिपं जितुम् इच्छुकौ स्तः, शाण्डोङ्ग ताइशान् इत्यस्मात् अपि अधिकं आशावादी अस्ति शङ्घाई-युगलम् ।
२०२३ तमस्य वर्षस्य सत्रे शाण्डोङ्ग ताइशान् अन्ततः ५ अंकानाम् अन्तरेन द्वितीयस्थानं प्राप्तवान् round.यदि सः सीजनस्य आरम्भात् एव Coaching इति आरब्धवान् तर्हि Shanghai Haigang इत्यस्मै चॅम्पियनशिपं जितुम् सर्वथा सम्भवम्।
शाण्डोङ्ग ताइशान् इत्यस्य पङ्क्तिः चीनीयसुपरलीगस्य एव चॅम्पियनशिपस्तरस्य अस्ति, यत् २०२४ तमस्य वर्षस्य सत्रे पूर्णतया प्रशिक्षितुं शक्यते, यत् स्वाभाविकतया प्रतीक्षितुम् अर्हति । परन्तु एएफसी-चैम्पियन्स्-लीग्-क्रीडायां असफलतायाः अनन्तरं शाण्डोङ्ग् ताइशन्-इत्ययं गत-सीजन-क्रीडायां म्यान्चेस्टर-युनाइटेड्-क्रीडायाः इव शीघ्रमेव श्रृङ्खलातः पतितः ।
वर्तमान चीनी सुपरलीग क्रमाङ्के शाण्डोङ्ग ताइशान् २४ क्रीडासु ३७ अंकैः, १० विजयैः, ७ बराबरीभिः, ७ हारैः च पञ्चमस्थाने अस्ति
शङ्घाई हैगङ्ग, शङ्घाई शेन्हुआ, चेङ्गडु चेङ्गडु इत्येतयोः तुलने अस्मिन् सत्रे शाण्डोङ्ग ताइशान् इत्यस्य बृहत्तमा समस्या विदेशीयानां खिलाडयः चोटितस्य दीर्घकालीनसमस्या अस्ति, तेषां मूलतः प्रत्येकस्मिन् क्रीडने पञ्च विदेशीयाः खिलाडयः भवितुम् अर्हन्ति, परन्तु शाण्डोङ्ग ताइशान् इत्यत्र केवलं त्रीणि, द्वौ, तथा च एकं दीर्घकालं यावत् यदि विदेशीयाः क्रीडकाः, अथवा "सर्वचीनदलानि" अपि क्रीडन्ति तर्हि तेषां परिणामाः स्वाभाविकतया उत्तमाः न भविष्यन्ति।