समाचारं

मूल्यं ३० मिलियन यूरो! एस् : फेलिक्सस्य स्थानान्तरणशुल्कं ५ कोटितः एककोटि यूरोपर्यन्तं भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast News on August 20. बहुविधमाध्यमेन पुष्टिः कृता यत् फेलिक्सः चेल्सी-सङ्घस्य सदस्यतां प्राप्तुं प्रवृत्तः अस्ति तथा च पक्षद्वयं २०३० पर्यन्तं अनुबन्धं करिष्यति। स्पेनदेशस्य मीडिया "एएस" इत्यस्य अनुसारं एट्लेटिको मैड्रिड् ५० मिलियन यूरो इत्यस्य नियतं स्थानान्तरणशुल्कं प्राप्स्यति, तदतिरिक्तं एककोटि यूरो इत्यस्य प्लवमानबोनस् अपि प्राप्स्यति ।

"एएस" इत्यनेन उक्तं यत् फेलिक्सस्य एट्लेटिको मैड्रिड्-क्रीडायाः करियरस्य समाप्तिः अभवत् । १९ तमे स्थानीयसमये प्रातःकाले २.एट्लेटिको मेड्रिड्, चेल्सी च स्थानान्तरणस्य विषये सम्झौतां कृतवन्तः, क्रीडकाः २० दिनाङ्के चिकित्सापरीक्षायै लण्डन्नगरं गमिष्यन्ति।तस्मिन् एव काले गल्लाघर् अपि मैड्रिड्-नगरं प्रति पुनरागमनविमानं गृह्णीयात्, बुधवासरे नूतनस्य क्रीडकस्य अनावरणसमारोहे सः उपस्थितः भवितुम् अर्हति इति क्लबः आशास्ति

फेलिक्सस्य सौदायां अन्तिमेषु दिनेषु द्वयोः क्लबयोः मध्ये वार्तालापः कृतः मुख्यः विषयः स्थानान्तरणशुल्कस्य राशिः अस्ति । प्रारम्भे चेल्सी-क्लबः ३५ मिलियन-यूरो-रूप्यकाणां नियतशुल्कं, प्लवमान-खण्डेषु ३५ मिलियन-यूरो-रूप्यकाणां च प्रस्तावम् अयच्छत्, परन्तु एट्लेटिको-मैड्रिड्-क्लबः तत् अङ्गीकृतवान् । अन्तिमः, २.पक्षद्वयं ५० मिलियन यूरो इत्यस्य नियतस्थानांतरणशुल्कस्य, एककोटियूरो इत्यस्य प्लवमानबोनसस्य च विषये सम्झौतां कृतवन्तौ ।

प्रायः एकसप्ताहपूर्वं ओमो रोडियनं आनेतुं चेल्सी-क्लबस्य सौदान्तरेण गल्लाघर्-इत्यस्य स्थानान्तरणं स्थगितम् इति मीडिया-माध्यमेन उक्तम् । परन्तु एट्लेटिको मैड्रिड् अधिकं महत्त्वपूर्णं विक्रयं प्रारभ्यते, सः च फेलिक्सः। यद्यपि सः अस्मिन् ऋतौ सद्वृत्त्या दलं प्रति प्रत्यागतवान् तथापि एट्लेटिको मैड्रिड्-प्रशंसकैः सह तस्य सम्बन्धः भग्नः अस्ति, यत् क्लबस्य कृते भारः अस्ति

अद्य फेलिक्सः पुनः ऋणेन दलं न त्यक्त्वा लण्डन्-नगरं गन्तुं शक्नोति । अस्य अपि अर्थः अस्ति यत् गल्लाघर् आधिकारिकतया एट्लेटिको मेड्रिड्-क्लबस्य सदस्यतां प्राप्स्यति, तस्य कृते च दलं ४२ मिलियन-यूरो-रूप्यकाणां स्थानान्तरणशुल्कं दास्यति ।