समाचारं

"Linglong No. 1" इत्यस्य उपयोगः कर्तुं न शक्यते, चीनीयविमानवाहकस्य च प्रतीक्षा कर्तव्या अस्ति! ००४ क्रमाङ्कः अद्यापि परमाणुशक्तियुक्तः नास्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "लिंग्लाङ्ग् १" मम देशस्य टाइप् ००४ विमानवाहकस्य शक्तिस्रोतः भवितुम् अर्हति इति प्रचारं कुर्वन्तः लेखाः अन्तर्जालस्य उपरि प्रादुर्भूताः, येषु दावितं यत् "लिंग्लाङ्ग् १" इत्यनेन उन्नतः विमानवाहक-अभियात्रिकः प्रौद्योगिक्यां अमेरिका-देशाय न हास्यति इति वस्तुतः अयं लेखः अस्मिन् वर्षे सत्रद्वये ००४ विद्युत्व्यवस्थायाः विषये पृष्टे नौसेनाराजनैतिकआयुक्तस्य वक्तव्येन सह मिलित्वा बहवः जनाः चिन्तयन्ति यत् "लिङ्गलाङ्ग-नम्बर १" इत्यस्य उन्नतसंस्करणं परमाणुशक्तिस्रोतः भवितुम् अर्हति इति ००४ विमानवाहकस्य ! अतः, मम देशस्य ००४ विमानवाहकस्य परमाणु-अभियात्रिकरूपेण "लिङ्गलाङ्ग-नम्बर-१" इत्यस्य उपयोगः कर्तुं शक्यते वा ? किं ००४ मम देशस्य प्रथमं "परमाणुशक्तियुक्तं विमानवाहकं" भविष्यति ?

वस्तुतः, तकनीकीदृष्ट्या मम देशस्य "Linglong No. 1" वास्तवमेव अतीव उन्नतः संकुचितः च अस्ति समग्रः आकारः केवलं 14 मीटर् ऊर्ध्वः 8 मीटर् व्यासः च अस्ति सम्पूर्णः कोरः दबावपात्रं, वाष्पीकरणयंत्रं, तथा च एकीकृतं करोति मुख्यपम्पस्य नोजलं, मुख्यपम्पं च रद्दं करोति। तथा च यतो हि न केवलं स्थले एव तस्य निर्माणं कर्तुं शक्यते, अपितु "प्लवमानः परमाणुविद्युत्संस्थानः" भवितुं जहाजे अपि स्थापयितुं शक्यते । "संकुचितः" "सवारः भवितुम् अर्हति" इति मुख्यशब्दद्वयं "लिङ्गलाङ्ग-नम्बर-१" इति अभवत् केचन सैन्यप्रशंसकाः मन्यन्ते यत् ००४ विमानवाहके अस्य उपयोगः कर्तुं शक्यते, अतः अस्माकं देशे प्रथमः "परमाणुशक्तियुक्तः" इति विमानवाहकम्" इतिहासे। "विमानवाहकम्" स्वप्नम्!