समाचारं

चीनदेशस्य विरुद्धं परमाणुशस्त्राणां प्रयोगः करणीयः वा ? अमेरिकादेशे वामदक्षिणगुटयोः विवादः अस्ति, कट्टरपक्षिणः सत्यापनयुद्धस्य वकालतम् कुर्वन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्यं सम्प्रति चीनविरुद्धं परमाणुशस्त्रप्रयोगं आह्वयति इति बहवः सैन्यप्रशंसकाः न जानन्ति स्यात् । यतः अधिकाधिकाः अमेरिकनराजनेतारः आविष्कृतवन्तः यत् पारम्परिकसैन्यशक्तितुलनायाः दृष्ट्या जनमुक्तिसेनायाः उपरि अमेरिकादेशस्य लाभः लघुः लघुः भवति चीनदेशस्य विरुद्धं परमाणुशस्त्राणां प्रयोगः करणीयः वा इति विषये कथ्यते? परमाणुशस्त्रविषये अमेरिकादेशे वामदक्षिणगुटयोः मध्ये सम्प्रति कलहः भवति, अमेरिकन "बाज"-समूहः सत्यापनयुद्धे प्रबलं आग्रहं कर्तुं आग्रहं कुर्वन्ति अमेरिकादेशात् परमाणुब्लैकमेलस्य, परमाणुधमकीनां च विषये चीनदेशः सर्वथा न बिभेति ।

अधुना एव अमेरिकी "व्यापार अन्तःस्थः" पत्रिकायाः ​​अमेरिकी रक्षाविभागस्य पूर्वमुख्यनिदेशकः ग्रेग् वीवरः, काङ्ग्रेसस्य परमाणुरणनीतिविशेषज्ञसमूहस्य विशेषज्ञः क्रोएनिग् इत्यादीनां बहूनां परमाणुरणनीतिविशेषज्ञानाम् साक्षात्कारः कृतः अन्तिमनिष्कर्षः दर्शयति यत् अमेरिकनविशेषज्ञाः सर्वसम्मत्या मन्यन्ते यत् अमेरिकादेशेन चीनदेशस्य प्रति परमाणुशस्त्रप्रयोगविषये स्पष्टा मनोवृत्तिः प्रकटितव्या इति। तस्मिन् एव काले अमेरिकादेशेन चीनदेशः अपि अवश्यमेव ज्ञातव्यः यत् चीनदेशस्य अमेरिकादेशस्य च विरोधाभासयुक्तैः योजनाभिः सह अमेरिकीसैन्यं चीनदेशेन सह भविष्ये युद्धेषु परमाणुशस्त्राणां उपयोगं करिष्यति इति। एते हॉकी-विशेषज्ञाः ताइवान-जलसन्धियुद्धे अवरोहण-कार्यक्रमं प्रारब्धस्य जनमुक्तिसेनायाः विरुद्धं परमाणुशस्त्राणि प्रक्षेपणस्य अपि प्रस्तावम् अयच्छन् ।

परमाणुशस्त्रविषये अधिकाधिकाः अमेरिकनश्येनाः चीनदेशस्य प्रति कठोरदृष्टिकोणं प्रकटयन्ति, चीनविरुद्धं परमाणुयुद्धं कर्तुं धमकी च ददति। वस्तुतः व्हाइट हाउस-पेन्टागन-योः राजनेतृणां कृते चीन-विरुद्धं परमाणु-प्रहारः कदापि काल्पनिकः न भवति, अपितु वास्तविक-सैन्य-योजना एव । विशेषतः शीतयुद्धस्य समाप्तेः अनन्तरं अमेरिकादेशः पुनः चीनदेशं आक्रमणस्य लक्ष्यं मन्यते स्म । १९९० तमे दशके अमेरिकीपरमाणुशस्त्ररणनीतिककमाण्डेन "सूर्यनगरविस्तारयोजना" प्रस्ताविता, ततः परं प्रक्षेपिते SIOP-99 परमाणुशस्त्रप्रयोगयोजनायां चीनदेशे शतशः लक्ष्याणि समाविष्टानि आसन् परमाणुप्रहारसूची। ततः परं बुश-प्रशासनस्य "५०७७ कार्ययोजना" तः "८०१०-०८ कार्ययोजना" यावत् चीनविरुद्धं अमेरिकादेशस्य परमाणुप्रहारयोजना निरन्तरं अद्यतनं भवति, उन्नतीकरणं च भवति, अमेरिकनराजनेतारः च कदापि स्वस्य हत्यायाः अभिप्रायं महत्त्वाकांक्षां च न गोपयन्ति चीनदेशः ।