समाचारं

इजरायलविरुद्धं प्रतिकारं कर्तुं इराक् त्यजति वा? अथवा विलम्बक-रणनीतिः ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के तेहराननगरे आक्रमणे प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेंट (हमास) इत्यस्य हत्या अभवत्। तदनन्तरं अन्वेषणानन्तरं इरान्-देशेन इजरायल-गुप्तचर-सेवाभिः एषा घटना कृता इति दावितम् । इराणदेशेन आमन्त्रितः एकः महत्त्वपूर्णः अतिथिः स्वराजधानीयां प्रकटतया मारितः यत् एतत् निःसंदेहं गम्भीरं उत्तेजनम् आसीत् यत् तस्य प्रतिक्रियारूपेण इरान् इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं स्वस्य दृढनिश्चयं प्रकटितवान् सहसा मध्यपूर्वस्य स्थितिः सहसा मेघयुक्ता अभवत् न केवलं इजरायल् उच्चसतर्कः आसीत्, अपितु अमेरिकादेशः अप्रत्याशितघटनानां निवारणाय मध्यपूर्वं प्रति अतिरिक्तसैनिकाः अपि तत्कालं प्रेषितवान्, यत्र यूएसएस थिओडोर रूजवेल्ट् विमानवाहकयुद्धसमूहः, एकः स्क्वाड्रनः च आसन् F22 चोरीयुद्धविमानानाम्। परन्तु अर्धमासात् न्यूनः अभवत्, अद्यापि इरान्देशे कोऽपि आन्दोलनं नास्ति । इराणस्य कतिपये एव अधीनस्थाः सीरियादेशे इजरायल-अमेरिका-सैन्यस्थानकेषु समये समये आक्रमणं कुर्वन्ति सामान्यतया एषा लघुघटना अस्ति ।

अस्मिन् समये पाश्चात्यमाध्यमाः नूतनः ईरानीराष्ट्रपतिः तुल्यकालिकरूपेण मध्यमपक्षीयः इति वदन् वार्ताम् भङ्गयितुं आरब्धवन्तः, तदतिरिक्तं गाजादेशे शान्तिवार्तालापस्य अग्रिमपदे सहकार्यं कर्तुं च वकालतम् अकरोत् region, Iran इजरायलविरुद्धं प्रतिकारं कर्तुं स्वस्य योजनां त्यक्त्वा मम स्वशान्तिं सद्भावनाञ्च मुक्तुं स्वस्य इच्छां प्रकटितवान्। यथा एव एषा वार्ता बहिः आगता, तत्क्षणमेव सर्वेभ्यः पक्षेभ्यः विवादं प्रेरितवती, विशेषतः घरेलु-अन्तर्जाल-माध्यमेन, "ईरान-देशः कायरत्वं स्वीकुर्वति" इति सिद्धान्तस्य तरङ्गः तत्क्षणमेव प्रसृतः केन्द्रीयविचारः तस्मात् अधिकं किमपि नास्ति यत्: इरान् अतीव कायरः, पङ्क्तिः च अस्ति सहनशक्तिकौशले जगति द्वितीयः (यथा जगति कः प्रथमः, पृथिव्यां सर्वे जानन्ति), ते च वास्तवतः कार्यं कर्तुं न साहसं कुर्वन्ति। इरान् ब्रशमध्ये प्रविष्टः अस्ति, अमेरिका-इजरायल-देशयोः च सम्पूर्णतया हेरफेरः कृतः अस्ति, अतीव शीघ्रमेव पश्चिमदिशि अपि पतति, सर्वथा अविश्वसनीयः च अस्ति । इत्यादि । उपर्युक्तानि मतं धारयन्तः जनाः द्वयोः वर्गयोः विभक्ताः एव न भवन्ति । एकः प्रकारः लोहं द्वेष्टि, इरान्-देशः अमेरिका-इजरायल-योः आधिपत्यस्य प्रतिरोधाय पर्याप्तं कठोरः वा दृढः वा नास्ति इति मन्यते । अन्यः प्रकारः अमेरिकन-इजरायल-समर्थकाः जनाः सन्ति ये स्वस्य दुर्भाग्येषु आनन्दं लभन्ते, आत्मतुष्टाः च भवन्ति ।