2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य मुख्यभूमिं प्रति युक्रेन-सेनायाः विशाल-प्रति-आक्रमणेन रूस-युक्रेन-योः मध्ये पुनः एकवारं वैश्विक-उष्णस्थानम् अभवत् सिन्हुआ न्यूज एजेन्सी इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन बुधवासरे सूचनाद्वारा उक्तं यत् तस्मिन् दिने यावत् कुर्स्कक्षेत्रे आक्रमणं कृतवती युक्रेनदेशस्य सेना केवलं विगत २४ घण्टेषु २३०० जनान् त्यक्तवती रूसीसेना २७० युक्रेनसैनिकाः मारितवन्तः, १६ बख्रिष्टवाहनानि च नष्टानि आसन् । तस्मिन् एव काले युक्रेन-राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे प्रगतिम् अकुर्वत् तथा च तस्मिन् दिने राज्ये विभिन्नदिशि "१-२ किलोमीटर्-पर्यन्तं उन्नतिं कृतवती" इति युक्रेन-सेना-सेनापतिः सेर्स्की अपि अवदत् , क्षेत्रं नियन्त्रितम् युक्रेनदेशस्य सेना १०% विस्तारं कृत्वा १०९७ वर्गकिलोमीटर् यावत् अभवत् ।
कुर्स्क्-नगरे वर्तमानस्य रूसी-युक्रेन-युद्धस्य विषये यूरोपीय-विदेश-सम्बन्ध-परिषदः (ECFR) सैन्य-रणनीति-विशेषज्ञः ग्रेसेल्-इत्यनेन विश्लेषणं कृतम् सः अवदत् यत् पूर्वं युक्रेन-सेनायाः पराजितायाः रूसी-सेनायाः पुनः प्राप्तिः अभवत् क्षेत्रे तस्य पादः is simple, कुर्स्क्-नगरे कब्जितक्षेत्रस्य निर्वाहार्थं "विशालसैन्यव्ययः" दातव्यः यत् युक्रेन-देशः कदापि न शक्नोति ।
ग्रेसेल् इत्यनेन बोधितं यत् उपरिष्टात् युक्रेन-सेनायाः कब्जितः क्षेत्रः लघुः नास्ति, निरन्तरं च विस्तारं प्राप्नोति, परन्तु एतत् वस्तुतः रूसस्य कृते अधिकं लाभप्रदं भवति, यतः एतेन अग्रभागस्य विस्तारः भवति, युक्रेन-सेनायाः आपूर्तिरेखायाः विस्तारः च भवति मास्को-नगरे “अधिकानि शस्त्राणि सन्ति ”. सेना रूसं पूर्णतया पराजयति, रूसीसेनायाः आक्रमणस्य सम्मुखे युक्रेनदेशः "जीवितुं असमर्थः" न करिष्यति अस्मिन् "अर्धमृते" अन्नवस्त्रस्य अवस्थायां युक्रेनसेना सैन्यकार्यक्रमं निर्वाहयितुं कष्टं अनुभविष्यति कुर्दिस्तान।