समाचारं

तस्य दृढतया विरोधं कुरुत ! जेम्स् इत्यस्य वारियर्स्-सङ्घस्य सदस्यतां अङ्गीकुर्वन्तु! एनबीए-क्रीडायां सः प्रथमक्रमाङ्कस्य पापी अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकस्य अनन्तरं एनबीए-वार्ता तुल्यकालिकरूपेण जडः आसीत्, मुख्यतया केचन व्यापार-अफवाः आसन् । अगस्तमासस्य १९ दिनाङ्के बीजिंगसमये एनबीए-सञ्चारकः मार्क स्टैन् इत्यनेन वार्ता भग्नवती यत् अस्मिन् वर्षे व्यापारस्य समयसीमायाः पूर्वं वारियर्स्, लेकर्स् च जेम्स् इत्यस्य व्यापारस्य विषये चर्चां कृतवन्तौ ।परन्तु जेम्स् इत्यस्य एजेण्टः रिच् पौल् तस्य दृढतया विरोधं कृत्वा जेम्स् इत्यस्य वारियर्स् इति क्रीडासङ्घस्य सदस्यतां निवारितवान् ।

यदा बहवः प्रशंसकाः एतां वार्ताम् अपश्यन् तदा तेषां प्रथमा धारणा आसीत् यत् एषा वार्ता नकली एव भवेत् इति । नेता पूर्वप्रतिवेदनानि परीक्ष्य ज्ञातवान् यत् एषा अफवा इदानीं एव प्रसारितुं न आरब्धा! अस्मिन् वर्षे फेब्रुवरीमासे ईएसपीएन्-संस्थायाः संवाददातारः वोज्, रमोना शेल्बर्न् च संयुक्तरूपेण ज्ञापितवन्तौ यत्,वारियर्स्-क्लबः लेकर्स्-क्लबस्य जेम्स्-व्यापारार्थं प्रेरयितुं प्रयत्नं कृतवान्, परन्तु असफलः अभवत् ।

ईएसपीएन् इत्यनेन तस्मिन् समये विवरणानि एतादृशानि वर्णितानि यत् ग्रीनः वारियर्स्-क्लबस्य स्वामिनं लाकोब् इत्यस्मै अवदत् यत् सः यथाशीघ्रं लेकर्स्-क्लबस्य कृते आह्वानं करोतु, ग्रीन-इत्यनेन एजेण्ट् रिच् पौल्-इत्यनेन जेम्स्-क्लबं व्यापाराय सहमतिः भवतु इति आग्रहः कृतः लाकोब् इत्यनेन लेकर्स् इत्यस्य स्वामिना जीनी बस इत्यनेन सह सम्पर्कः कृतः एव;जेन्नी चाची अवदत् यत् लेकर्स्-क्लबस्य जेम्स्-व्यापारस्य अभिप्रायः नास्ति, रिच् पौल् अपि ग्रीन-महोदयं अङ्गीकृतवान् ।