समाचारं

पुटिन् - रूसः अजरबैजान-आर्मेनिया-देशयोः सम्बन्धान् सामान्यीकर्तुं प्रतिबद्धः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बाकु, १९ अगस्त (रिपोर्टरः झोङ्ग झोङ्ग) अजरबैजानस्य राजधानी बाकु इत्यस्य भ्रमणं कुर्वन् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १९ दिनाङ्के अवदत् यत् रूसः अजरबैजान-आर्मेनिया-देशयोः सम्बन्धानां सामान्यीकरणं सर्वैः सम्भवैः प्रवर्धयिष्यति, प्रतिबद्धः च अस्ति to normalizing relations between Azerbaijan and Armenia in 2020. तथा च 2022 तमे वर्षे त्रिपक्षीयवक्तव्यस्य आधारेण अजरबैजान-आर्मेनिया-योः मध्ये शान्तिसन्धिस्य निष्कर्षं प्रवर्धयितुं।

तस्मिन् दिने अजरबैजानराष्ट्रपतिना अलीयेव इत्यनेन सह वार्तालापानन्तरं पुटिन् इत्यनेन उक्तं यत् रूसदेशः अजरबैजान-एशिया-देशयोः सीमानिर्धारणे, सीमापारमार्गेषु स्वच्छतायां, मानवीयसम्बन्धस्थापने च सहायतां कर्तुं इच्छति। रूसस्य दक्षिणकाकेशसस्य स्थितिः च ऐतिहासिकसम्बन्धः रूसस्य अस्मिन् क्षेत्रे घटनानां विकासे भागं ग्रहीतुं आवश्यकतां निर्धारयति

अजरबैजानदेशस्य द्विदिनात्मकं राज्यभ्रमणार्थं १८ दिनाङ्के सायंकाले पुटिन् बाकुनगरम् आगतः । २०१८ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं पुटिन् इत्यस्य अजरबैजानदेशस्य प्रथमा यात्रा अस्ति । राष्ट्रप्रमुखद्वयेन संयुक्तं वक्तव्यं प्रकाशितम्। खाद्यसुरक्षा, स्वास्थ्यसेवा, चिकित्साशिक्षा, विज्ञानं, जलवायुपरिवर्तनं, निवेशः च इति क्षेत्रेषु ६ अन्तरसरकारीसहकार्यसम्झौतेषु अपि पक्षद्वयेन हस्ताक्षरं कृतम्

सोवियतसङ्घस्य विघटनानन्तरं नागोर्नो-काराबाख (नाका) क्षेत्रस्य स्वामित्वं कृत्वा अजरबैजान-आर्मेनिया-देशयोः मध्ये युद्धं प्रारब्धम् । यद्यपि १९९४ तमे वर्षे द्वयोः देशयोः युद्धविरामस्य व्यापकसम्झौता अभवत् तथापि नागोर्नो-काराबाख-विषये तेषां वैरस्य स्थितिः अस्ति, सशस्त्रसङ्घर्षाः च समये समये अभवन् २०२० तमस्य वर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के रूस-अजरबैजान-आर्मेनिया-देशयोः नेतारः एकस्मिन् वक्तव्ये हस्ताक्षरं कृत्वा १० दिनाङ्के मास्को-समये ०:०० वादनात् नागोर्नो-काराबाख-क्षेत्रे व्यापक-युद्धविरामस्य घोषणां कृतवन्तः, रूस-देशेन नागोर्नो-काराबाख-क्षेत्रे शान्तिसेनाः नियोजिताः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के दक्षिण-रूस-देशस्य तटीय-नगरे सोची-नगरे त्रयाणां देशानाम् नेतारः नागोर्नो-काराबाख-विषये त्रिपक्षीय-वार्ताम् अकुर्वन्, पूर्वं प्राप्तस्य प्रासंगिक-सहमतेः कठोर-अनुपालनस्य पुनः पुष्टिं कृत्वा, न इति सहमताः च संयुक्त-वक्तव्यं कृतवन्तः बलस्य प्रयोगं कर्तुं बलस्य तर्जनं वा कर्तुं । (उपरि)