2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ समाचार एजेन्सी, संयुक्तराष्ट्रसङ्घः, १९ अगस्त (सम्वादकः पान युन्झाओ) १९ अगस्तः विश्वमानवतादिवसः अस्ति । संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् तस्मिन् दिने मानवीयकार्यकर्तृभ्यः श्रद्धांजलिम् अयच्छन् मानवीयकर्मचारिणां सर्वेषां नागरिकानां च उपरि आक्रमणानां समाप्त्यर्थं आह्वानं कृत्वा एकं वीडियो सन्देशं प्रकाशितवान्
गुटेरेस् इत्यनेन उक्तं यत् गतवर्षे संयुक्तराष्ट्रसङ्घस्य समन्वयेन मानवीयकार्यक्रमेषु १४ कोटिभ्यः अधिकेभ्यः जनानां जीवनरक्षणसहायतां प्राप्ता। तीव्रवित्तपोषणस्य अभावस्य मध्यं मानवीयकर्मचारिणः आवश्यकतावशात् सहायतां दातुं विषमतानां विरुद्धं कार्यं कुर्वन्ति ।
गुटेरेस् इत्यनेन उक्तं यत् २०२३ तमः वर्षः मानवीयकार्यकर्तृणां कृते अभिलेखेषु सर्वाधिकं घातकं वर्षम् आसीत् । गाजा, सूडान इत्यादिषु मानवीयकर्मचारिणः नागरिकाः च आक्रमणं कृत्वा मारिताः, घातिताः, अपहरणं च कृतवन्तः । सः मानवीयकर्मचारिणां सर्वेषां नागरिकानां च उपरि आक्रमणानां समाप्त्यर्थं आह्वानं कृतवान्, तथा च अवदत् यत् सर्वकारेण नागरिकानां रक्षणार्थं द्वन्द्वेषु सर्वेषु पक्षेषु दबावः करणीयः, अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं कुर्वतां सेनाभ्यः समूहेभ्यः च शस्त्राणां स्थानान्तरणं स्थगयितव्यम्, उत्तरदायीनां दण्डहीनतायाः समाप्तिः च कर्तव्या इति। ये तथा कुर्वन्ति तेषां कानूनी अनुमोदनं भवति ।
संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन प्रकाशितानां आँकडानां अनुसारं २०२३ तमे वर्षे विश्वे कुलम् २८० मानवीयकार्यकर्तृणां मृत्युः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति अन्ये ७८ मानवीयकार्यकर्तारः अपहृताः, १९६ जनाः घातिताः च
२००३ तमे वर्षे अगस्तमासस्य १९ दिनाङ्के इराकस्य बगदाद्-नगरे संयुक्तराष्ट्रसङ्घस्य कार्यालये कारबम्बेन आक्रमणं कृत्वा इराक्-देशस्य संयुक्तराष्ट्रसङ्घस्य विशेषप्रतिनिधिः डी मेलो इत्यादयः २० तः अधिकाः जनाः मृताः, १५० तः अधिकाः जनाः घातिताः च अस्मिन् आक्रमणे ये कर्मचारिणः प्राणान् त्यक्तवन्तः तेषां स्मरणार्थं संयुक्तराष्ट्रसङ्घस्य महासभायाः २००८ तमस्य वर्षस्य डिसेम्बरमासे एकः प्रस्तावः पारितः, प्रत्येकवर्षस्य अगस्तमासस्य १९ दिनाङ्कं विश्वमानवतादिवसः इति निर्दिष्टुं च निर्णयः कृतः (उपरि)