कोरिया-माध्यमाः : दक्षिणकोरियादेशस्य निर्यातवृद्धेः दरः विगतदशवर्षेषु चीनदेशस्य अपेक्षया न्यूनः अस्ति
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १९ दिनाङ्के समाचारः प्राप्तः१९ अगस्तदिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं कोरियाई अर्थशास्त्रज्ञसङ्घेन १९ तमे दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् दक्षिणकोरियादेशस्य निर्यातवृद्धेः दरः विगतदशवर्षेषु मुख्यभूमिचीनताइवानदेशयोः अपेक्षया न्यूनः अस्ति, इलेक्ट्रॉनिकोत्पादानाम् निर्यातः च तथा मुख्यनिर्यातवस्तूनि सन्ति वाहनानि अपि स्थानद्वयेन अतिक्रान्ताः सन्ति ।
समाचारानुसारं कोरिया अर्थशास्त्रज्ञसङ्घः अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) कोरियाव्यापारसङ्घस्य च सांख्यिकीयदत्तांशस्य विश्लेषणं कृतवान्, तथा च "पूर्व एशियायाः चतुर्णां देशानाम् (दक्षिणकोरिया, जापान, मुख्यभूमिचीन, ताइवान च) निर्यातस्य विश्लेषणम् इति शीर्षकेण प्रतिवेदनं प्रकाशितवान् )" इति ।
प्रतिवेदने सूचितं यत् दक्षिणकोरियादेशस्य निर्यातः २०१३ तमे वर्षे ५५९.६ अब्ज अमेरिकीडॉलर् तः २०२३ तमे वर्षे ६३२.२ अब्ज अमेरिकीडॉलर् यावत् वर्धितः, यत् १३% वृद्धिः अभवत् । अस्मिन् एव काले मुख्यभूमिचीनतः ताइवानदेशयोः निर्यातस्य क्रमशः ५४.८%, ३६% च वृद्धिः अभवत्, जापानदेशयोः ०.३% वृद्धिः अभवत् । दक्षिणकोरियादेशस्य निर्यातवृद्धिः मुख्यभूमिचीनदेशस्य एकचतुर्थांशः एव, ताइवानदेशस्य एकतृतीयभागः च अस्ति ।
समाचारानुसारं दक्षिणकोरियादेशस्य महत्त्वपूर्णनिर्यातवस्तूनि इलेक्ट्रॉनिकउत्पादानाम्, वाहननिर्यातानां च क्रमशः ताइवान-चीन-देशयोः अपि अतिक्रान्ताः सन्ति ।
निर्यातकाराः १९ जून दिनाङ्के शाण्डोङ्ग-बन्दरस्य यन्ताई-बन्दरे छायाचित्रं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (तस्वीरः तांग के)