समाचारं

SAIC-Volkswagen Lavida इत्यस्य नूतनं मॉडलं, यस्य सीमितसमयमूल्यं ६९,८०० तः आरभ्यते, पुनः एकवारं जुलैमासे ईंधनवाहनानां समग्रविक्रयविजेतृत्वं प्राप्तवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगनस्य अनेकमाडलमध्ये SAIC Volkswagen Lavida इति सम्पूर्णे ईंधनवाहनविपण्ये लोकप्रियम् अस्ति । जुलैमासे लविडा-परिवारः पुनः २४,३५६ यूनिट्-इत्यस्य प्रभावशालिनः परिणामेन ईंधनवाहनानां समग्रविक्रय-चैम्पियनशिपं जित्वा वर्षस्य उत्तरार्धे "राष्ट्रीयपरिवारसेडान्"-आख्यायिकायां नूतनं अध्यायं दृढतया उद्घाटितवान् लविडा सिन्रुई इत्यनेन उत्तमव्ययप्रदर्शनेन व्यापकविन्यासेन च अनेकेषां उपभोक्तृणां ध्यानं आकर्षितम् अस्ति ।

मूल्यं जनानां समीपे अस्ति, तथा च विन्यासः न्यूनीकृतः नास्ति। सुरक्षायाः दृष्ट्या सर्वाणि लविडा सिन्रुई श्रृङ्खलानि मानकरूपेण षट् एयरबैग्स् इत्यनेन सुसज्जितानि सन्ति अस्य शरीरस्य संरचना उच्च-शक्तियुक्तेन इस्पातेन निर्मितम् अस्ति यत् शरीरस्य संरचनां सुदृढं कर्तुं लेजर-वेल्डिंग् तथा गुहा-मोम-इञ्जेक्शन् इत्यस्य उपयोगः भवति यत् एतत् सुनिश्चितं करोति यत् एतत् यात्रिकाणां कृते अधिकं प्रदातुं शक्नोति टकरावस्य सन्दर्भे सुरक्षा। कठोर C-IASI परीक्षणे Lavida Xinrui उत्तमपरिणामेन उत्तिष्ठति स्म, C-IASI मूल्याङ्कनस्य इतिहासे ईंधनवाहनस्य कृते सर्वोत्तमस्कोरं स्थापयित्वा ईंधनवाहनानां सुरक्षाप्रदर्शनस्य नूतनं मानदण्डं जातम्

तदतिरिक्तं लविडा सिन्रुई इंटेलिजेण्ट् ड्राइविंग बटलर इत्यनेन अपि सुसज्जितम् अस्ति, यत्र क्रूज् कण्ट्रोल्, लेन असिस्ट् लेन कीपिंग सिस्टम्, एईबी स्वचालित आपत्कालीन ब्रेकिंग सिस्टम्, पैदल यात्री चेतावनी प्रणाली, पार्किंग रियरव्यू इमेजिंग सिस्टम्, ईपीबी इलेक्ट्रॉनिक हैण्डब्रेक्, आईक्यू.ड्राइव इंटेलिजेण्ट् ड्राइविंग बटलर इत्यादयः सन्ति कार्याणि . वाहनचालन-अनुभवस्य अनुकूलनस्य आधारेण चालकानां सम्भाव्यसुरक्षा-समस्यानां सहजतया आविष्कारं कर्तुं तथा च विविध-जटिल-मार्ग-स्थितीनां सहजतया निबन्धनं कर्तुं साहाय्यं करोति, येन चालन-सुरक्षायां प्रभावीरूपेण सुधारः भवति

सुचारुशक्तिः प्रतोषजनकं च ईंधनस्य उपभोगः

शक्तिस्य दृष्ट्या लविडा सिन्रुई १.५एल इञ्जिनस्य ६-गतिस्वचालितसंचरणस्य च संयोजनेन सुसज्जितम् अस्ति । आरम्भात् एव त्वरणं वा उच्चवेगेन वा चालनं वा, लविडा सिन्रुई सहजतया तत् सम्भालितुं शक्नोति । उल्लेखनीयं यत् अस्य कारस्य ईंधनस्य उपभोगस्य प्रदर्शनं आश्चर्यजनकम् अस्ति प्रति १०० किलोमीटर् यावत् व्यापकः ईंधनस्य उपभोगः केवलं ५.९८L अस्ति, यत् ईंधनस्य अर्थव्यवस्थायां ध्यानं दत्तवन्तः उपभोक्तृणां कृते प्लस् बिन्दुः अस्ति

अन्तर्भागः उत्तमः, प्रौद्योगिक्याः च परिपूर्णः अस्ति

नूतन-फोक्सवैगन-लाविडा-वाहने पदानि स्थापयित्वा तस्य उत्तम-आन्तरिक-विन्यासेन भवान् आकृष्टः भविष्यति । ८-इञ्च् एलसीडी-यन्त्रं ८-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे च काकपिट्-मध्ये प्रौद्योगिक्याः भावः योजयति, यन्त्र-पटलस्य प्रसार-पक्ष-आकारः अपि अधिकः अद्वितीयः अस्ति चालकस्य संचालनस्य सुविधायै सुगतिचक्रस्य वामभागे सहायकवाहनबटनम् अपि अस्ति । तदतिरिक्तं लविडा सिन्रुई अग्रे टकरावस्य चेतावनी, सक्रियब्रेकिंग्, क्रूज् नियन्त्रणम् इत्यादिभिः प्रौद्योगिकीविन्यासैः अपि सुसज्जितम् अस्ति, येन वाहनचालनं सुलभं, अधिकं च सुविधाजनकं भवति

विशालः व्यावहारिकः च

शरीरस्य आकारस्य दृष्ट्या लविडा सिन्रुई इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४५६१*१७४०*१४९४मि.मी., चक्रस्य आधारः २६५१मि.मी. पृष्ठीययात्रिकाणां कृते अपि तुल्यकालिकरूपेण प्रचुरं पादस्थानम् अस्ति, अतः ते दीर्घयात्रासु अपि दमनकारीं न अनुभविष्यन्ति । तदतिरिक्तं लविडा सिन्रुई इत्यस्य ट्रङ्क् क्षमता ४९८एल अस्ति, यत् अपि स्ववर्गे सर्वोत्तमेषु अन्यतमम् अस्ति । आन्तरिकविन्यासः तुल्यकालिकरूपेण समतलः अस्ति, तथा च आसनानि अधः कृत्वा दैनन्दिनयात्रायाः भण्डारणस्य च आवश्यकतानां पूर्तये अधिकं स्थानं प्रदातुं शक्यन्ते ।

नवीनं फोक्सवैगन लविडा इत्यनेन स्वस्य किफायतीमूल्यं, उत्तमविन्यासः, सुचारुशक्तिः, विशालः स्थानः च उपभोक्तृणां अनुग्रहः प्राप्तः अस्ति । प्रवेशस्तरीयपरिवारकारत्वेन न केवलं परिवारकारस्य मूलभूतकार्यं भवति, अपितु विस्तरेण सावधानीपूर्वकं पालिशितम् अपि अस्ति । दैनिकयानयात्रा वा सप्ताहान्तयात्रा वा भवतु, Lavida Xinrui भवतः आवश्यकतां पूरयितुं शक्नोति।

अधुना नूतनं लविडा ६९,८०० युआन् इति सीमितसमयमूल्येन प्रक्षेपणं कृतम् अस्ति यदा भवान् इदानीं कारं आदेशयति तदा एकवर्षं यावत् १०% यावत् छूटं, वर्षद्वयं यावत् १५% छूटं, २०% यावत् छूटं च भोक्तुं शक्नोति । वर्षत्रयपर्यन्तं बंदम्।इदं 23,000 युआनपर्यन्तं प्रतिस्थापनसहायतामपि प्रदाति तथा च 80% पर्यन्तं मूल्यं 3 वर्षेषु निर्वाह्यते नवीकरणं च भवति, तथा च औसतदैनिककारव्ययः एकस्य कपस्य दुग्धचायस्य मूल्यात् न्यूनः भवति, निर्माणम् तस्य स्थाने उपयोक्तृभ्यः तत् किफायती । अवश्यं, लाभाः एतेषु एव सीमिताः न सन्ति अधिकाधिकं प्राधान्यलाभानां कृते विवरणार्थं आधिकारिकं अफलाइन-भण्डारं गन्तुं शक्नुवन्ति ।

प्रतिवेदन/प्रतिक्रिया