समाचारं

अस्मिन् ओलम्पियाड् व्यक्तिगतप्रतियोगितायां चीनीयदलस्य सर्वे सदस्याः स्वर्णपदकं प्राप्तवन्तः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयपृथिवीविज्ञान-ओलम्पियाड् (IESO) २०२४ वैश्विक-अन्तिम-क्रीडायाः समाप्तिः अद्यैव बीजिंग-नगरे अभवत् । अस्मिन् स्पर्धायां चीनीयराष्ट्रीयदले चत्वारः नियमितसदस्याः षट् अतिथिछात्राः च सन्ति, येषु शङ्घाई जिन्काई मध्यविद्यालयस्य चेन् जियुः, जियाङ्गसुप्रान्तस्य सुझौमध्यविद्यालयस्य झोङ्गवेन्, झेङ्गझौविदेशाध्ययनस्य सिन्फेङ्गयाङ्गविद्यालयस्य वाङ्ग यिबो, निङ्गबो जिओशीमध्यविद्यालयः च सन्ति School.
राष्ट्रियदलस्य निर्माणार्थं स्क्रीनिंग्-स्तरं गत्वा दलस्य सदस्याः पेकिङ्ग्-विश्वविद्यालयस्य पृथिवी-विज्ञान-विषयाणां विद्वांसः पेकिङ्ग्-विश्वविद्यालये पृथिवी-अन्तरिक्ष-विज्ञान-विद्यालयेन स्थापितानां ऑनलाइन-पाठ्यक्रमानाम्, ग्रीष्मकालीन-पाठ्यक्रमानाञ्च माध्यमेन व्याख्यानं प्रशिक्षणं च प्राप्तवन्तः अस्यैव अवसरस्य कारणात् एव सर्वेषां पृथिवीविज्ञानसम्बद्धज्ञानस्य अधिका व्यावसायिकबोधः भवति ।
चेन् जियुः अवदत् यत् एषा स्पर्धा अविस्मरणीयः अनुभवः आसीत् छात्राः न केवलं स्वज्ञानं कौशलं च प्रदर्शितवन्तः, अपितु महत्त्वपूर्णं यत्, विश्वस्य सर्वेभ्यः समवयस्कैः सह मैत्रीं स्थापितवन्तः, भिन्नाः संस्कृतिः अनुभवाः च साझां कृतवन्तः, येन भविष्ये सर्वेषां प्रेरणा भविष्यति तथा च अस्माकं ग्रहस्य कृते संयुक्तरूपेण उत्तमं भविष्यं निर्मातुं वैज्ञानिकसंशोधनेषु परस्परं सहकार्यं कुर्वन्तु।
पेकिंग् विश्वविद्यालयस्य पृथिवी-अन्तरिक्ष-विज्ञान-विद्यालयस्य मानद-डीनः पान-माओ-महोदयः स्वस्य समापन-भाषणे दर्शितवान् यत् सः आशास्ति यत् छात्राः पृथिवी-विज्ञानस्य विषये स्वस्य उत्साहं निर्वाहयिष्यन्ति, बहादुरीपूर्वकं वैज्ञानिक-शिखर-आरोहणं करिष्यन्ति, सम्मुखीभूतानां प्रमुख-समस्यानां समाधानार्थं स्वस्य सामर्थ्यं योगदानं करिष्यन्ति | मानवजातिः यथा पर्यावरणं संसाधनं च, तथा च विश्वस्य विकासे योगदानं ददति तथा च पृथिवीविज्ञानस्य भविष्यस्य अध्यायस्य रचनां कुर्वन्तु तथा च मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणे युवानां प्रबलशक्तिं निरन्तरं प्रविशन्ति।
अवगम्यते यत् प्रतियोगिता त्रयः परियोजनाः विभक्ताः सन्ति : व्यक्तिगतपरीक्षा, ईएसपी (पृथ्वी प्रणाली परियोजना) तथा आईटीएफआई (अन्तर्राष्ट्रीयदलक्षेत्र अन्वेषणपदकानि तथा च प्रत्येकस्य परियोजनायाः कृते परिणामानां पृथक् गणना भवति। तेषु व्यक्तिगतपरीक्षासु १२ स्वर्णपदकानि, २४ रजतपदकानि, ४१ कांस्यपदकानि च सन्ति;ईएसपी, आईटीएफआई च समूहपरियोजनानि सन्ति, तथा च दलानाम् अनुसारं पदकं प्रदत्तं भवति: ईएसपी इत्यत्र स्वर्णपदकानि (१८ वस्तूनि) ३ दलाः च सन्ति रजतपदकानि (१७ वस्तूनि) जित्वा , ६ दलाः कांस्यपुरस्कारं प्राप्तवन्तः (३४ वस्तूनि); ).
(गुआङ्गमिंग दैनिक सर्वमाध्यम संवाददाता जिन् हाओटियन)
स्रोतः : गुआङ्गमिंग् दैनिकस्य सर्वमाध्यमसंवादकः जिन् हाओटियनः
सम्पादक: झांग योंगकुन
सम्पादकः चाङ्ग यिंग
प्रतिवेदन/प्रतिक्रिया