समाचारं

रूस-युक्रेन-सङ्घर्षस्य अनन्तरं प्रथमवारं! सः युक्रेनदेशं गच्छति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमाध्यमाः : भारतस्य विदेशमन्त्रालयेन पुष्टिः कृता यत् मोदी युक्रेनदेशं गमिष्यति, यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भात् परं प्रथमवारं युक्रेन-देशस्य यात्रा भविष्यति।

एएफपी, रायटर इत्यादीनां माध्यमानां समाचारानुसारं भारतीयविदेशमन्त्रालयेन १९ तमे दिनाङ्के पुष्टिः कृता यत् भारतीयप्रधानमन्त्री मोदी युक्रेनदेशं गमिष्यति इति। रायटर् इत्यनेन उक्तं यत्,रूस-युक्रेनयोः द्वन्द्वस्य प्रारम्भात् परं मोदी-महोदयस्य युक्रेन-देशस्य प्रथमा यात्रा भविष्यति ।



जूनमासस्य १४ दिनाङ्के इटलीदेशे जी-७ शिखरसम्मेलनस्य समये मोदी इत्यनेन ज़ेलेन्स्की इत्यनेन सह सोशल मीडिया एक्स इत्यत्र एकं फोटो स्थापितं । स्रोतः मोदी एक्स खाता


परन्तु एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् भारतीयविदेशमन्त्रालयेन मोदी इत्यस्य युक्रेन-देशस्य भ्रमणस्य विशिष्टा तिथिः न प्रकाशिता। कतिपयसप्ताहपूर्वं मोदी रूसदेशं गतः, येन युक्रेनदेशे असन्तुष्टिः उत्पन्ना इति अपि प्रतिवेदने उक्तम्।


२६ जुलै दिनाङ्के भारतीयमाध्यमानां समाचारानाम् उद्धृत्य "रूसिया टुडे" (RT) इति पत्रिकायाः ​​अनुसारं मोदी अगस्तमासे युक्रेनदेशं गन्तुं योजनां करोति। आरटी इत्यनेन ज्ञापितं यत् यद्यपि इटली-जापान-देशयोः पूर्ववर्ती-जी-७-शिखरसम्मेलनेषु मोदी युक्रेन-राष्ट्रपति-जेलेन्स्की-इत्यनेन सह मिलितवान् तथापि रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं मोदी कीव-नगरं न गतः।


भारतस्य इकोनॉमिक टाइम्स् इति जालपुटस्य अन्यमाध्यमानां च समाचारानुसारं मोदी ८ जुलैतः ९ जुलैपर्यन्तं रूसदेशं गत्वा रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्तालापं कृतवान् । अत्रान्तरे ज़ेलेन्स्की सामाजिकमाध्यमेषु मोदीयात्रायाः विषये असन्तुष्टिं प्रकटितवान् यत् "एतत् अत्यन्तं निराशाजनकं शान्तिप्रयासानां कृते विनाशकारी च आघातः" इति तस्मिन् एव मासे १५ दिनाङ्के भारतीयविदेशमन्त्रालयेन भारते युक्रेनदेशस्य राजदूतं आहूय मोदी-रूस-भ्रमणस्य विषये ज़ेलेन्स्की-महोदयस्य वचनस्य विरोधं कृतम् ।



स्रोतः |

प्रतिवेदन/प्रतिक्रिया