2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः अगस्त-मासस्य १९ दिनाङ्के घोषितवान् यत्..."उत्तर इजरायले इजरायलस्य ३०० ब्रिगेड् मुख्यालयस्य (यारा बैरेक्स्) इजरायलस्य उत्तरकमाण्ड् रसद-आधारस्य (सैन्ट्किन् बेस) च विरुद्धं बृहत्-परिमाणेन ड्रोन्-आक्रमणाः कृताः, तथा च मृतानां पुष्टिः अभवत्
सीसीटीवी-वार्तानुसारं १९ तमे स्थानीयसमये लेबनान-हिजबुल-सङ्घः घोषितवान् यत् तस्मिन् दिने उत्तर-इजरायल-देशस्य याला-सेना-शिबिरे, सैन्ट्किन्-रसद-अड्डे च संस्थायाः ड्रोन्-आक्रमणानि आरब्धानि, येन पुष्टिः कृता यत् तया हताहतानि अभवन्
इजरायल-वार्तानुसारं उत्तर-इजरायल-देशस्य पश्चिम-गलीली-क्षेत्रे लेबनान-देशात् प्रक्षेपितस्य ड्रोन्-यानस्य विस्फोटः जातः इति प्रारम्भिक-समाचाराः सन्तिविस्फोटजन्य अग्निना इजरायलीजनाः घातिताः. लेबनानसीमायाः समीपे उत्तरे यला-नगरे एकं भवनं आहतं इति अपि वार्ता अस्ति ।एकः इजरायलसैनिकः मृतः, बहवः नागरिकाः च घातिताः ।
इजरायल रक्षासेना १९ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् १८ दिनाङ्के सायं इजरायलस्य युद्धविमानैः दक्षिणलेबनानदेशस्य ऐताशाब्, बेटलिफ्, हौरा इत्यत्र हिजबुलसशस्त्रसेनाभिः प्रयुक्तेषु अनेकेषु भवनेषु वायुप्रहारः कृतः, आक्रमणस्य च भिडियो प्रकाशितः। तस्मिन् एव दिने उत्तर-इजरायल-देशस्य गलील-प्रदेशे बहुषु स्थानेषु वायु-आक्रमण-सायरन-ध्वनिः अभवत् ।
उत्तरी इजरायल (दत्तांशनक्शा) स्रोतः : CCTV News
१८ तमे स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) उक्तं यत्, अमेरिका-देशेन प्रस्तावितं गाजा-पट्ट्यां नवीनतमं युद्धविराम-बन्धक-मुक्ति-सम्झौता-प्रस्तावम् अङ्गीकृतवान्, तथा च...इजरायलस्य प्रधानमन्त्री नेतन्याहुः अद्यापि बाधाः स्थापयति, नूतनाः शर्ताः, माङ्गल्याः च प्रस्तावः इति आरोपः।
गाजानगरे युद्धविरामवार्तालापस्य नूतनः दौरः १६ तमे दिनाङ्के कतारराजधानी दोहानगरे समाप्तः । कतार, अमेरिका, मिस्रदेशः च समागमानन्तरं वक्तव्यं प्रकाशितवन्तः यत् अमेरिकादेशः हमास-इजरायल-देशयोः कृते विगतसप्ताहेषु द्वयोः पक्षयोः सम्झौतेः आधारेण संक्रमणकालीनप्रस्तावः प्रस्तुतवान् इति।
अमेरिकी-अक्सिओस्-समाचारजालस्थलेन उक्तं यत्, एषः प्रस्तावः नेतन्याहू-महोदयस्य आवश्यकतानां अनुपालनं करोति, यत्र गाजा-पट्टिकातः इजरायल-सैनिकानाम् पूर्णनिवृत्तिः अङ्गीकारः, नेचारिम्-गलियारा, राफाह-बन्दरगाहः च "फिलाडेल्फिया-गलियारा" च नियन्त्रयितुं च " " . हमासः अवदत् यत् नेतन्याहुः पूर्वरियायतां अपि विपर्यस्तं कृत्वा कैदीविनिमयप्रक्रियायां नूतनाः शर्ताः निर्धारितवन्तः।
रायटर्-पत्रिकायाः अनुसारं हमास-सङ्घः मध्यस्थेभ्यः आह्वानं कृतवान् यत् ते उत्तरदायित्वं स्वीकृत्य इजरायल्-देशं पूर्वं यत् सम्मतं तत् कार्यान्वितुं बाध्यं कुर्वन्तु ।
इजरायलस्य प्रधानमन्त्रिकार्यालयस्य जालपुटस्य अनुसारं नेतन्याहू १८ दिनाङ्के अवदत् यत् बन्धकान् पुनः आनेतुं परिश्रमं कुर्वन् इजरायल् इजरायलस्य सुरक्षायै महत्त्वपूर्णानां स्थापितानां सिद्धान्तानां पालनम् करोति। केचन वस्तूनि लचीलानि भवितुम् अर्हन्ति, केचन न शक्नुवन्ति इति सः बोधितवान् ।
इजरायलस्य द टाइम्स् तथा इजरायलस्य चैनल् १२ टीवी-स्थानकस्य व्यापकाः प्रतिवेदनाः,वार्तायां असहमतिषु एकः बिन्दुः अस्ति यत् नेतन्याहू इत्यस्य आग्रहः यत् हमास-सङ्घस्य गाजा-पट्टिकायां शस्त्राणां तस्करीं निवारयितुं स्वसेनायाः पुनर्गठनं च कर्तुं "फिलाडेल्फिया-गलियारे" IDF-सङ्घटनं निरन्तरं नियोजितं भवतु इति
इजरायलस्य वार्ताकारदलस्य सदस्याः नेतन्याहू इत्यस्मै अवदन् यत् अस्मिन् विषये सम्झौतां विना कोऽपि सौदाः न भविष्यति तथा च लचीलतायाः आग्रहं कृतवन्तः।
"फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः मिस्र-देशस्य च सीमायां १४ किलोमीटर्-परिमितं भूमिपट्टिकां निर्दिशति । १९७९ तमे वर्षे मिस्र-इजरायल-देशयोः शान्तिसन्धिना अन्तर्गतं एषा संकीर्णभूमिपट्टिका इजरायलसैनिकैः नियन्त्रित-गस्त्ययुक्ता बफर-क्षेत्ररूपेण स्थापिता २००७ तमे वर्षे गाजापट्टिकायाः नियन्त्रणं प्राप्तस्य अनन्तरम् अस्य बफरक्षेत्रस्य नियन्त्रणं हमास-सङ्घस्य आसीत् ।
रायटर्-पत्रिकायाः कथनमस्ति यत् हमास-सङ्घस्य वक्तव्यस्य प्रकाशनात् किञ्चित् घण्टापूर्वं अमेरिकी-विदेशसचिवः ब्लिन्केन् इजरायल्-देशम् आगतः । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः ततः परं ब्लिङ्केन् इत्यस्य मध्यपूर्वस्य नवमः भ्रमणः अस्ति ।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं ब्लिङ्केन् इत्यनेन सह यात्रां कुर्वन् एकः वरिष्ठः अधिकारी अवदत् यत् ब्लिङ्केन् युद्धविरामवार्तायां "महत्त्वपूर्णे क्षणे" अस्मिन् क्षेत्रे आगतः। गाजादेशे नागरिकानां दुःखानां समाप्त्यर्थं शीघ्रमेव युद्धविरामवार्तालापस्य महत्त्वं बोधयितुं ब्लिङ्केन् सर्वेभ्यः पक्षेभ्यः दबावं दास्यति तथा च क्षेत्रे द्वन्द्वस्य व्याप्तिः न भवेत् इति।
१८ दिनाङ्के प्यालेस्टिनी-समाचार-संस्थायाः अनुसारं विगत-२४ घण्टेषु इजरायल-सेना गाजा-पट्टिकायां द्वौ आक्रमणौ कृतवन्तौ, येषु २५ जनाः मृताः, ७२ जनाः घातिताः च अभवन् समाचारानुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् इजरायल-सैन्य-आक्रमणेषु ४०,०९९ जनाः मृताः, ९२,६०९ जनाः घातिताः च अभवन्
"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायल्-युद्धविमानैः १८ दिनाङ्के दक्षिण-लेबनान-देशे स्थितस्य लेबनान-देशस्य हिजबुल-रॉकेट-प्रक्षेपकस्य उपरि आक्रमणं कृतम् । तदतिरिक्तं तस्याः रात्रौ लेबनानदेशात् उत्तरदिशि स्थितं ष्टुराक्षेत्रं प्रति रॉकेट्-प्रहारः कृतः इति इजरायल-रक्षासेनाभिः उक्तम् ।
स्रोतः : चीन न्यूज नेटवर्क् चीन न्यूज सर्विस, सीसीटीवी न्यूज, सीसीटीवी इन्टरनेशनल् न्यूज इत्येतयोः संयोजनं करोति