2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्त दिनाङ्के बीजिंग न्यूज शेल् वित्तस्य संवाददाता ज्ञातवान् यत् HICOOL 2024 वैश्विक उद्यमी शिखरसम्मेलनं 23 अगस्त दिनाङ्के चीन अन्तर्राष्ट्रीय प्रदर्शनीकेन्द्रे (Shunyi Pavilion) उद्घाट्यते।
अस्मिन् वर्षे HICOOL शिखरसम्मेलनं क्रमशः पञ्चमं वर्षम् अस्ति। विगतपञ्चवर्षेषु HICOOL इत्यनेन विश्वस्य १४५ देशेभ्यः क्षेत्रेभ्यः च ३२,००० उद्यमशीलताप्रतिभाः २४,००० उद्यमशीलतापरियोजनानि च आकृष्टानि सन्ति, १२७ "विशेषज्ञाः नवीनाः च" कम्पनयः च जातः, पुरस्कारविजेताः परियोजनाः च कार्यान्विताः सन्ति .
अस्मिन् वर्षे समिट् ग्लोबल उद्यमशीलताप्रतियोगितायां कुलम् ७,४०६ परियोजनानि आकृष्टानि आसन्
"नवीनगुणवत्ता नवीनतायाः एकीकरणस्य च नेतृत्वं करोति" इति विषयेण सह, अयं HICOOL शिखरसम्मेलनं "उद्यमी-केन्द्रितस्य" समागमस्य सशक्तिकरणस्य च मुख्यपङ्क्तौ निकटतया पालनं करोति, तथा च "प्रतियोगिता" चयनं, "गृहपालन" सेवा, "व्यापारविद्यालय" त्वरणं, "औद्योगिकपार्क" कार्यान्वयनस्य, "निधिः" सशक्तिकरणस्य, "डिजिटलमञ्चस्य" संयोजनस्य च "षड्-एक-" पारिस्थितिकीतन्त्रं बीजिंग-नगरस्य नवीनता-व्यवस्थायां मूलभूतम् अस्ति तथा च वैश्विक-उद्यम-प्रतिभानां कृते "कार्निवलम्" निर्माति
अस्मिन् वर्षे HICOOL वैश्विक उद्यमशीलताप्रतियोगितायां १२४ देशेभ्यः क्षेत्रेभ्यः च कुलम् ७,४०६ उद्यमशीलताप्रतिभाः ९,७०० उद्यमशीलताप्रतिभाः च आकृष्टाः येन प्रतियोगितायां पञ्जीकरणं कृतम् अस्ति उद्यमशीलपरियोजनानां उद्यमशीलताप्रतिभानां च संख्या अभिलेखात्मकं उच्चतमं प्राप्तवती अस्ति। तेषु ४,६८३ विदेशेषु परियोजनानि सन्ति, येषु कुलपञ्जीकृतपरियोजनानां ६३% भागः अस्ति, येषु कुलपञ्जीकृतपरियोजनानां ३३% भागः अस्ति; क्यूएस विश्वविश्वविद्यालयक्रमाङ्कने शीर्ष ३० विश्वविद्यालयेभ्यः स्नातकपदवीं प्राप्तवन्तः १५४३ जनाः सन्ति, येषु विश्वस्तरीयविश्वविद्यालयाः यथा म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी, केम्ब्रिज विश्वविद्यालयः, आक्सफोर्डविश्वविद्यालयः, हार्वर्डविश्वविद्यालयः, पेकिङ्गविश्वविद्यालयः, सिंघुआविश्वविद्यालयः च सन्ति
प्रतियोगितायां नवीनपीढीसूचनाप्रौद्योगिकी, उच्चस्तरीयसाधनं, चिकित्सा, स्वास्थ्यं च समाविष्टाः सप्त प्रमुखाः पटलाः सन्ति येन अधिकानि नवीनप्रतिभाः एकत्र आनयितुं अधिकान् उद्योगस्य अभिजातवर्गान् च टैप् कर्तुं अस्मिन् वर्षे पुरस्कारविजेतानां आसनानां संख्या १४० तः वर्धिता अस्ति २०० यावत्, संख्यायां ४३% वृद्धिः । तेषु विदेशेषु समूहपुरस्कारविजेतानां परियोजनानां आसनानां संख्या १०० तः १४० यावत् वर्धिता, स्थानीयसमूहपुरस्कारविजेतानां परियोजनानां आसनानां संख्या ४० तः ६० यावत् वर्धिता प्रथमपुरस्काराः १२, द्वितीयपुरस्काराः ३६, तृतीयपुरस्काराः ६८, विजेतापुरस्काराः ८४ च आसन् ।
गतवर्षस्य तुलने अस्य शिखरसम्मेलनस्य अन्तर्राष्ट्रीयप्रभावः अधिकं वर्धितः अस्ति । २०२४ तमे वर्षे HICOOL इत्यस्य १६१ वैश्विकसाझेदाराः भविष्यन्ति अस्मिन् शिखरसम्मेलने जर्मनी, आस्ट्रेलिया, फ्रान्स इत्यादीनां उच्चगुणवत्तायुक्तानां वैज्ञानिकानां प्रौद्योगिकीनां च नवीनीकरणानां कम्पनयः केन्द्रीकृत्य प्रदर्शनीषु भागं गृहीतवन्तः exhibition.International agricultural products trade मेला विशेषतः दृष्टिगोचराः सन्ति ।
तस्मिन् एव काले शिखरसम्मेलने अतिथिनां संख्या अपि अधिका उन्नता अभवत् । अन्तर्राष्ट्रीयप्रतिभासङ्गठनसङ्घस्य, गूगल, विवाटेक्, स्टार्टअपफेस्ट् इत्यादीनां विश्वप्रसिद्धानां कम्पनीनां, अन्तर्राष्ट्रीयनिवेशसंस्थानां, इनक्यूबेटरानाम्, उद्यमशीलतादलानां, नोबेल्पुरस्कारविजेतानां च प्रतिनिधिभिः अस्मिन् शिखरसम्मेलने एकत्रिताः भविष्यन्ति।
तदतिरिक्तं सः स्पेनदेशस्य पूर्वप्रधानमन्त्री, जीएसएमए-संस्थायाः मुख्यकार्यकारी, कैथे कैपिटलस्य प्रबन्धनसहभागी, फ्रान्सदेशस्य पूर्ववित्तमन्त्री, लिवरपूलस्य चीनसहकारसङ्गठनस्य अध्यक्षः अध्यक्षः च, लिवरपूलस्य, यूके, थाईलैण्डस्य च पूर्वोपमेयरः अस्ति चीनमैत्रीसङ्घस्य अध्यक्षः, थाईलैण्डस्य पूर्वउपप्रधानमन्त्री, चीनदेशे ब्राजीलस्य संघीयगणराज्यस्य राजदूतः, चीन-इण्डोनेशिया-वाणिज्यसङ्घस्य अध्यक्षः, कोरियाव्यापारनिवेशनिगमस्य चीनक्षेत्रीयमुख्यालयस्य महाप्रतिनिधिः, राजदूतः च चीनदेशं प्रति नामिबियागणराज्यं, चीनदेशे यूरोपीयसङ्घस्य वाणिज्यसङ्घस्य राष्ट्रियाध्यक्षः अन्ये च बहवः विदेशीयाः गणमान्यजनाः वैज्ञानिकाः च सुप्रसिद्धाः उद्यमिनः च सहकार्यं मैत्रीं च प्रकटयितुं, अत्याधुनिकप्रौद्योगिक्याः चर्चां कर्तुं, नवीनतां उद्यमशीलतां च साझां कर्तुं च वीडियो अभिनन्दनानि प्रेषितवन्तः उपलब्धयः वैश्विक उद्यमशीलता पारिस्थितिकीतन्त्रे HICOOL इत्यस्य प्रभावः निरन्तरं विस्तारितः अस्ति।
HICOOL शिखरसम्मेलनस्य उद्घाटनसमारोहः पुरस्कारसमारोहः च अस्य शिखरसम्मेलनस्य मुख्यविषयः अस्ति। तस्मिन् समये मन्त्रालय-नगरसहकार्यं क्षेत्रीयसहकार्यं च इत्यादीनां प्रमुखविषयाणां परितः प्रमुखघोषणानां हस्ताक्षराणां च सङ्ख्या भविष्यति, यत्र उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन सह मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन च सह बीजिंगस्य सामरिकसहकार्यं to संयुक्तरूपेण उच्चस्तरीयप्रतिभा उच्चभूमिनिर्माणं, मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन सह, अन्तर्राष्ट्रीयप्रतिभासेवाप्रतिश्रुतिभ्यः व्यापकसमर्थकसुधारपायलटक्षेत्रस्य निर्माणं आरभ्य, "अन्तर्राष्ट्रीयसङ्घस्य बीजिंगप्रतिनिधिकार्यालयस्य" स्थापनां कर्तुं of Talent Organizations", "International Venture Capital Alliance" तथा "Global Top Entrepreneurship Competition Alliance" इति । तदनन्तरं HICOOL 2024 वैश्विक उद्यमिता प्रतियोगिता पुरस्कारसमारोहः आयोजितः भविष्यति तथा च सम्बन्धितमन्त्रालयानाम् नेतारः, नगरनेतारः, तथा च प्रतियोगितायाः विजयी परियोजनाभ्यः पुरस्काराः प्रदत्ताः भविष्यन्ति, येन विश्वस्य निश्छलतां प्रसारिता भविष्यति प्रतिभानां स्वागतं कर्तुं नवीनतां च प्रोत्साहयितुं दृढनिश्चयः, देशे विदेशे च प्रतिभाः एकत्रिताः अभवन् यत् "HICOOL व्यवसायं आरभ्य आगच्छति" इति।
अस्मिन् शिखरसम्मेलने "५+१" समानान्तर उपचरणं स्थापयिष्यति
अयं शिखरसम्मेलनं कृत्रिमबुद्धिः, नवीनपीढीसूचनाप्रौद्योगिकी, उच्चस्तरीयसाधनं, चिकित्सा, स्वास्थ्यं च इत्यादिषु अत्याधुनिकवैज्ञानिकप्रौद्योगिकीनवाचारप्रवृत्तिषु केन्द्रितं भवति, प्रथमश्रेणीप्रदर्शनस्य, डॉकिंग्, आदानप्रदानस्य च निर्माणार्थं विशेषक्रियाकलापानाम् एकां श्रृङ्खलां स्थापयति वैश्विक उद्यमिनः कृते मञ्चः।
अस्मिन् शिखरसम्मेलने राजधानीसेवायां HICOOL इत्यस्य उच्चगुणवत्तायुक्तविकाससाधनानां कृते प्रदर्शनक्षेत्रं, नवीनतापारिस्थितिकीप्रदर्शनक्षेत्रं, उद्यमपुञ्जनगरप्रदर्शनक्षेत्रं, अन्तर्राष्ट्रीयनवाचारप्रदर्शनक्षेत्रं, हाङ्गकाङ्ग-मकाओ-प्रदर्शनक्षेत्रं, Xiongan New Area च... बीजिंगनगरस्य विभिन्नजिल्हेषु आर्थिकविकासक्षेत्रेषु विशेषप्रदर्शनक्षेत्रं, पुरस्कारविजेतपरियोजनानां प्रदर्शनक्षेत्रम् इत्यादिषु ।
तेषु "HICOOL Serves the Capital High-Quality Development Achievements Exhibition" इति प्रदर्शनक्षेत्रं 16 "यूनिकॉर्न" कम्पनीषु तथा 127 "विशेषकृतेषु नवीनेषु च" कम्पनीषु केन्द्रितं भवति, येषां HICOOL इत्यनेन विगतपञ्चवर्षेषु राजधानीयां संवर्धितं, इन्क्यूबेशनं च कृतम् अस्ति प्रतिभासेवानां प्रवर्धने प्रौद्योगिकीनवाचारस्य च फलप्रदं परिणामं प्राप्तवान् अस्ति। "Xiong'an New Area Exhibition Area" तथा "Hong Kong and Macau Exhibition Area" प्रतिभासेवाक्षेत्रेषु बीजिंग, Xiongan New Area, Hong Kong तथा Macao इत्येतयोः मध्ये गहनसहकारिणां एकीकृतविकासपरिणामानां प्रदर्शने केन्द्रीभवति तथा च प्रौद्योगिकी नवीनता, वैश्विक उद्यमिनः नवीनदृष्टिकोणान् तथा पारक्षेत्रीयनवाचारसहकार्यं प्रदातुं।
शिखरसम्मेलनस्य समये "५+१" समानान्तरपदार्थाः अपि स्थापिताः भविष्यन्ति । HICOOL Living Room विशेषतया बीजिंगस्य जिलासर्वकारान् नवीनतम औद्योगिकनीतीनां व्याख्यां कर्तुं, औद्योगिकपारिस्थितिकीशास्त्रस्य परिचयं कर्तुं, उद्यमानाम् कार्यान्वयनार्थं विकासे च सहायतां कर्तुं च आमन्त्रयति, विविध उद्यमशीलतासंस्कृतेः अनुभवाय युवानां स्वयंसेवकानां कृते विषयगतक्रियाकलापानाम् आयोजनमपि करोति
उद्योगस्य डॉकिंग-मञ्चः नवीन-ऊर्जा-वाहनानां, जैव-चिकित्सायाः, बृहत्-मध्यम-आकारस्य उद्यमानाम्, अन्येषां च आयोजनानां कृते विशेष-कार्यक्रमानाम् निर्माणं करोति, यत्र राष्ट्रिय-नवीन-ऊर्जा-वाहन-प्रौद्योगिकी-नवाचार-केन्द्रं, जिहू-आटोमोबाइल, एनआईओ, शाओमी-आटो, एन्झेन्-अस्पतालं, बीजिंग-प्रौद्योगिकी-विश्वविद्यालयः च एकत्रिताः भवन्ति , इत्यादीनि विज्ञान-प्रौद्योगिकी-उद्यमानि तथा उद्योग-अनुसन्धान-संसाधनाः बृहत्-मध्यम-लघु-उद्यमानां एकीकृतविकासं प्राप्तुं अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलाः उद्घाटयिष्यन्ति |.
उद्यमपुञ्जमेलनमञ्चः विश्वस्य शताधिकानि उच्चगुणवत्तायुक्तानि परियोजनानि एकत्र आनयति, यत्र वाणिज्यिकवायुक्षेत्रं, घरेलुगणनाजीपीयू, बृहत्माडलं, डिजिटलस्वास्थ्यं, अर्धचालकाः च इत्यादिषु उष्णउद्योगेषु "दुर्लभलक्ष्याणि" प्रत्यक्षतया संयोजयन्ति, तथा च सटीकरूपेण मेलनं कुर्वन्ति पूंजीबलयुक्तानि उच्चगुणवत्तायुक्तानि परियोजनानि।
एकीकृतनवाचार-मञ्चे अनेके रोमाञ्चकारी उद्यमपुञ्ज-रोडशो-क्रियाकलापाः एकत्र आनिताः भविष्यन्ति तस्मिन् एव काले HICOOL BeHive तथा SCOLAR Network इत्यादिभिः उच्चगुणवत्तायुक्तैः अन्तर्राष्ट्रीयमञ्चैः सह मिलित्वा अन्तर्राष्ट्रीय-नौकरी-मेला-प्रस्तुतिं करिष्यति, वैश्विक-बुद्धि-सङ्ग्रहं करिष्यति, अन्तर्राष्ट्रीय-प्रतिभानां सुविधां च करिष्यति | आदानप्रदानं वितरणं च।
विदेशेषु नवीनताचरणं विशेषतया ऑस्ट्रेलिया, सिङ्गापुर, स्विट्ज़र्ल्याण्ड्, जर्मनी, थाईलैण्ड्, स्वीडेन् इत्यादिदेशेभ्यः अन्तर्राष्ट्रीयसंस्थाभ्यः आमन्त्रयति यत् ते "विदेशेषु गच्छन्ति उद्यमाः" इति विषये मञ्चं आयोजयन्ति येन विदेशेषु मार्केट्-स्थानानां वास्तविक-आवश्यकतानां विषये अन्वेषणं भवति, विदेशेषु सफलं भागं भवति | अनुभवान् "जालपरिहारमार्गदर्शकाः" च, उद्यमानाम् समुद्रं गन्तुं च सहायतां कुर्वन्ति । अस्मिन् एव काले वैश्विकविकासाय नूतनान् अवसरान् अन्वेष्टुं ऑस्ट्रेलिया, जर्मनी इत्यादिषु देशेषु विषयविनिमयकार्यक्रमाः अपि आयोजिताः भविष्यन्ति।
तदतिरिक्तं अस्मिन् वर्षे शिखरसम्मेलने इन्वेस्टर् लाउन्ज् इत्यत्र नूतनं बन्दद्वारं वेञ्चर् कैपिटल मैचमेकिंग् सैलूनं योजितम् अस्ति, यत्र सेकोइया चाइना, हिल्हाउस् वेञ्चर्स्, जेन् फण्ड्, शुन्यी इन्वेस्टमेण्ट् फण्ड्, कैपिटल डेवलपमेण्ट्, टोङ्गचुआङ्ग वेइये इत्यादीनां निवेशसंस्थानां उपविष्टुं आमन्त्रणं कृतम् अस्ति पूंजी-नवाचारयोः कुशलविवाहं प्राप्तुं उद्यमशीलता-परियोजनानां एकैकं समीचीनतया संयोजयन्तु।
तदतिरिक्तं अस्मिन् शिखरसम्मेलने HICOOL Technology and Culture Consumption Festival, HICOOL Global Entrepreneurs Night, HICOOL Fountain Party, HICOOL Music Festival इत्यादीनि विविधानि रङ्गिणः समर्थनकार्यक्रमाः भविष्यन्ति। HICOOL प्रौद्योगिकी तथा संस्कृति उपभोग महोत्सवे १० तः अधिकानि प्रौद्योगिकी तथा सांस्कृतिक सृजनात्मककम्पनयः विशेषतया आमन्त्रिताः आसन् यथा चालकरहितवाहनानि, एआइ रोबोट्, जैविकपरिचयः, कृषिकृष्णप्रौद्योगिकी, मूलछायाकठपुतली, एनिमेशन आईपी इत्यादीनि विविधानि नवीनपदार्थानि विमोचयितुं, to focus on creating AIGC application scenarios , मेटावर्स स्थल, बुद्धिमान रोबोट अनुप्रयोग परिदृश्य, बुद्धिमान शूटिंग अनुभव, इत्यादि।
शिखरसम्मेलनस्य कालखण्डे २०२४ तमे वर्षे उच्चस्तरीयप्रतिभा उच्चभूमिनिर्माणमञ्चस्य आयोजनं कृतम्, यस्य विषयः आसीत् "नवीन उत्पादकशक्तयोः विकासं त्वरितुं शिक्षा, विज्ञानं प्रौद्योगिकी च प्रतिभाप्रणालीनां तन्त्राणां च एकीकृतसुधारस्य समन्वयः प्रवर्धनं च" इति । . , तथा च सामान्यविकासं अन्वेष्टुम्, तथा च विश्वे महत्त्वपूर्णस्य प्रतिभाकेन्द्रस्य नवीनता उच्चभूमिस्य च निर्माणं त्वरयितुं सुझावः प्रदास्यति।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता वी यिंगजी
चित्र/फोटो आयोजकस्य सौजन्येन
याङ्ग जुआन्जुआन् इत्यनेन सम्पादितम्, जिया निङ्ग इत्यनेन च प्रूफरीड् कृतम्