समाचारं

टोक्यो मेट्रो सूचीकृतः भविष्यति, जापानदेशः षड्वर्षेषु बृहत्तमस्य IPO इत्यस्य स्वागतं करोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे उच्छ्रितं जापानी-शेयर-बजारं षड्वर्षेभ्यः बृहत्तमं आईपीओ-प्रवर्तनं कर्तुं शक्नोति । समाचारानुसारं जापानी-सर्वकारः टोक्यो-मेट्रो-इत्यस्य "दिग्गज-राज्यस्वामित्वस्य उद्यमस्य" सूचीं स्थापयितुं प्रयतते, यस्य मूल्याङ्कनं प्रायः ७०० अरब येन् भवति अनेन पूर्वमेव उत्साहीनां निवेशकानां कृते अधिकः आत्मविश्वासः प्राप्तः । परन्तु अगस्तमासस्य आरम्भे जापानस्य बैंकस्य व्याजदरवृद्ध्या जापानी-शेयर-बजारे विनाशकारी आघातः अभवत्, वैश्विक-बाजारे "ब्लैक् मंडे" इति आघातः अद्यापि न समाप्तः

मूल्याङ्कनम् : ७०० अरब येन

जापानस्य केन्द्रसर्वकारः टोक्यो महानगरसर्वकारः च टोक्यो मेट्रो इत्यस्य कृते ७०० अरब येन (प्रायः ३४.१ अरब युआन्) इत्यस्य आईपीओ मूल्याङ्कनं याचन्ते, अक्टोबर् मासस्य अन्ते एव सार्वजनिकं भवितुं सज्जाः सन्ति इति जापानीमाध्यमेन सोमवासरे ज्ञातम् इति त्रयः सूत्राः अवदन्। प्रायः षड्वर्षाणि यावत् जापानस्य बृहत्तमः आईपीओ भविष्यति ।

टोक्यो मेट्रो कम्पनी मूलतः १९२० तमे वर्षे स्थापिता आसीत्, जापानस्य "पुराणः राज्यस्वामित्वयुक्तः उद्यमः" अस्ति । १९२० तमे वर्षे टोक्यो मेट्रो कम्पनी लिमिटेड् इत्यस्य स्थापना अभवत्, ततः सप्तवर्षेभ्यः अनन्तरं जापानस्य प्रथमा मेट्रोरेखा उद्घाटिता, यया टोक्यो-नगरस्य असाकुसा-उएनो-मण्डलयोः संयोजनं कृतम्, येन टोक्यो-नगरं एशिया-देशस्य प्रथमं मेट्रो-यानं उद्घाटितवान् सम्प्रति टोक्यो-देशस्य मेट्रो-रेखानां कुलदीर्घता १९५ किलोमीटर् अस्ति, यत्र प्रतिदिनं ६५ लक्षं यात्रिकाः परिवहनं कुर्वन्ति ।

जापानी-केन्द्रसर्वकारः टोक्यो-महानगरसर्वकारः च मिलित्वा टोक्यो-मेट्रो-नगरस्य शतप्रतिशतम् अस्ति । तेषु जापानी-केन्द्रसर्वकारस्य ५३.४% भागः, टोक्यो-महानगरसर्वकारस्य ४६.६% भागः च अस्ति । सम्प्रति द्वयोः सर्वकारयोः योजना अस्ति यत् एकसप्ताहस्य अन्तः दलालीसमागमस्य व्यवस्थापनं कृत्वा आईपीओ विषये संक्षिप्तं ज्ञापयितुं शक्यते। कथ्यते यत् आईपीओ परियोजनायाः सेप्टेम्बरमासस्य मध्यभागे एव टोक्यो-स्टॉक-एक्सचेंजतः सूचीकरण-अनुमोदनं प्राप्तुं शक्यते ।