समाचारं

आगच्छ! आगच्छ! आगच्छ! पारगमनवीजामुक्तिः चीनस्य उद्घाटनस्य निरन्तरविस्तारस्य “नीतिकार्ड्” अभवत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.१९ अगस्त दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने राष्ट्रियप्रवासप्रशासनेन चीनदेशं आगच्छन्तः विदेशिनां सुविधायै प्रासंगिकनीतयः प्रवर्तन्ते स्म १४४ घण्टानां पारगमनवीजा-मुक्तनीतिः विदेशिनां "सुलभ-आगमनं" प्रवर्धयति, क्षेत्रीयप्रवेश-वीजा-रहितनीतिः विदेशीयपर्यटकानाम् "विविधरूपेण आगमनं" कर्तुं साहाय्यं करोति, अभिनव-बन्दरगाह-वीजा-नीतिः च "आनयनम्" प्रवर्धयति विदेशीयव्यापारिणः।

राष्ट्रियाप्रवासप्रशासनस्य उपनिदेशकः लियू हैताओ इत्ययं कथयति यत् "चीनदेशं आगच्छन्तः विदेशिनां सुविधायै ११० तः अधिकाः नीतयः उपायाः च प्रवर्तन्ते। अधुना 'चीनयात्रा' इत्यस्य सम्पूर्णे अन्तर्जालमाध्यमेन विस्फोटः जातः, अधिकाः विदेशीयाः पर्यटकाः च तेषां सह साक्षिणः अभवन् own eyes the openness, confidence, and civilization , सुरक्षितं चीनं अद्यतनकाले लोकप्रियं १४४ घण्टानां पारगमनवीजामुक्तनीतिः ३७ बन्दरगाहेषु ५४ देशेषु च विस्तारिता अस्ति।”.

पत्रकारसम्मेलनस्य अनुसारं राष्ट्रियाप्रवासप्रशासनेन क्रमशः हाङ्गकाङ्गतः मकाओतः विदेशीयपर्यटनसमूहानां कृते गुआङ्गडोङ्गप्रवेशार्थं १४४ घण्टानां वीजामुक्तिः आरब्धा, आसियानदेशपर्यटनसमूहानां कृते गुइलिन्, गुआङ्गक्सी, ए ५९ देशेभ्यः कर्मचारिणां कृते हैनान्-प्रवेशार्थं ३० दिवसीयं वीजामुक्तिः, तटीयप्रान्तेभ्यः विदेशीयपर्यटनसमूहानां कृते १४४ घण्टानां वीजामुक्तिः हाङ्गकाङ्ग-मकाओ-देशयोः विदेशीयभ्रमणसमूहानां कृते हैनान्-प्रवेशार्थं निःशुल्कनीतिः अद्यैव प्रवर्तिता, यस्याः लाभः ५९ लक्षाधिकानां विदेशीयपर्यटकानाम् अभवत्