समाचारं

आधुनिकीकरणसुधारं लंगरं कृत्वा गभीरं कृत्वा |

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ताइयुआन्, १९ अगस्त (रिपोर्टर्स् चाई हैलियाङ्ग, वाङ्ग ज़ुएटाओ, झाङ्ग जू) याङ्गक्वान्-नगरस्य समीपं गत्वा मार्गस्य उभयतः पर्वतानाम् उपरि पवन-टरबाइन-पङ्क्तयः विशालाः प्रकाशस्तम्भाः इव दृश्यन्ते स्म वायुः ताजाः, आकाशः नीलः च अस्ति, अङ्गारनगरस्य रूढिवादस्य सर्वथा विपरीतम् ।

मध्यचीनदेशस्य शान्क्सीप्रान्ते स्थितं याङ्गक्वान्-नगरं प्रसिद्धं एन्थ्रेसाइट्-अङ्गार-आधारम् अस्ति । नगरं गत्वा जनाः अनेकेषु भवनेषु अङ्गारकम्पनीनां लोगोः पश्यन्ति, अत्रत्यानां अधिकांशपरिवारानाम् अङ्गारखानैः सह सम्पर्कः अस्ति ।

नियाङ्गजिगुआन् विद्युत्संस्थानम् ३१ जुलै दिनाङ्के गृहीतम्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली शीन्

याङ्गक्वान्-नगरस्य अङ्गारखननस्य इतिहासः उत्तर-सोङ्ग-वंशस्य कालात् आरभ्य ज्ञातुं शक्यते । किङ्ग्-वंशस्य अन्ते रेलमार्गस्य निर्माणेन अस्मिन् प्रदेशे बृहत्-प्रमाणेन अङ्गार-खननम् आरब्धम् ।

शान्क्सी अङ्गारसम्पदां समृद्धा अस्ति तथा च चीनस्य मुख्यः कोयलाउत्पादकक्षेत्रं ऊर्जामूलं च अस्ति, यत् चीनस्य औद्योगीकरणस्य आधुनिकीकरणस्य च निर्माणस्य समर्थनं करोति । परन्तु संसाधनानाम् न्यूनीकरणेन पर्यावरणसंरक्षणस्य ऊर्जासंरक्षणस्य च आवश्यकतायाः कारणात् एकदा लसत् कृष्णसुवर्णवर्णः क्रमेण क्षीणः भवति

नियाङ्गजिगुआन-विद्युत्संस्थानं १९६० तमे दशके अङ्गारस्य उपरि निर्मितम् आसीत्, बहुवर्षेभ्यः बन्दः अस्ति । यदा समृद्धम् आसीत् तदा कारखाने ५,००० तः अधिकाः श्रमिकाः परिवारजनाः च आसन्, परन्तु अधुना सम्पत्तिप्रबन्धनाय, सेवानिवृत्तानां सेवायै च प्रायः ५० जनाः एव अवशिष्टाः सन्ति