समाचारं

६४ वर्षीयः जियांग्सु-टाइकूनः, २ सूचीकृतानां कम्पनीनां प्रभारी

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्यमशीलता संस्थायाः लक्षणं भवति, न केवलं व्यक्तिस्य ।

व्यापारजगत् युद्धं कुरुत, वायुम् आरुह्य च। चीनीय उद्यमिनः पौराणिककथाः प्रत्येकं पठित्वा जनान् उत्साहिताः भवन्ति ।

१९६० तमे वर्षे जन्म प्राप्य वाङ्ग जियाङ्गुओ चीनस्य अर्थव्यवस्थायाः आरम्भिकं नवोदितं लयात्मकं च युगं गृहीतवान् । सः एकहस्तेन पञ्चतारकविद्युत् उपकरणानां स्थापनां कृतवान्, सुनिङ्ग, गोमे इत्यादिभिः गृहउपकरणानाम् खुदराविशालकायैः सह स्पर्धां च कृतवान् । ततः व्यापारजगतोः चरमसमये ४९ वर्षीयः सः त्यक्तुं चयनं कृत्वा उद्योगे विस्फोटकवृद्धेः कालखण्डे अमेरिकादेशस्य बेस्ट् बाय इत्यस्मै अरबौ मूल्यस्य पञ्चतारक-उपकरणं विक्रीतवान् सः अवदत् यत् प्रत्येकस्मिन् उद्योगे चक्राणि सन्ति। यदा भवन्तः उत्तमं अनुभवन्ति तदा द्वितीयं परवलयं अन्वेष्टुम्। पञ्चतारक-उपकरणानाम् विक्रयणस्य बहवः कारणानि सन्ति, परन्तु तेषु अधिकांशं कारणं यत् विपण्यं परिवर्तितम्, उपभोक्तारः परिवर्तिताः, गृह-उपकरण-खुदरा-शृङ्खला च विभक्ति-बिन्दुं सम्मुखीकृतवती अस्ति "यदा उद्यमः विकासस्य अटङ्कस्य सम्मुखीभवति तदा निर्णयं कर्तुं अतीव कठिनं भविष्यति, परन्तु नूतनमार्गस्य चयनं कदाचित् अधिकं महत्त्वपूर्णं भवति, पुरातनमार्गे परिश्रमं कर्तुं अपेक्षया अधिकं साहसस्य आवश्यकता भवति।

अतः ५० वर्षाणाम् अधिकवयस्कः वाङ्ग जियाङ्गुओ नूतनतया आरब्धवान्, पुनः स्वस्य व्यवसायं प्रारभ्य पञ्चतारकधारकसमूहस्य स्थापनां कृतवान् । एकतः वयं "उद्योगस्य ऊष्मायनं" कुर्मः, भिन्न-भिन्न-व्यापारक्षेत्रेषु क्रीडायाः भिन्न-भिन्न-मार्गेषु शोधं कुर्मः, भिन्न-भिन्न-व्यापार-प्रतिमानं, भिन्न-भिन्न-ब्राण्ड्-निर्माणं च कुर्मः । अपरपक्षे अस्माभिः उद्योगस्य लाभाः संयोजयित्वा सक्षमनिवेशाः कर्तव्याः।