2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १८ दिनाङ्के इजरायलसेना गाजापट्टिकायां सैन्यकार्यक्रमं निरन्तरं प्रवर्तयति स्म, गाजापट्टे बहवः स्थानानि इजरायलसेनायाः बमप्रहाराः अभवन् इजरायलस्य सैन्यलक्ष्येषु प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः आक्रमणं कृतवन्तः ।
नागरिकरक्षाधिकारी फारिस् : इजरायलसैनिकाः जेबलियाशरणार्थीशिबिरे आवासीयभवने आक्रमणं कृत्वा जनाः मृताः, घातिताः च अभवन्। तेषु अधिकांशः महिलाः बालकाः च सन्ति । इजरायलसेना अद्यापि प्यालेस्टिनीजनानाम् विरुद्धं नरसंहारं कुर्वती अस्ति, प्यालेस्टिनीजनानाम् विरुद्धं नरसंहारः प्रतिशोधः च अद्यापि वर्तते।
गाजानगरे बमविस्फोटे एकः माता षट् बालकाः च मृताः
तेषु चत्वारः दुर्लभाः चतुर्धाः सन्ति
तस्मिन् एव दिने मध्यगाजापट्टिकायाः देइर् एल-बैराह-नगरस्य एकस्मिन् गृहे इजरायल-सेनायाः बम-प्रहारः अभवत् ।
१८ तमे स्थानीयसमये सायंकाले देइर् अल-बालाह-नगरस्य स्थानीयस्वास्थ्यविभागेन नवीनतमाः आँकडा: घोषिता: १७ दिनाङ्के सायंकाले आरब्धस्य १८ तमे दिनाङ्के यावत् चलितस्य वायुप्रहारस्य समये स्थानीयचिकित्सालये २८ नागरिकाः मारिताः १८ दिनाङ्के प्रातःकाले एकस्मिन् गृहे आक्रमणं कृत्वा एकस्मिन् समये एका महिला तस्याः षट् बालकाः च मारिताः, येषु चत्वारः दुर्लभाः चतुष्पदाः आसन् महिलायाः पतिः चोटैः चिकित्सालये स्थापितः।
खट्टब, ६ बालकानां पितामहः : सम्पूर्णः परिवारः ! माता तस्याः ६ बालकाः च, ज्येष्ठः १५ वर्षीयः, कनिष्ठः सार्धवर्षीयः च अस्ति । ते किं दुष्कृतं कृतवन्तः ?
पूर्वं बमविस्फोटे ३ दिवसीयाः नवजाताः द्विजाः अपि मृताः आसन्
आयसेर्, अस्सेर् च द्विजौ आस्ताम् । तस्मिन् समये द्विजयोः वयः चतुर्दिनात् न्यूनः आसीत् । यदा कुमसाङ्गः आगतः तदा तस्य पत्नी बालकाः च पूर्वमेव शवयुक्ते फ्रीजरे शयिताः आसन् ।
▲कुमसङ्गः उच्चैः रोदिति स्म
कुमसाङ्गः विलापं कुर्वन् दुःखितः अवदत्, "अस्माकं बालकैः सह मृत्यवे मम पत्नी किं कृतवती? बालकाः केवलं ३ दिवसाः एव सन्ति। मया तेषां जगति आगमनस्य उत्सवः न कृतः, मम पत्नी अपि उत्सवं न कृतवान्। पास" इति।
▲कुमसाङ्गः अधुना एव प्राप्तं जन्मप्रमाणपत्रं दर्शयति
गाजा-स्वास्थ्यमन्त्रालयस्य आँकडानुसारं युद्धे ये नागरिकाः मृताः तेषु आर्धाधिकाः महिलाः बालकाः च आसन्, इजरायल्-देशेन चिकित्साव्यवस्थायां अन्धविवेकीरूपेण बम-प्रहारेन गर्भिणीः शिशवः च सर्वाधिकं दुर्बलाः समूहाः अभवन् बहवः गर्भिणीनां प्रसवस्य आवश्यकाः स्थितिः नास्ति, केषाञ्चन पार्किङ्गस्थानेषु, तंबूषु, भवनभग्नावशेषेषु अपि प्रसवः कर्तव्यः भवति संयुक्तराष्ट्रसङ्घस्य एजेन्सी इत्यस्य अवलोकनप्रतिवेदने सूचितं यत् वेण्टिलेटर्, इन्क्यूबेटर इत्यादीनां उपकरणानां अभावात् गाजादेशे बहवः शिशवः गम्भीरस्थितौ सन्ति, ते "रोदनार्थं अतिदुर्बलाः" सन्ति कुमसनस्य पत्नी अपि सिजेरियनस्य अनन्तरं दुर्बलः अस्ति, अतः शयनाद् उत्थाय गन्तुं न शक्नोति।
समाचारानुसारं गाजादेशे बहवः नवजातानां वधेन जनसमूहः युद्धस्य क्रूरतां अधिकं सहजतया अनुभवति। वर्षत्रयस्य परिश्रमस्य अनन्तरं गाजादेशे एकं दम्पती अन्ततः इन् विट्रो निषेचनद्वारा शिशुं जनयति स्म, परन्तु इजरायलस्य वायुप्रहारेन "चमत्कारिकः बालकः" शीघ्रमेव मृतः भ्रातुः भ्रातृद्वयं च बम्ब-प्रहारं दृष्ट्वा एकः आङ्ग्ल-शिक्षिका स्वस्य डायरी-पत्रिकायां लिखितवती यत् सा "प्रसन्नता अस्ति यत् सा गर्भपातः अभवत्", बालकं जगति न आनयितुं च उपशमः इति मन्यते
ब्लिन्केन् नवमवारं मध्यपूर्वं गच्छति,
युद्धविरामसम्झौतेः 'निर्णायकक्षणः'?
अगस्तमासस्य १८ दिनाङ्के स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिन्केन् इजरायल्-देशम् आगतः, यतः प्यालेस्टाइन-इजरायल-योः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य आरम्भात् एतत् तस्य नवमं मध्यपूर्वं भ्रमणम् आसीत् । सीसीटीवी न्यूज इत्यस्य अनुसारं १९ तमे स्थानीयसमये इजरायलस्य राष्ट्रपतिना हर्जोग् इत्यनेन सह मिलित्वा ब्लिङ्केन् इत्यनेन उक्तं यत् इजरायल्-देशस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-इत्यस्य) च मध्ये युद्धविराम-सम्झौतेः प्रवर्धनार्थं इदानीं "निर्णायकः क्षणः" अस्ति
▲अगस्तस्य १९ दिनाङ्के ब्लिङ्केन् हर्जोग् इत्यनेन सह मिलितवान् विजुअल् चाइना इत्यस्य अनुसारम्
परन्तु ब्लिन्केन् इत्यस्य मध्यपूर्वयात्रायाः वर्णनं द्वन्द्वस्य उभयतः “shout-in” इति कर्तुं शक्यते : नेतन्याहू इत्यनेन इजरायल्-अधिकारिभ्यः निजीरूपेण उक्तं यत् ब्लिङ्केन् इत्यस्य अवतरणस्य अनन्तरं सफलतया मध्यस्थतां कर्तुं शक्नोति इति असम्भाव्यम्, अनेकाः घण्टाभिः अन्तः, हमासः जारीकृतवान् इजरायल्-देशः शान्तिं जानी-बुझकर क्षतिं करोति इति आधारेण युद्धविराम-सम्झौतेः सम्भावना नास्ति इति वक्तव्यम् ।
चीनसमाचारसेवायाः अनुसारं १८ तमे स्थानीयसमये हमास-सङ्घटनेन उक्तं यत् सः अमेरिका-देशेन प्रस्तावितं गाजा-पट्ट्यां नवीनतमं युद्धविराम-बन्धक-मुक्ति-सम्झौतां अङ्गीकृतवान्, तथा च नेतन्याहू-संस्थायाः उपरि आरोपं कृतवान् यत् सः अद्यापि बाधाः स्थापयति, नूतनाः शर्ताः आवश्यकताश्च प्रस्तावयति इति
ब्लिन्केन् इत्यस्य मध्यस्थतायाः प्रयत्नस्य अभावेऽपि इजरायल्-देशः अद्यापि गाजा-देशे बम-प्रहारं शिथिलं न कृतवान् । गाजा-स्वास्थ्यमन्त्रालयस्य आँकडानुसारं अस्मिन् संघर्षे प्रायः ११५ नवजाताः मृताः सन्ति । संयुक्तराष्ट्रसङ्घः, अमेरिकीसर्वकारः च अस्मिन् क्षेत्रे दुर्घटनानां आँकडानि विश्वसनीयाः इति मन्यन्ते । केचन समाचाराः अपि उक्तवन्तः यत् गाजा "बालानां कृते नरकं" अभवत् ।
स्रोतः : रेड स्टार न्यूज रिपोर्टर झेंग झी व्यापक चीन केन्द्रीय रेडियो तथा दूरदर्शन वैश्विक सूचना प्रसारण (रिपोर्टर डोंग जिंगजिंग चेन मेंग) सीसीटीवी न्यूज (जियांग हाओयु)