समाचारं

रूसः क्लूनी इत्यस्य आधारं "कालासूचीं" करोति: रूसस्य विरुद्धं दीर्घकालीनः स्मीयर-अभियानः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् Qi Qian] रूसी TASS समाचारसंस्थायाः अनुसारं १९ अगस्तदिनाङ्के स्थानीयसमये रूसीमहाअभियोजकस्य कार्यालयेन घोषितं यत् “Clooney Justice Foundation” इति हॉलीवुड्-तारकस्य जार्ज क्लूनी-पत्न्याः स्वामित्वेन स्थापिता संस्था परियोजना रूसद्वारा "अनिष्टसङ्गठनम्" इति सूचीकृतम् ।

रूसस्य महाअभियोजककार्यालयेन तस्मिन् एव दिने प्रकाशितेन वक्तव्ये उक्तं यत्, "अमेरिकन-गैर-सरकारी-सङ्गठनस्य 'क्लूनी फाउण्डेशन फ़ॉर् जस्टिस' इत्यस्य क्रियाकलापाः अवांछनीयाः इति मन्यन्ते... एतत् संस्थायाः चिरकालात् रूस-विरुद्धं हॉलीवुड्-प्रदेशे निन्दां-अभियानं कृतम् अस्ति -शैली स्केल ।

वक्तव्ये आरोपः कृतः यत्, फाउण्डेशनः "रूसदेशं त्यक्त्वा गच्छन्तीनां छद्मदेशभक्तानाम्, तथैव प्रतिबन्धित-उग्रवादीनां आतङ्कवादीनां च सदस्यानां च सक्रियरूपेण समर्थनं करोति" तथा च "मानवतावादस्य आच्छादनेन" शीर्ष-रूसी-अधिकारिणां आपराधिक-अभियोगस्य उपक्रमानाम् प्रचारं करोति विदेशीय-एजेण्ट्-गैर-सरकारी-सङ्गठनानां विषये रूस-सर्वकारस्य विधानम् ।

प्रासंगिकविनियमानाम् अनुसारं रूसीसर्वकारेण "अवांछनीय"सूचौ समाविष्टानां विदेशीयानां गैरसरकारीसंस्थानां रूसदेशे कार्यं कर्तुं, शाखाः उद्घाटयितुं, सूचनासामग्रीप्रसारणं कर्तुं, सम्बद्धैः वित्तीयसंस्थाभिः सह वित्तीयसम्पत्तिव्यवहारं च कर्तुं अनुमतिः नास्ति एतेषां संस्थानां क्रियाकलापानाम् अथवा एकलक्षरूबलात् न्यूनस्य दण्डस्य (प्रायः १०,८८८ युआन्) ६ वर्षपर्यन्तं कारावासस्य च सामना

जार्ज क्लूनी इत्यस्य पत्नी अमल क्लूनी इत्यस्य च विदेशीयमाध्यमेन सञ्चिकाचित्रम्

सार्वजनिकसूचनाः दर्शयन्ति यत् २०१६ तमे वर्षे अमेरिकनहॉलीवुड्-अभिनेता जार्ज क्लूनी तस्य पत्नी अमल क्लूनी च अन्तर्राष्ट्रीयकानूनस्य मानवअधिकारस्य च वकिलः च विश्वे न्यायं अधिकं सामान्यं कर्तुं उद्देश्यं कृत्वा अमेरिकादेशस्य न्यूयॉर्कनगरे "क्लूनी जस्टिस फाउण्डेशन" इति संस्थां स्थापितवन्तौ .बहुक्षेत्रीयप्रसारः, यत्र शरणार्थीनां शरणार्थीनां रक्षणं, शरणार्थीबालानां शिक्षाप्राप्त्यर्थं सहायता च।

अस्मिन् वर्षे मे-मासस्य २० दिनाङ्के अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य (ICC) अभियोजकः इजरायल-प्रधानमन्त्री नेतन्याहू इत्यादीनां गिरफ्तारी-पत्रस्य आवेदनं कृतवान् । अस्मिन् क्रमे अमालस्य "मुख्यभूमिका" इति अमेरिकीमाध्यमेषु उक्तम् । अमलः क्लूनी जस्टिस फाउण्डेशनस्य जालपुटे स्थापितवान् यत् अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य अभियोजकेन जनवरीमासे गाजा-युद्धे संदिग्ध-युद्ध-अपराधानां, मानवता-विरुद्ध-अपराधानां च प्रमाणानां मूल्याङ्कनार्थं साहाय्यं कर्तुं पृष्टम्, सा तस्य अनुरोधस्य सहमतिम् अददात्, अन्तर्राष्ट्रीय-समूहे च सम्मिलितवती विधिविशेषज्ञाः .

ज्ञातव्यं यत् क्लूनी-वंशजः अपि अमेरिकीराष्ट्रपतिस्य बाइडेनस्य समर्थकाः इति बहुधा मन्यन्ते । १० जुलै दिनाङ्के जार्ज क्लूनी नामकः "बृहत् दाता" यः बाइडेन् इत्यस्मै प्रचारनिधिं बहु दानं कृतवान् आसीत्, सः सार्वजनिकरूपेण मीडियायां सन्देशं प्रकाशितवान् यत् बाइडेन् इत्यस्य निर्वाचनात् निवृत्तिम् आह्वयति स्म

मेमासे रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं "क्लूनी जस्टिस फाउण्डेशन" गुप्तनिरोधपत्रद्वारा रूसीपत्रकारानाम् अनुसरणं कर्तुं योजनां करोति।

फाउण्डेशनस्य मुकदमे परियोजनायाः कानूनीकार्याणां निदेशिका अन्ना नेस्टा एकदा उक्तवती यत् केषुचित् यूरोपीयदेशेषु तेषां आपराधिककायदानेषु "युद्धप्रचारस्य" प्रावधानाः सन्ति, एतेषु देशेषु आवेदनपत्राणि दातुं संस्थायाः सज्जता वर्तते। सा अवदत् यत् यदि गिरफ्तारीपत्रं निर्गतं तर्हि यूरोपोल् सम्पूर्णे यूरोपे पत्रकारान् निरुद्धं कर्तुं शक्नोति। नेस्टा इत्यनेन तेषां पत्रकारानां नामकरणं कर्तुं अनागतम्, परन्तु सः अपि अवदत् यत्, "वयं रूसीप्रचारकाणां विषये स्पष्टतमानां विषये वदामः" इति ।

परन्तु क्लूनी स्वयमेव रूसीपत्रकारानाम् ग्रहणस्य योजनां कृतवान् इति अङ्गीकृतवान् । सः प्रतिवदति स्म यत् "अस्माकं फाउण्डेशनमध्ये कश्चन दुर्भाषितवान्" तथा च फाउण्डेशनः कदापि रिपोर्टरस्य उत्तरदायी न करिष्यति यद्यपि सः रिपोर्टरस्य स्थितिना सह असहमतः अस्ति।

जुलैमासे रूसीराज्यस्य ड्यूमा-संस्थायाः "अनिष्टसङ्गठनानां" सूचीयाः विस्तारस्य विषये कानूनम् अङ्गीकृतम्, येषां नामकरणं कर्तुं शक्यते । ततः परं न केवलं विदेशीयाः गैरसरकारीसंस्थाः, अपितु अन्यः कोऽपि संस्थायाः यस्य संस्थापकाः प्रतिभागिनः वा विदेशीयाः राज्यसंस्थाः सन्ति, तस्य नामकरणं "अनिष्टसङ्गठनानि" इति कर्तुं शक्यते

रूसीराज्यस्य ड्यूमा-अध्यक्षः वोलोडिन् इत्यनेन पूर्वं उक्तं यत् अमेरिका, ब्रिटेन इत्यादिषु यूरोपीयदेशेषु राष्ट्रियसंस्थाभिः स्थापिताः संस्थाः रूसविरोधीक्रियाकलापं कुर्वन्ति, एतेषां संस्थानां नियन्त्रणं रूसीनागरिकाणां सुरक्षायाः, हितस्य च रक्षणेन सह सम्बद्धम् इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।