समाचारं

उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरण-प्रकाश-स्रोत-भण्डारण-वलयः सफलतया किरण-भण्डारणस्य साक्षात्कारं करोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी विज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः १९ अगस्त-दिनाङ्के संवाददाता ज्ञातवान् यत् उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरण-स्रोतः (HEPS) भण्डारण-वलयः, एकः प्रमुखः राष्ट्रिय-वैज्ञानिक-प्रौद्योगिकी-अन्तर्गत-संरचना, सफलतया बीम-भण्डारणं प्राप्तवान्, यस्य बीम-तीव्रता अस्ति 10 mA अधिकं भवति। तदनन्तरं दलं किरणसमायोजनकार्यस्य प्रचारं निरन्तरं करिष्यति तथा च यथाशीघ्रं प्रकाशस्य आपूर्तिं प्राप्तुं प्रयतते।


उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरण-प्रकाश-स्रोतस्य हवाई-चित्रम् । (चित्रं उच्च ऊर्जा भौतिकशास्त्रसंस्थायाः, चीनी विज्ञान अकादमीद्वारा प्रदत्तम्)

रिपोर्ट्-अनुसारं एचईपीएस-आकारस्य एक्स-रे-यन्त्रस्य इव अस्ति

भण्डारणवलयः एचईपीएसस्य मूलघटकः अस्ति, यस्य उपयोगः उच्च ऊर्जायुक्तानां उच्चगुणवत्तायुक्तानां च इलेक्ट्रॉनपुञ्जानां संग्रहणार्थं सिन्क्रोट्रॉन्विकिरणस्य उत्पत्तौ च भवति एचईपीएस-भण्डारण-रिंग-बीम-पट्टिकायाः ​​परिधिः प्रायः १,३६०.४ मीटर् अस्ति, तथा च वृत्तक्षेत्रं २० फुटबॉल-क्षेत्रेभ्यः अधिकम् अस्ति, अस्मिन् वर्षे जुलै-मासस्य प्रथमे दिनाङ्के सर्वेषां उपकरणानां विकासः, स्थापना च सम्पन्नम्

२३ जुलै दिनाङ्के HEPS भण्डारणवलयः आधिकारिकतया चालूकृतः समायोजितः च, HEPS भण्डारणवलयः एकसमूहस्य इलेक्ट्रॉनपुञ्जभण्डारणं सफलतया साकारं कृतवान्, यस्य वर्तमानतीव्रता प्रायः ६० माइक्रोएम्पियरं च आसीत् १८ अगस्त दिनाङ्के HEPS भण्डारणवलयः ३५ बण्डल् सफलतया संगृहीतवान्, यस्य प्रवाहतीव्रता १२ mA आसीत् ।


उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरण-प्रकाश-स्रोत-भण्डारण-वलय-पुञ्ज-मॉडुलेशन-दलः गहनतया कार्यं कुर्वन् अस्ति । (चित्रं उच्च ऊर्जा भौतिकशास्त्रसंस्थायाः, चीनी विज्ञान अकादमीद्वारा प्रदत्तम्)

"एचईपीएस-भण्डारण-रङ्गस्य बीम-भण्डारणस्य सफल-साक्षात्कारः दर्शयति यत् अस्माकं प्रारम्भिक-उपकरण-स्थापनं, त्रुटि-निवारणं च अतीव सफलम् अभवत्।" कि आगामिषु कतिपयेषु मासेषु HEPS-पुञ्ज-मॉडुलेशन-दलः इलेक्ट्रॉन-पुञ्ज-धारा-तीव्रता, आयुः च इत्यादीनां मापदण्डानां निरन्तरं सुधारं अनुकूलनं च करिष्यति, तथा च किरण-रेखा-स्थानकं प्रति यथाशीघ्रं प्रकाशं प्रदातुं प्रयतते |.

बीजिंग हुआइरो विज्ञाननगरे प्रमुखविज्ञानप्रौद्योगिक्याः आधारभूतसंरचनासमूहस्य मूलसुविधारूपेण एचईपीएसः राष्ट्रियविकाससुधारआयोगेन अनुमोदितः आसीत् तथा च चीनीयविज्ञानअकादमीयाः उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः निर्माणं कृतवान् समाप्तेः अनन्तरं एतत् भविष्यति विश्वस्य उज्ज्वलतम-चतुर्थ-पीढीयाः सिन्क्रोट्रॉन्-विकिरण-प्रकाश-स्रोतेषु अन्यतमः एतत् मम देशस्य विद्यमान-प्रकाश-स्रोतानां पूरकं ऊर्जा-क्षेत्रं निर्मास्यति तथा च एयरोस्पेस्, ऊर्जा-पर्यावरण-जीव-चिकित्सा-आदिक्षेत्रेषु उपयोक्तृभ्यः उद्घाटितं भविष्यति |. (सम्वादकः झाङ्ग क्वान्) २.