समाचारं

क्षमता १० गुणान् यावत् वर्धिता! Samsung CXL भण्डारणस्य उपरि दावान् करोति: वर्षस्य उत्तरार्धे शिपिंग

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News on August 19, मीडिया रिपोर्ट् अनुसारं, Samsung अद्यापि HBM बाजारे SK Hynix पृष्ठतः अस्ति, अतः सः अग्रिम-पीढीयाः भण्डारण-प्रौद्योगिक्याः Compute Express Link (CXL) इत्यस्य सट्टेबाजीं कुर्वन् अस्ति, यस्याः शिपिंगं आरभ्यत इति अपेक्षा अस्ति २०२४ तमस्य वर्षस्य उत्तरार्धम् ।

उच्चगतिगणनायाः मुक्तमानकरूपेण CXL DRAM मॉड्यूलेषु स्तम्भयित्वा सर्वरस्य भण्डारणक्षमतां महत्त्वपूर्णतया वर्धयितुं शक्नोति, यत् सैद्धान्तिकरूपेण CXL विना 10 गुणान् यावत् प्राप्तुं शक्नोति

सैमसंगस्य भण्डारणविभागस्य कार्यकारीनिदेशकः चोई जङ्ग-सेओक् एकदा CXL-प्रौद्योगिकीम् अङ्गीकृतवान् यत् "इदं किञ्चित् विस्तृतं मार्गं एकत्र गोंदं कृत्वा बृहत् परिमाणेन आँकडानां अग्रे-पश्चात् स्थानान्तरणं कर्तुं इव अस्ति

सैमसंग CXL क्षेत्रे अनुसन्धानविकासयोः उद्योगस्य अग्रणी अस्ति तथा च २०२१ तमे वर्षे CXL मॉड्यूल् विकसितुं प्रथमेषु कम्पनीषु अन्यतमः अस्ति ।

अस्मिन् वर्षे जूनमासे सैमसंग इत्यनेन घोषितं यत् सः रेड हैट् इति प्रमुखा अमेरिकनसॉफ्टवेयरकम्पनीद्वारा प्रमाणितं CXL आधारभूतसंरचना स्थापितवान्, येन व्यावहारिक-अनुप्रयोग-संशोधनस्य अन्तिम-पदे प्रवेशस्य मार्गः प्रशस्तः अभवत्

अस्मिन् उदयमानविपण्ये सैमसंगस्य अद्वितीयः लाभः अस्ति यतः सः CXL Alliance इत्यस्य निदेशकमण्डले एकमात्रः भण्डारणनिर्माता अस्ति, यस्मिन् १५ प्रमुखाः वैश्विककम्पनयः सन्ति

मार्केट रिसर्च कम्पनी योले ग्रुप् इत्यस्य भविष्यवाणी अस्ति यत् वैश्विक CXL मार्केट् २०२३ तमे वर्षे १४ मिलियन अमेरिकी डॉलरतः २०२८ तमे वर्षे १६ बिलियन अमेरिकी डॉलरपर्यन्तं वर्धते, यत् विस्फोटकवृद्धिं दर्शयति।

सम्प्रति सैमसंगः निर्माणव्ययस्य न्यूनीकरणाय तथा च सीएक्सएल-प्रौद्योगिक्याः व्यावसायिक-उपयोगस्य सज्जतायै बृहत्-परिमाणेन उत्पादन-रेखाः स्थापयितुं बहु परिश्रमं कुर्वन् अस्ति ।