समाचारं

जर्मनीदेशस्य चिप्-महत्वाकांक्षाः भित्तिं आहतवन्तः : किं इन्टेल्-संस्थायाः कारखानम् दिवालिया भवितुं प्रवृत्तः अस्ति ?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य जूनमासस्य १९ दिनाङ्के इन्टेल् इत्यनेन जर्मनीदेशस्य संघीयसर्वकारेण सह आशयपत्रे हस्ताक्षरं कृतम्, यत्र जर्मनीदेशस्य सैक्सोनी-अन्हाल्ट्-राजधानी-मग्डेबर्ग्-नगरे विश्वस्य अग्रणीद्वयं अर्धचालक-फैब् (Fab 29.1 तथा २९.२) निर्मातुं योजना कृता, यत्र कुलनिवेशः अस्य मूल्यं ३० अरब यूरो अधिकं भविष्यति, यस्य प्रायः एकतृतीयभागः जर्मनी-राज्यसर्वकारस्य सैक्सोनी-अन्हाल्ट्, संघीयसर्वकारस्य, यूरोपीयसङ्घस्य च वित्तपोषणात् आगमिष्यति


इन्टेल् इत्यस्य आशयपत्रस्य हस्ताक्षरं, पृष्ठपङ्क्तौ, वामतः, इन्टेल्-सीईओ पैट् किसिन्जरः, जर्मनी-देशस्य चान्सलरः श्कोल्ज् इन्टेल् च

परन्तु एकवर्षेण अनन्तरं जर्मनीदेशस्य सैक्सोनी-अन्हाल्ट्-राज्यस्य सर्वकारेण परियोजनायाः सम्भावनायाः विषये संशयः अस्ति ।

जर्मनीदेशस्य "Der Spiegel" इति प्रतिवेदनानुसारं Saxony-Anhalt राज्यसर्वकारः "Plan B" इत्यस्य सज्जीकरणं कुर्वन् अस्ति । राज्यसंसदे वामपक्षीयपक्षस्य जिज्ञासानां प्रतिक्रियारूपेण राज्यसर्वकारेण स्वीकृतं यत् सः इन्टेल् परियोजनायाः सम्भाव्यविफलतायाः सज्जतां कुर्वन् अस्ति, "अस्मिन् सन्दर्भे सः भूखण्डानां विपणनं वैकल्पिक औद्योगिकव्यापारिककम्पनीभ्यः कर्तुं योजनां करोति" इति


जर्मनभाषायाः "डेर् स्पीगेल्" इति वृत्तान्तः

सैक्सोनी-अनहाल्ट्-राज्यसर्वकारेण उक्तं यत् अन्येषां कम्पनीनां अपि भूमिषु प्रबलं "पुनर्वासरुचिः, भूमिक्रयणस्य अभिप्रायः च" अस्ति, परन्तु यदि "प्रमुखनिवेशकः" योजनां रद्दं करोति तर्हि भूमिः न विक्रीयते इति अपि स्वीकृतवान् भाडे अपि दत्तवान् ।

इन्टेल् इत्यस्य Fab 29 fab इत्यस्य मूलतः २०२३ तमस्य वर्षस्य प्रथमार्धे निर्माणं आरभ्यत इति अपेक्षा अस्ति तथा च २०२७ तमस्य वर्षस्य अन्ते कार्याणि आरभ्यत इति अपेक्षा अस्ति, यत्र अत्यन्तं उन्नत Intel 14A (1.4 nanometer level) तथा Intel 10A (1 nanometer level) प्रक्रियायाः उपयोगेन चिप्स् उत्पादनं भवति प्रौद्योगिकी।


इन्टेल् मैग्डेबर्ग् कारखाना योजना, कारखाना हल्के नीलवर्णे अस्ति तथा च Fab 29.1 तथा Fab 29.2 Intel इति चिह्नितम् अस्ति

परन्तु यूरोपीयसङ्घस्य अनुदानस्य विषयेषु अस्य कारखानस्य आरम्भः २०२४ तमस्य वर्षस्य ग्रीष्मर्तौ स्थगितः अस्ति ।

पश्चात् पुरातत्त्वविदः ६००० वर्षपूर्वस्य प्राचीनसमाधिद्वयं आविष्कृतवन्तः इति कारणतः पुनः आरम्भतिथिः स्थगितः अस्ति वर्तमानः अपेक्षितः आरम्भसमयः २०२५ तमस्य वर्षस्य मेमासपर्यन्तं स्थगितः अस्ति ।


परन्तु अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिनाङ्के इन्टेल् इत्यनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं दुर्बलं प्रकाशितम्, ततः १७,००० तः अधिकान् जनान् परित्यक्ष्यति इति घोषितं, येन जर्मन-सर्वकारस्य मैग्डेबर्ग्-परियोजनायाः सम्भावनायाः विषये चिन्ता अधिका अभवत्

वामपक्षीयपक्षस्य संसदीयसमूहस्य अध्यक्षा इवा वॉन् एङ्गर्न् इत्यस्याः कथनमस्ति यत्, "राज्यसर्वकारः इन्टेल् इत्यनेन सह पोकरक्रीडां क्रीडति, स्पष्टप्रतिश्रुतिं विना कोटि-कोटि-यूरो-रूप्यकाणां निवेशं करोति। एतत् अतीव खतरनाकम् अस्ति। यदि इन्टेल्-संस्थायाः पुनर्वास-योजना विफलतां प्राप्नोति, राज्यं च करिष्यति अस्य जोखिमपूर्णस्य सौदास्य उत्तरदायी भवन्तु” इति ।

तदतिरिक्तं इन्टेल्-प्रकल्पस्य परितः अनिश्चिततायाः कारणात् सर्वकारीय-अनुदानस्य प्रभावशीलतायाः विषये अपि चर्चाः प्रेरिताः सन्ति ।

म्यूनिख-नगरस्य इफो-संस्थायाः निदेशकः क्लेमेन्स फ्यूस्ट् इत्ययं परियोजनां "संदिग्धम्" इति मन्यते । सः अवदत् यत् जर्मनीदेशः अरब-अरब-डॉलर्-रूप्यकाणां अनुदानस्य सीमितलाभं पश्यति यतोहि इन्टेल् इत्यादयः चिप्-निर्मातारः केवलं स्थानीयतया एव उत्पादनं करिष्यन्ति न तु अनुसन्धानं विकासं च करिष्यन्ति

एतावता इन्टेल्-संस्थायाः मैग्डेबर्ग्-प्रकल्पस्य सम्भावनायाः प्रतिक्रिया न दत्ता ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।