2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्त (सोमवासरः) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।
"प्रकृति" इति जालपुटम् (www.nature.com)
आफ्रिकादेशे वानरविषाणुः प्रसरति, परन्तु लक्षितं औषधं अप्रभावी सिद्ध्यति
राष्ट्रियस्वास्थ्यसंस्थानेन (NIH) ज्ञातं यत्, काङ्गो लोकतांत्रिकगणराज्ये वानरविषाणुनाम् एकेन चिन्ताजनकेन तनावेन संक्रमितेषु रोगिषु चिकित्साविरोधी औषधं Tecovirimat इत्यनेन कार्यं न कृतम्। "क्लेड् प्रथम" इति नाम्ना प्रसिद्धः एषः वानरविषाणुः आफ्रिकादेशे प्रसरति, २०२२ तमे वर्षे वैश्विकं वानरविषाणुप्रकोपं जनयति स्म "क्लेड् II" इति जातेः अपेक्षया अधिकं घातकः इति मन्यते
काङ्गोदेशे अन्येषु च आफ्रिकादेशेषु "क्लेड् I" इत्यस्य प्रसारेण विश्वस्वास्थ्यसङ्गठनेन १४ अगस्तदिनाङ्के वानरमहामारी "अन्तर्राष्ट्रीयचिन्ताजनकजनस्वास्थ्य आपत्कालः" इति घोषितं, यत् तस्य महामारीसचेतनायाः सर्वोच्चस्तरः अस्ति पूर्वदिने आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रेण प्रथमवारं आफ्रिकादेशे वानर-रोगस्य प्रकोपः जनस्वास्थ्य-आपातकालः इति घोषितः ।
मूलतः सम्बन्धित-आर्थोपॉक्स-वायरस-जन्य चेचकस्य चिकित्सायै विकसितः टेविरिमाब्-इत्यस्य अधुना सामान्यतया वानर-रोगस्य चिकित्सायाम् उपयोगः भवति, परन्तु चेचकस्य लक्षणं निवारयितुं शक्नोति इति चिकित्सासाक्ष्यं सीमितं वर्तते
वैज्ञानिकाः एप्रिलमासे अवदन् यत् वानरविषाणुः "क्लेड् I" इति यौनसम्पर्कद्वारा व्यक्तितः व्यक्तिं प्रति संक्रमितुं शक्यते । गतवर्षात् पूर्वं "क्लेड् I" इत्यस्य संक्रमणं गृहसम्पर्कस्य, संक्रमितवन्यजीवानां सम्पर्कस्य च माध्यमेन इति चिन्तितम् आसीत् ।
एनआईएच-संस्थायाः राष्ट्रिय-एलर्जी-संक्रामक-रोग-संस्थायाः (NIAID) तथा काङ्गो-देशस्य राष्ट्रिय-जैव-चिकित्सा-संशोधन-संस्थायाः प्रायोजित-नैदानिक-परीक्षणे क्लेड् I-इत्यनेन संक्रमितानां रोगिणां कृते टिविरिमेब् अथवा प्लेसिबो-इत्येतत् दत्तम् सद्यः प्रकाशितस्य प्रारम्भिकपरिणामानां अनुसारं टिविरिमेब् इत्यनेन प्लेसिबो इत्यस्य तुलने वानरस्य लक्षणस्य अवधिः न्यूनीकृता नासीत् ।
न्यूयॉर्क-नगरस्य टेविरिमाब्-कम्पनी सिगा टेक्नोलॉजीज-संस्थायाः प्रेस-विज्ञप्ति-पत्रे उक्तं यत्, प्रारम्भिक-परीक्षण-प्रतिभागिषु ये औषधं प्राप्तवन्तः, येषां च गम्भीर-रोगः अस्ति, तेषां कृते “महत्त्वपूर्णं सुधारं” दृष्टम् परन्तु कम्पनी अद्यापि सम्पूर्णानि आँकडानि न प्रकाशितवती।
"विज्ञान" जालपुटम् (www.science.org)
वेष्टनानां कारणेन वन्यजीवानां मृत्योः न्यूनीकरणाय वैज्ञानिकाः एआइ-प्रौद्योगिक्याः समीपं गच्छन्ति
अमेरिकनपश्चिमे कोटिकिलोमीटर्पर्यन्तं वेष्टनानि व्याप्नुवन्ति, ये चन्द्रपर्यन्तं पृष्ठतः च प्रसारयितुं पर्याप्ताः सन्ति । तारवेष्टनानि गतशतके मुख्यतया पशुपालनानां कृते निर्मिताः आसन्, परन्तु ते मृगाः, एल्क्, प्रोङ्गहॉर्न् इत्यादीनां वन्यजीवानां भोजनस्य अन्वेषणार्थं प्रवासं कर्तुं वा गभीरहिमस्य पलायनं कर्तुं वा बाधां जनयन्ति संरक्षणवादिनः केचन पुरातनाः वेष्टनानि विध्वंसयितुं वा प्रतिस्थापयितुं वा प्रयतन्ते, परन्तु तस्य अर्थः अस्ति यत् तेषां अन्वेषणं विशालस्य अमेरिकनपश्चिमस्य पारं करणीयम् । एतत् कर्तुं शोधकर्तारः साहाय्यार्थं कृत्रिमबुद्धेः (AI) प्रति मुखं कुर्वन्ति ।
जर्मनीदेशस्य सेन्केन्बर्ग् सेण्टर फ़ॉर् बायोडायवर्सिटी एण्ड् क्लाइमेट् रिसर्च इत्यस्य, माइक्रोसॉफ्ट आर्टिफिशियल इन्टेलिजेन्स् प्रयोगशालायाः च शोधकर्तारः विमानचित्रेभ्यः वेष्टनानि ज्ञातुं सङ्गणकं प्रशिक्षयन्ति स्म क्षेत्रसर्वक्षणस्य आँकडानां उपयोगेन तेषां ज्ञातं यत् एषा प्रणाली प्रायः ७० प्रतिशतं वेष्टनानां समीचीनतया पहिचानं कर्तुं शक्नोति इति ते गतसप्ताहे इकोलॉजिकल सोसाइटी आफ् अमेरिका इत्यस्य सभायां निवेदितवन्तः। ते उपग्रहचित्रेषु स्वस्य दृष्टिकोणं विस्तारयितुं योजनां कुर्वन्ति, येन अधिकक्षेत्रेषु वेष्टनानां पहिचानाय अधिकसंभावनाः प्राप्यन्ते ।
अध्ययने न सम्मिलितः एकः सङ्गणकदृष्टिः पारिस्थितिकीविदः अवदत् यत् पारिस्थितिकीसंरक्षणसमस्यानां समाधानार्थं सहायतार्थं एआइ इत्यस्य उपयोगेन प्रारम्भिकचरणस्य परियोजनानां कृते ७०% सफलतायाः दरः तुल्यरूपेण विशिष्टः अस्ति। सः अपि अवदत् यत् एतादृशीनां परियोजनानां उपयोगः मानवनिरीक्षणस्य स्थाने न करणीयः, अपितु संरक्षणसमूहानां भूप्रबन्धकानां च अधिकनिर्णयसाधनं प्रदातुं करणीयम्।
एकदा शोधकर्तारः स्वस्य प्रतिरूपं परिष्कृत्य सम्पूर्णे पश्चिमे संयुक्तराज्ये तत् प्रयोक्तुं योजनां कुर्वन्ति ततः विश्वस्य तृणभूमिषु, पशुपालनभूमिषु च विस्तारं कर्तुं योजनां कुर्वन्ति, यत्र आस्ट्रेलिया, केन्या इत्यादिदेशाः सन्ति
"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)
1. पृथिव्याः अधः किम् अस्ति : १.पृथ्वीभौतिकशास्त्रज्ञाः रहस्यपूर्णगहनभूकम्पीयसंकेतान् विकोडयन्ति
पीकेपी पूर्ववर्ती इति नाम्ना प्रसिद्धाः भूकम्पीयसंकेताः दशकपूर्वं तेषां आविष्कारात् आरभ्य वैज्ञानिकान् भ्रमितवन्तः । पृथिव्याः अधःआवरणम्क्षेत्रं आगच्छन्तं विकीर्णं करोतिभूकम्पीय तरङ्गाः, एताः भूकम्पीयतरङ्गाः भिन्नवेगेन पीकेपीतरङ्गरूपेण पृष्ठभागं प्रति आगच्छन्ति ।
पीकेपी पूर्ववर्ती संकेतः पृथिव्याः कोरद्वारा गच्छन्तीनां मुख्यभूकम्पीयतरङ्गानाम् अग्रे आगच्छति तस्य उत्पत्तिः अद्यापि स्पष्टा नास्ति, परन्तु यूटा विश्वविद्यालयस्य भूभौतिकशास्त्रज्ञानाम् नेतृत्वे संशोधनेन अस्याः रहस्यमयस्य भूकम्पीयशक्तेः नूतनाः सुरागाः प्राप्ताः
अमेरिकनभूभौतिकीयसङ्घस्य प्रमुखपत्रिकायां एजीयू एडवान्सेस् इत्यस्मिन् प्रकाशितस्य अध्ययनस्य अनुसारं पीकेपी-पूर्ववर्ती उत्तर-अमेरिका-देशस्य अन्तः गभीरात् पश्चिम-प्रशान्त-सागरस्य च प्रसारं कुर्वन्तः दृश्यन्ते, तेषां सम्बन्धः "अति-कम-वेग-क्षेत्रेण" भवितुम् अर्हति "अति-निम्नवेगक्षेत्रम्" पृथिव्याः आच्छादने एकः कृशः स्तरः अस्ति यत्र भूकम्पीयतरङ्गाः महत्त्वपूर्णतया मन्दं कुर्वन्ति ।
प्रायः एकशताब्दं यावत् भूवैज्ञानिकाः भूकम्पीयतरङ्गानाम् उपयोगेन पृथिव्याः अन्तःभागस्य अन्वेषणं कृतवन्तः, अनेकानि आश्चर्यजनकाः आविष्काराः च कृतवन्तः । यथा, अमेरिकादेशस्य अन्ये शोधकर्तृभिः पृथिव्याः ठोसकोरस्य संरचनायाः नक्शाङ्कनं कृत्वा भूकम्पीयतरङ्गानाम् विश्लेषणं कृत्वा तस्य गतिः अनुसृताः
यदा भूकम्पः पृथिव्याः पृष्ठभागं कम्पयति तदा भूकम्पतरङ्गाः आच्छादनस्य माध्यमेन गच्छन्ति-पृथिव्याः पृष्ठभागस्य तस्य धातुकोरस्य च मध्ये २९०० किलोमीटर्-मोटायाः उष्णशिलायाः गतिशीलस्तरः एताः तरङ्गाः यत्र भौतिकसंरचना परिवर्तते तत्र आवरणस्य अनियमितविशेषतानां माध्यमेन गच्छन्ति तदा कथं "विकीर्णाः" भवन्ति इति विषये शोधकर्तारः रुचिं लभन्ते एतेषु केचन विकीर्णतरङ्गाः पीकेपी इत्यस्य पूर्ववर्तकाः भवन्ति ।
2. वृद्धमस्तिष्कस्य स्वच्छता : वैज्ञानिकाः मूषकमस्तिष्कस्य कचरनिष्कासनव्यवस्थां समाधायन्ते
अल्जाइमर, पार्किन्सन् इत्यादयः तंत्रिकारोगाः "मलिनमस्तिष्क"रोगाः इति गणयितुं शक्यन्ते यतः तेषां सम्बन्धः मस्तिष्कस्य हानिकारकं अपशिष्टं दूरीकर्तुं असमर्थतायाः सह भवति एतेषां रोगानाम् एकः प्रमुखः जोखिमकारकः अस्ति यतोहि यथा यथा वयं वृद्धाः भवेम तथा तथा अस्माकं मस्तिष्कस्य विषाक्तपदार्थानाम् स्वच्छतायाः क्षमता न्यूनीभवति । परन्तु मूषकेषु कृतेन नूतनेन अध्ययनेन ज्ञायते यत् एतान् आयुःसम्बद्धान् प्रभावान् विपर्ययितुं मस्तिष्कस्य अपशिष्टसफाईक्षमतां पुनः स्थापयितुं शक्यते इति।
नेचर एजिंग् इति पत्रिकायां एतत् शोधं प्रकाशितम् ।
२०१२ तमे वर्षे शोधकर्तारः प्रथमवारं मस्तिष्कस्य अद्वितीय-अपशिष्ट-निष्कासन-प्रक्रियायां लसिका-तन्त्रस्य भूमिकायाः वर्णनं कृतवन्तः, मस्तिष्के ऊर्जा-क्षुधार्त-न्यूरोन-आदि-घटकानाम् अपशिष्टं प्रक्षालितुं मस्तिष्क-मेरुद्रवस्य उपयोगेनकोशिकाअतिरिक्तं प्रोटीनम् उत्पाद्यते। मस्तिष्के प्रोटीन-अपशिष्टस्य सञ्चयेन सह प्रायः सम्बद्धानां रोगानाम्, यथा अल्जाइमर-पार्किन्सन्-रोगः, तेषां चिकित्सायाः नूतनाः मार्गाः एषा आविष्कारः उद्घाटयति स्वस्थे, युवा मस्तिष्के लसिकातन्त्रम् एतान् विषाक्तप्रोटीनान् प्रभावीरूपेण स्वच्छं कर्तुं शक्नोति, परन्तु यथा यथा वयं वृद्धाः भवेम तथा तथा एषा तन्त्रं न्यूनदक्षतां प्राप्नोति, येन एतेषां रोगानाम् विकासाय मञ्चः निर्धारितः भवति
एकदा मस्तिष्कमेरुदण्डस्य द्रवः प्रोटीन-अपशिष्टेन पूरितः भवति तदा तस्य लसिकातन्त्रे प्रवेशः भवति, अन्ते च शरीरस्य अन्यैः अपशिष्टैः सह संसाधितुं वृक्केषु प्रवेशः भवति नवीनं शोधं उन्नत-प्रतिबिम्बन-कण-अनुसरण-प्रविधिनां संयोजनं कृत्वा प्रथमवारं तस्य मार्गस्य विवरणं ददाति यस्मिन् "गन्दस्य" मस्तिष्कमेरुदण्डस्य आधा भागः कण्ठे लसिका-वाहिनीभिः मस्तिष्कस्य निष्कासनं करोति
शोधकर्तारः पश्यन्ति यत् यथा यथा मूषकाः वृद्धाः भवन्ति तथा तथा लसिकावाहिकाः न्यूनतया संकुचन्ति, कपाटाः च विफलाः भवन्ति । फलतः वृद्धमूषकेषु "मलिन" मस्तिष्कमेरुद्रवस्य प्रवाहः कनिष्ठमूषकाणां अपेक्षया ६३% मन्दः आसीत् ।
ततः दलेन अन्वेषणं कृतं यत् ते लसिकावाहिनीनां सामान्यकार्यं पुनः स्थापयितुं शक्नुवन्ति वा इति तथा च प्रोस्टाग्लैण्डिन् F2α इति औषधस्य पहिचानं कृतवान्, यत् हार्मोनसदृशं यौगिकं सामान्यतया प्रसवप्रवर्तनार्थं चिकनीमांसपेशीसंकोचनार्थं च सहायकं भवति लसिकावाहिकाः स्निग्धस्नायुकोशिकाभिः रेखिताः भवन्ति, यदा शोधकर्तारः वृद्धमूषकाणां कण्ठलसिकावाहिनीषु औषधं प्रयोजयन्ति स्म तदा संकोचनस्य आवृत्तिः, "मलिन" मस्तिष्कमेरुदण्डस्य प्रवाहः च कनिष्ठमूषकेषु दृश्यमानस्तरं यावत् वर्धते स्म
Scitech Daily जालपुटम् (https://scitechdaily.com)
1. शोधं दर्शयति यत् 44 वर्षाणि 60 वर्षाणि च मनुष्याणां कृते द्रुतवृद्धेः द्वौ कालौ स्तः।
स्टैन्फोर्ड विश्वविद्यालयस्य चिकित्साविद्यालयस्य अध्ययनेन ज्ञायते यत् यथा यथा वयं ४०-६० वर्षेषु प्रवेशं कुर्मः तथा तथा अस्माकं शरीरे अणुषु सूक्ष्मजीवेषु च प्रमुखाः परिवर्तनाः भवन्ति येन स्वास्थ्यस्य रोगस्य च जोखिमः वर्धयितुं शक्यते। एतेषां परिवर्तनानां द्वारेण ज्ञायते यत् जरा क्रमिकप्रक्रिया न अपितु द्रुतपरिवर्तनस्य अनेकाः चरणाः सन्ति ।
शोधकर्तारः २५ तः ७५ वर्षाणि यावत् आयुषः जनानां सहस्राणि भिन्नाः अणुः, तथैव तेषां सूक्ष्मजीवानां - अस्माकं शरीरे अस्माकं त्वचायां च निवसन्तः जीवाणुः, वायरसाः, कवकाः च - मूल्याङ्कनं कृत्वा अधिकांशस्य अणुस्य सूक्ष्मजीवानां च प्रचुरता क क्रमशः प्रकारः । अपि तु अस्माकं जीवने द्रुतपरिवर्तनस्य द्वौ कालौ अनुभवामः, ये समासे ४४, ६० वर्षाणां परितः भवन्ति । एतेषां निष्कर्षाणां वर्णनं कृत्वा अद्यैव नेचर एजिंग् इति पत्रिकायां प्रकाशितम् ।
एते महत्त्वपूर्णाः परिवर्तनाः अस्माकं स्वास्थ्यं प्रभावितं कर्तुं शक्नुवन्ति - हृदयरोगेण सह सम्बद्धेषु अणुषु उभयसमयबिन्दुषु महत्त्वपूर्णरूपेण परिवर्तनं जातम्, यदा तु प्रतिरक्षाकार्यसम्बद्धेषु अणुषु अपि ६० तमस्य दशकस्य आरम्भे परिवर्तनं जातम्
नूतन-अध्ययनेन कतिपयेषु वर्षेषु प्रत्येकं कतिपयेषु मासेषु रक्तं अन्ये च जैविकनमूनानि दानं कृतवन्तः प्रतिभागिनां आँकडानां विश्लेषणं कृतम्, यत्र आरएनए, प्रोटीन्, चयापचयद्रव्याणि च सन्ति , प्रतिभागिनां सूक्ष्मजीवविज्ञानस्य परिवर्तनं च शोधकर्तारः १३५,००० तः अधिकेषु भिन्न-भिन्न-अणुषु सूक्ष्मजीवेषु च आयुः-सम्बद्धानां परिवर्तनानां निरीक्षणं कृतवन्तः, येषु कुलम् प्रायः २५० अरब-विभिन्न-दत्तांशबिन्दवः सम्मिलिताः आसन्
अध्ययनेन 40 वर्षेषु मद्य, कैफीन तथा लिपिड चयापचय, हृदयरोग, त्वचा तथा मांसपेशी इत्येतयोः संख्यायां महत्त्वपूर्णः परिवर्तनः ज्ञातः, कार्बोहाइड्रेट् इत्यत्र सम्बद्धानां अणुनां संख्यायां महत्त्वपूर्णाः परिवर्तनाः अभवन् कैफीनचयापचयम्, प्रतिरक्षानियन्त्रणं, वृक्कस्य कार्यं, हृदयरोगः, त्वचा, मांसपेशी च ।
2. एकः अभिनवः यौगिकः कर्करोगकोशिकानां वधार्थं नूतनतन्त्रस्य उपयोगं करोति
जर्मनीदेशस्य रुहर्-यूनिवर्सिटैट् बोचम् इत्यस्य शोधदलेन एकं यौगिकं विकसितं यत् फेरोप्टोसिस् इत्यस्य माध्यमेन कर्करोगकोशिकानां मृत्युं प्रेरयितुं शक्नोति, तस्य नूतनं कर्करोगचिकित्सा भविष्यति इति अपेक्षा अस्ति। परन्तु अग्रे विकासस्य आवश्यकता वर्तते येन केवलं कर्करोगकोशिकानां लक्ष्यं भवति।
एपोप्टोसिस् प्रोग्रामितकोशिकमृत्युस्य तन्त्ररूपेण मन्यते । फेरोप्टोसिस् इत्येतत् अन्यत् अद्यतनं आविष्कृतं तन्त्रम् अस्ति यत् अन्येषां कोशिकामृत्युतन्त्राणां विपरीतम् लिपिड् पेरोक्साइड्-सञ्चयस्य लक्षणं भवति एषा प्रक्रिया प्रायः लोहेन उत्प्रेरकरूपेण भवति ।
पारम्परिकरसायनचिकित्साऔषधानां क्रियातन्त्रस्य विकल्पं ज्ञातुं बोचम्विश्वविद्यालयस्य रुहर्-संशोधनकेन्द्रस्य शोधदलेन विशेषतया एकं पदार्थं अन्वेषितम् यत् फेरोप्टोसिस्-रोगं प्रेरयितुं शक्नोति तेषां कृते कोबाल्ट्-युक्तं धातुसंकुलं संश्लेषितं यत् कोशिकानां माइटोकॉन्ड्रिया-मध्ये सञ्चितं भवति, प्रतिक्रियाशील-आक्सीजन-जातयः, अधिकविशेषतः हाइड्रोक्सिल-कणाः च उत्पादयन्ति एते मुक्तकणाः बहुअसंतृप्तवसाम्लानां उपरि आक्रमणं कुर्वन्ति, येन बहुमात्रायां लिपिड् पेरोक्साइड् इत्यस्य निर्माणं भवति, तस्मात् फेरोप्टोसिस् इत्यस्य निर्माणं भवति । एषः प्रथमः कोबाल्ट्-संकुलः अस्ति यः विशेषतया फेरोप्टोसिस्-रोगस्य प्रवर्तनार्थं निर्मितः अस्ति ।
बहुविधकर्क्कटकोशिकारेखानां उपयोगेन शोधकर्तारः प्रदर्शितवन्तः यत् एतत् कोबाल्ट् परिसरं ट्यूमरकोशिकासु फेरोप्टोसिस् प्रेरयति । सर्वाधिक महत्त्वपूर्णं तु एतत् यत् प्रयोगे कृत्रिमरूपेण निर्मितानाम् सूक्ष्म-अर्बुदानां वृद्धिं मन्दं कृतवान् । (लिउ चुन) ९.