समाचारं

विवाहिताः महिलाः iPhones संयोजयितुं न शक्नुवन्ति? फॉक्सकोन् प्रतिवदति!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.08.19


अस्मिन् लेखे शब्दानां संख्या : ६७४, पठनसमयः प्रायः २ निमेषाः

ग्लोबल नेटवर्क् इत्यनेन उद्धृतानां विदेशीयमाध्यमानां समाचारानुसारं शनिवासरे चेन्नैनगरे फॉक्सकॉन् इत्यस्य कारखानस्य भ्रमणकाले विवाहितानां महिलानां कृते आईफोन-विधानसभायां कार्यं कर्तुं कम्पनीयाः कथितस्य अस्वीकारस्य विषये फॉक्सकॉन्-अध्यक्षः लियू याङ्ग्वेई इत्यनेन उक्तम्। पूर्वं विदेशीयमाध्यमेन "उद्घाटितम्" यत् फॉक्सकॉन् इत्यनेन भर्तीकाले विवाहितानां महिलानां आईफोन-विधानसभाकार्यतः स्वीकारः न कृतः, एषा घटना स्थानीयतया जनस्य ध्यानं प्रेरितवती, भारतसर्वकारेण च अन्वेषणस्य आदेशः दत्तः।

प्रतिवेदनानुसारं तस्मिन् दिने लियू याङ्ग्वेई इत्यनेन उक्तं यत्, "फॉक्सकोन् इत्यस्य नियुक्तौ लिङ्गस्य भेदः न भवति, अस्माकं कर्मचारिणां बृहत् भागः महिलाकर्मचारिणः एव सन्ति, "अहं बोधयितुम् इच्छामि यत् विवाहिताः महिलाः अस्माकं सर्वेषु कार्येषु महत् योगदानं दत्तवन्तः" इति अत्र।"

प्रतिवेदनानुसारं फॉक्सकोन् इत्यनेन २०२२ तमे वर्षे भर्तीप्रक्रियायां केचन लोपाः अभवन् इति स्वीकृत्य एतासां समस्यानां समाधानार्थं उपायाः कृताः इति उक्तं, परन्तु तत्सहकालं "रोजगारभेदभावस्य आरोपानाम् दृढतया खण्डनं करोति" इति उक्तवान्

ग्लोबल नेटवर्क् इत्यनेन विदेशीयमाध्यमानां समाचारानाम् उद्धृत्य उक्तं यत् जूनमासे मीडियायाः अन्वेषणेन ज्ञातं यत् भारते फॉक्सकॉन् इत्यस्य मुख्येन आईफोन्-संयोजनसंस्थाने विवाहितानां महिलानां व्यवस्थितरूपेण बहिष्कारः कृतः यतः तेषां मतं यत् विवाहितानां महिलानां पारिवारिकदायित्वं अविवाहितानां महिलानां अपेक्षया अधिका अस्ति।

प्रतिवेदने उक्तं यत् फॉक्सकॉन् इत्यस्य भर्तीप्रथाः टीवी-विमर्शान्, वृत्तपत्रसम्पादकीयचर्चान् च प्रवर्तयन्ति स्म । प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे संघीयसर्वकारेण तमिलनाडुनगरे अस्य विषये विस्तृतं प्रतिवेदनं दातुं आदेशः दत्तः। भारतीयश्रममन्त्रालयस्य अधिकारिणः अपि प्रासंगिककार्यकारीणां प्रश्नं कर्तुं आईफोनकारखानं गतवन्तः।

समाचारानुसारम् अधुना यावत् नवीनदिल्लीनगरे अन्वेषणस्य परिणामः न घोषितः।

21st Century Business Herald इत्यस्य अनुसारं समाचाराः दर्शयन्ति यत् Foxconn इत्यनेन भारतात् वियतनामदेशात् च स्वस्य काश्चन उत्पादनपङ्क्तयः पुनः चीनदेशं प्रति स्थानान्तरिताः सन्ति। एप्पल्-कम्पन्योः नूतनः मोबाईल-फोनः iPhone16 इति श्रृङ्खला अद्यापि चीनदेशे एव संयोजितः भविष्यति । अगस्तमासस्य आरम्भे यदा iPhone 16 श्रृङ्खला स्टॉकिंग् इत्यस्य कृते महत्त्वपूर्णकालं प्रविष्टवती तदा Foxconn श्रममूल्यानि वर्धयितुं आरब्धवान् तथा च Zhengzhou, Shenzhen इत्यादिषु मूलनिर्माणाधारेषु बृहत्परिमाणेन भर्तीं कर्तुं आरब्धवान् अगस्तमासस्य ३ दिनाङ्कात् आरभ्य झेङ्गझौ फॉक्सकोन् भर्तीसार्वजनिकखाते "झेङ्गझौ फॉक्सकोन् भर्ती" "वर्षस्य सर्वोच्चमूल्येन" भर्तीसूचनाः निरन्तरं प्रकाशयति, यत् "अस्मिन् वर्षे पीकसीजनभर्तिः जुलैमासस्य आरम्भे आरभ्यते, अतः पूर्वमेव समाप्तं भविष्यति" इति " वर्तमान वेतनदरः वर्षस्य उच्चतमस्तरं प्राप्तवान् अस्ति।"

WeChat सम्पादक|