समाचारं

स्नानगृहस्य द्वारस्य अन्तः उद्घाटनं श्रेयस्करम् अस्ति वा बहिः? पठित्वा अहं अवगच्छामि यत् अहं दशवर्षेभ्यः भ्रष्टः अस्मि, अहं च पश्चातापं कृतवान्!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम पत्नी च दशवर्षेभ्यः विवाहितौ स्मः कार्यकारणात् वयं सर्वदा अत्यन्तं व्यस्ताः स्मः, विश्रामार्थं च अत्यल्पः समयः अस्ति आदर्शजीवनं जीवितुं वयं बहु परिश्रमं कृत्वा अन्ततः अस्माकं गृहं क्रीतवन् स्वकीयम्‌। तथापि अलङ्कारक्षेत्रस्य विषये अहं सर्वथा किमपि न जानामि, अनुभवः अपि नास्ति । स्नानगृहस्य द्वारं अन्तः उद्घाटयितुं श्रेयस्करं वा बहिः वा ? तदनन्तरं वृद्धस्य स्वामिनः उपदेशं शृणुमः !



1. अन्तः बहिः वा उद्घाटयतु

1. यदि स्नानगृहस्य द्वारं बहिः उद्घाट्यते, कदाचित् स्नानगृहस्य उपयोगं कुर्वन् द्वारं पिधातुं विस्मरति चेत् सहसा कोऽपि अन्तः आगच्छति तर्हि दृश्यं बहु लज्जाजनकं भविष्यति। परन्तु यदि अन्तः उद्घाट्यते तर्हि अपि भवन्तः एतां लज्जाजनकं स्थितिं परिहरितुं द्वारं समये एव धारयितुं शक्नुवन्ति ।

2. बहिः उद्घाटितानां द्वाराणां कृते द्वारस्य शाफ्टः बहिः प्रकाशितः भविष्यति, येन सौन्दर्यस्य महती न्यूनता भविष्यति।

3. प्रायः जनानां शौचालयं गच्छन् द्वारं अन्तः उद्घाटयितुं आदतिः भवति, या सहजः जडव्यवहारः जातः। अतः मानवीय-अभ्यासस्य दृष्ट्या स्नानगृहस्य द्वारस्य अन्तः उद्घाटनं अधिकं युक्तम् इति स्पष्टम् ।

4. यदि द्वारं बहिः उद्घाट्यते, यदि शौचालयस्य उपयोगं कृत्वा बहिः आगत्य कश्चन संयोगेन गच्छति तर्हि अन्येषां सह टकरावः अतीव सुलभः भवति।

अतः समग्रतया स्नानगृहस्य द्वारं अन्तः उद्घाटयितुं उत्तमः विकल्पः अस्ति।



2. भवतः स्नानगृहस्य अलङ्कारकाले द्रष्टव्यानि वस्तूनि

सर्वप्रथमं अस्माभिः जलरोधककार्यं सम्यक् सम्पन्नं कर्तव्यं स्नानगृहे जलरोधकस्तरं कोणात् २० से.मी तस्मिन् एव काले नलिकां स्थानं पूर्वमेव आरक्षितं भवितुमर्हति । जलरोधकस्तरस्य शुष्कस्य अनन्तरं जलरोधकस्तरस्य क्षतिः न भवेत् इति प्राइमररूपेण सीमेण्ट-उलूखलस्य उपयोगः करणीयः ।

तल टाइल्स् विन्यस्य भवद्भिः तल टाइल्स् मध्ये अन्तरालस्य विषये ध्यानं दत्त्वा यथासम्भवं सुव्यवस्थितरूपेण व्यवस्थापनं कर्तुं प्रयत्नः करणीयः । यदि अन्तरं अतिविशालं भवति तर्हि न केवलं रूपं प्रभावितं करिष्यति, अपितु भविष्ये सफाईकार्यं अत्यन्तं कठिनं करिष्यति । स्नानगृहाणि जलस्य अत्यन्तं बहुधा सम्पर्कं कुर्वन्ति इति कारणतः तलस्य टाइल्-स्थापनसमये निश्चितः जलनिकासी-सानुः अवश्यं भवितुमर्हति । यदि स्नानगृहे स्नानकुण्डः अस्ति तर्हि प्रथमं स्नानकुण्डस्य अग्रभित्तिं टाइल् कृत्वा ततः भित्तितलं लसयन्तु एतेन प्रभावीरूपेण दारणानि परिहर्तुं शक्यन्ते ।

स्नानगृहे सिरेमिक टाइल्स् विन्यस्य आर्द्रतां जलरोधकं च निवारयितुं उपायाः अवश्यं कुर्वन्तु तथा च भित्तिः समतलं भवति तथा च अत्यधिकं अन्तरं न भवेत्, अन्यथा समग्रं सौन्दर्यप्रभावं गम्भीररूपेण प्रभावितं करिष्यति। तत्सह, भवन्तः स्वस्नानगृहस्य वास्तविकस्थितेः आधारेण उपयुक्तं तलनालिकां अपि क्रेतुं स्थापयितुं च शक्नुवन्ति ।



स्नानगृहे नलिकेषु उपरितनं नलिकां भवति, उष्णशीतजलस्य च नलिकां द्वौ प्रकारौ स्तः, अतः स्नानगृहस्य नलिकां योजना अधिकं विचारणीयम् तत्सह, धूपपात्रादिविद्युत्साधनानाम् जलप्रदायस्य, जलनिकासीसमस्यानां च पूर्णविचारः करणीयः, स्नानगृहस्य शुष्क-आर्द्र-पृथक्करणं च अवश्यं कर्तव्यम् तदतिरिक्तं शौचालयस्य नलं अपि स्थापयितुं शक्नुवन्ति, यत् स्वच्छतासफाई, पोंछनम् इत्यादीनि कार्याणि कृत्वा बहु अधिकं सुविधाजनकं भविष्यति एतेषां डिजाइनानाम् एकदा एव योजना करणं भवतः भविष्ये उपयोगाय महतीं सुविधां जनयिष्यति।